Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
कलकलेइ– कलकलायति भवजलधौ क्वथयति । आव ०
५६७ ।
कलगिर :- व्यक्तवाचः। जम्बू. १२७॥
आगम - सागर - कोषः ( भाग :- २)
कलणाय- कलनादः । उत्त० १५० |
कलत्तं यस्मात् सर्व आत्ते गृह्णाति तस्मात् कलत्रम् । निशी० २०५ आ ।
कलन्दं - कुण्डं - कलन्दम् । उपा० २२१
कलभा - बालकावस्थाः । ज्ञाता० ६७ |
कलभाणिणी - कलभानना-स्वरमनोज्ञानना। व्यव० २२६|
कलमल - जठरद्रव्यसमूहः । स्था० १४५। कलमलजंबाल- मूत्रादिकर्दमः । मरण० । कलमसानि कलमशालिः, शालिविशेषः । जम्बू. Pom कलमा - तन्दुलाः । आ० २३८ कलमाल-बिंदु निशी० ४५अ कलमोडण | निशी० १६६ अ ।
कलमोडियं । निशी० १३८ आ
कलयल - कलकलः - अव्यक्तवचनः । भग० ११५| उपलभ्यमानवचनविभागः । म गच्छा० ११५ |
कलयलसद्द - कलकलशब्दः । आव० २३१|
कलनं प्रथमसप्ताहो गर्भावस्था तन्दु० । | कलश:- भाजनविधिविशेषः । जीवा० २६६।
- ।
कलस– कलशः–महाघटः । जम्बू० १०१ | कलशः-ताम्रादिकलश - उपकरणवस्तु । दशकै १९४
कलसए- कलशकाः - आकारविशेषवन्तः । उपा० ४० | कलसिंबलिया- कलसिंवलिका
कलायाभिधानधान्यफलिका भग० २९० कलंसिअ - लघुतरकलश एव कलशिका | अनुयो० १५३ | कलसीपुरं कलशीपुरं, कृतिकर्मदृष्टान्ते पुरम् । आव ०
५१४|
कलहंस- लोमपक्षिविशेषः । प्रज्ञा० ४९ | कलहंसःलोमपक्षी - विशेषः । जीवा० ४१|
कलह कलह--वचनराटिः भग० १९८० जम्बू० १२५ भण्डनम् । आ० ४९९ | वाचिको विग्रहः । उत्त० ३४७ | क्रोधः । उत्त० २९१॥ इह प्रेमहासादिप्रभवं युद्धम् । भगः ५७३] महता शब्देनान्योऽन्यमसमञ्जसभाषणम्। भग० ५७२ | राटिः । प्रज्ञा० ४३८ । भग० ८० । राटिः । प्रज्ञा० ९६ ।
मुनि दीपरत्नसागरजी रचित
[Type text]
स्था॰ २६। विरोधवाचिकः । उत्त० ४३५ | वादिगो । निशी. ७१ आ कलहः- राटिः । जीवा. १७३३ वाग्युद्धम् । ज्ञाता० २२० | जीवा० २८३ | वचनभण्डनम्। प्रश्न० ९२ द्वादशं पापस्थानकम्। ज्ञाता० ७५ | वाचिककलहः । प्रश्न० ९७ । भंडणं, विवादो निशी० ३५अ
कलहकर - कलहकर :- भण्डनकरणशीलः । आव० ४९९ । कलहकरत्वं- कलहहेतुभूतकर्त्तव्यकारित्वम्षोडशममसमा-धिस्थानम् । प्रश्न० १४४ |
कलहकारी - आत्मना कलहं करोति तत्करोति येन कलहो भवति, सप्तदशममसमाधिस्थानम् । आव० ६५३ | कलहगे - कलभकः । ओघ० १५८ |
[33]
कला मात्रा सूर्य ८ धनुर्वेदादिः । प्रश्न०६४ अंशः । स्था० ४९७ | योजनस्यैकोनविंशतिभागच्छेदनाः एकोनविंशतिभागरूपा इति भावः । सम० ३७ | विज्ञानम् । सम• ८३ । वट्टचणया । दशकै० ९२ वहचणगा। निशी. १४४ स्था० ३४४ द्विसप्ततिसु निपुणा लेखादिका प्रश्न ९७५
कलाइरिय कलाचार्यः उत्त०] १४८०
कलाओ— कलादः। आव० ३७३ | कलनानि कलाः,
विज्ञानानि जम्बू- १३६१
कलाचिका - हस्तमूलम्, कटकं, आभरणविशेषः । प्रज्ञा० ८८ कटकम् । जीवा० १६२ |
कलाद- सुवर्णकारः निशी० ४३ अ कलादो नाम्ना मूषिकारदारक इति पितृव्यपदेशेनेति । ज्ञाता० १८७ कलाय– कलादः–सुवर्णकारः । बृह० १०७ आ। ज्ञाता १४२॥ प्रश्न० ३०| वनस्पतिविशेषः । भग० ८०२ कलायाः-चणकाकारा धान्यविशेषाः । उपा० ५ | कलाया- कलायाः वृत्तचणवादि । भग. २७म कलायकाः- वृत्तचणकाः । दशवै० १९३। कलायाःचणकाकारा धान्य- विशेषाः । उपा० ५|
| कलालकुलं कलालकुलम् । आव० ३९६ ॥ कलाव - कलापः- ग्रीवाभरणविशेषः । उपा० ४४। कलापःकण्ठाभरणविशेषः। भग० ४५९ | कलापः - भूषणविधिविशेषः । जीवा २६९॥ कण्ठाभरणविशेषो मेखलाकलापः । ऑप. फ्फा
कलावओ कलापक:- अंशानां सवर्णनं सवर्ण, सवर्ण:सदृशीकरणं यस्मिन् सङ्ख्याने तत् कलासवर्णम् । स्था
"आगम- सागर- कोषः " [२]

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200