Book Title: Subhashit Sangrah
Author(s): Sukhsagar
Publisher: Jinduttsuri Gyanbhandar
Catalog link: https://jainqq.org/explore/020763/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka :1 jaina ArAdhanA na kandra mahAvIra kobA. // amarta tu vidyA zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Xiao Ai :100Xiao Li Shan Acharya Shri Kailassagarsuri Gyanmandir zrI jinadattasUri prAcInapustakoddhAra phaNDa. granthAGkaH 38 // arham // jainAcAryazrImajjinakRpAcandrasUrIzvarANAM ziSyeNa pravarttaka-muni sukhasAgareNa saMgRhItaH sunApita-saMgrahaH koTAnivAsI dIvAnabahAdUra zeTha kezarIsiMhajI buddhisiMhajI bAphanA dravyasAhAyyena G prakAzakaH jinadattasUri jJAnabhaNDAra - surata. YAY For Private And Personal Use Only 99=== pratiH 500 ===6909==} Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = =e e @ = =? zrI jinadattasUriprAcInapustakoddhAra phaNDa. granthAGkaH 38 // aham // jainAcAryazrImajjinakRpAcandrasUrIzvarANAM ziSyeNa pravartaka-muni sukhasAgareNa saMgRhItaH / sannASita-saMgrahaH ATS koTAnivAsI dIvAnabahAdUra zeTha kezarIsiMhajI buddhisiMhajI bAphanA dravyasAhAyyena prakAzakaH jinadattasUri jJAnabhaNDAra-surata. pratiH 500 For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vIra saMvat 2460 vikrama saMvat 1990 mudraka: rATa devacaMda dAmajI mAnanda prinTIMga prasa bhAvanagara. For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrImad jaGgama yugapradhAna bhaTTAraka kharataraga cchAdhIzvara zrI kRpAcandrasUrIzvarANAm aSTakama. zArdUlavikrIDitam zrImantaH zrutadarzanAvanaparAzcAritramukhyavratAH / svasyAcAryaparaMparAgatamahAgacchAgyapIThezvarAH // dharmoddhAramahAvratasya vidhivat saMpAdane tatparAH / jIyAsurgaNapAlakA jinakRpAzcandrAkhyasUrIzvarAH // 1 // nAnAzAstravicAranirNayavidhau tavArthasaMpAdakAH / saddharmAcaraNapracAraNaparA vANIzvaraspardhinaH / samyaktvaikapathAnugAH pttutmsphurjnmtiprkrmaaH| jIyAsurgaNapAlakA jinakRpAzcandrArUyasUrIzvarAH // 2 // yaiH svIyaiH prakharapratApadahanairdagdhyAtmIyAntararipUn / jaineSu kRtakRtyatAM kharatare tyuccaMpadaM prApitaM // sadaratnatrikapAlanAya satataM baddhodhamAH svetH| jIyAsugaNapAlakA jinakRpAzcandrAkhyasUrIzvarAH // 3 // zikharaNIvRttam zriyA sevyo muktyai suranaraphaNIndrazca munibhiH / dhiyA dhyeyo dharme suragurusamAnaizca kavimiH // For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 4 ) miyA heyo'jasraM bhavamalamaliSThai prakumatibhiH / kriyAniSThaH so'vyAd bhuvi jinakRpAcandrayatirAT / / 4 / apAkartuM doSAn nikhilajanagAn doSajanakAn / bhramad grAmAd grAmaM jinasadupadezAnupadizan / suziSyAn sacchAddhAn vinayarasapAtrAMzca vidadhat / kRpAcandrAcAryoM jagati yatisUryo vijayatAm // 5 // maliSTAn mithyAtvAgrahamatavilInAn janagaNAn / mahInAna kurvan zrutapadasudhAsnAnakaraNaiH / / pRthivyAM cAritryaM zrutagaNamayodarzana mavan / kRpAcandrAcAryo jagati yatisryoM vijayatAm 6 // sragdharAvRttam zrIma(mA)nmAnyo vadAnyo janahitanirato vizvato vandhamAnaH / prItyA satyopadezaiH zrutacaraNaparaiH prANiminandyamAnaH / / prAcAryAcAryamukhyaH kharataragaNapaH shriikRpaacndrmriH| pAkhaNDAn khaNDayan sa svamatitatibalaiH pAtu naH pUjyapAda:7 puSpitAmA adhimuvi jaya taatprvrtkshriimunisukhsaagrmokssmNtrdaataa| kharataragaNapaH kRpAdicandro munivaramaMDalamAnitaH sa sUriH // 8 // For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir the SSSSSS divAna bahAdura zeTha kesarIsihajI sAhaba koTA-ratalAmavAle / \ / \ / \ / \ / \ / \ / \ / \ Banker & Honorary Government Treasurer KOTA (Rajputana) dr sryl prstry khry For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // aham // // sunnApita saMgraha // dharmArAdhana kA phala / yatkanyANakaro'vatArasamayaH svapnAni janmotsavo / yadratnAdikavRSTirindravihitA ydruupraajyshriyH|| yaddAnaM vratasaMpadujjvalatarA yatkevala zrInavA / .. yadramyAtizayA jine tadakhilaM dharmasya visphurjitam // 1 // tIrthakaro kI rAjyalakSmI / saMtI kuMthU a aro, arihaMtA ceva cakavaTTI / / avasesA tiththayarA, maMDaliyA Asi rAyANo // 2 // dharma se sAta prakAra kI vRddhi hotI hai| mAyurvRddhiryazovRddhi-vRddhiH prajJAsukhazriyAM / dharmasaMtAnavRddhizca, dharmAtsaptA'pi vRddhayaH // 3 // bIja se bIja hotA hai / dharmavRddhi / bIjenaiva bhavedvIjaM, pradIpena pradIpakaH / dravyeNaiva bhaved dravyaM, bhavenaiva bhavAMtaraH // 4 // For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 2 ) dharma se sNtaanvRddhi| bAlANa ravo turiyANa, hiMsaNaM bNdivindnigghoso| guruo maMthAsado, dhannANa ghare samucchalai // 5 // varabAlAmuhakamalaM, bAlamuhaM dhUlidhUsaracchAyaM / sAmimuhaM supasannaM, tini vi saggaM visesati // 6 // prasthAna samaya yaha maMgalika ke lIe hote hai / kanyAgopUrNakuMbhaM dadhimadhukusumaM pAvakaM dIpyamAnaM / yAnaM vA goprayuktaM karinRpatirathaH thaM) zaMkhavAdyadhvanivarvA / utkSiptA caiva bhUmI jalacaramithunaM siddhamannaM yatirvA / vezyAstrImadyamAMsaM janayati satataM maMgalaM prasthitAnAM // 7 // zramaNasturago rAjA, mayUraH kuJjaro vRSaH / prasthAne vA praveze vA, sarvasiddhikarA matAH // 8 // bhojarAjA ke liye maMtrIyoM kA vilApa / adya dhArA nirAdhArA, nirAlambA sarasvatI / paNDitA raNDitAH sarve, tvayi bhoja divaM gate // 6 // dayA rahita ko dIkSAdi nakkAmI hai / na sA dIkSA na sA bhikSA, na tadAnaM na tttpH| na taddhyAnaM na tanmaunaM, dayA yatra na vidyate // 10 // yogIzreSTha sthUlIbhadra athavA saba se bar3A dAnI, mAnI, bhogI aura yogI yaha hai| For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIzAntinAthAdaparo na dAnI, dazArNabhadrAdaparo na maanii| zrIzAlibhadrAdaparo na bhogI, zrIsthUlabhadrAdaparo na yogii|11|| buddhi Adi kA sAra kyA hai ? buddheH phalaM taccavicAraNaM ca, dehasya sAraM vratadhAraNaM ca / arthasya sAraM kila pAtradAna, vAcaH phalaM prItikaraM narANAm bhramara kI mAphaka saba se sAra lenA cAhIe / SaTpadaH puSpamadhyastho, yathA sAraM samuddharet / tathA sarveSu kAryeSu, sAraM gRhNAti buddhimAn // 13 // bahota dhanavAle kI dasA burI hai / dAyAdAH spRhayanti taskaragaNA muSNanti bhUmImujo / gRhNanti cchalamAkalayya hutabhuga bhasmIkaroti kSaNAt // ammA plAvayati kSitau vinihitaM yakSA haranti haThAd / durvRttAstanayA nayanti nidhana dhigbahvadhInaM dhanam // 14 // vastupAla tejapAla ke dhana kA sadvyaya / jainAgArasahasrapaJcakamavisphAraM sapAdAdhikaM / lakSaM zrI janamatayastu vihitAH prottuMgamAhezvarAH // prAsAdAH pRthivItale dhvajayutAH sArdha sahasradvayaM / prAkArAH parikalpitA nijadhanaiAtriMzadatra dhruvam // 1 // satrAgArazatAni sapta vimalA vApyazcatuHSaSTayaH / uccaiH pauSadhamandirANi pravarA jainAzca zaivA maThAH // For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org deha kI anityatA / Acharya Shri Kailassagarsuri Gyanmandir ( 4 ) vidyAyAca tathaiva paJcazatikAH pratyekataH pratyahaM | paJcatriMzazatAni jainamunayo gRhNanti bhojyAdikam // 16 // deha kA sAra kyA hai ? kSIrAbdheramRtaM dhane vitaraNaM vANIvilAse'nRtaM / dehe'nyopakRtistarau zubhaphalaM vaMze ca muktAphalaM // mRtsnAyAM kanakaM sume parimalaH paGke payojaM yathA / saMsAre puruSAyuSaM nigaditaM sAraM tathA kovidaiH // 17 // mAtApitRsahasrANi putradArazatAni ca / yuge yuge vyatItAni, kasyAhaM kasya bAndhavAH 1 // 18 // zAlabhadra kA mahAn Azcarya / pUrvaM na maMtro na tadA vicAraH, spardhA na kenApi phale na vAJchA / pazcAnutApo'nuzayo na garyo, harSastathA saMgama ke babhUva // 16 // puNyahIna ke manoratha siddha nahIM hote / vanakusumaM kRpaNazrIH, kUpacchAyA suraMgadhUlI ca / tatraiva yAnti vilayaM, manorathA bhAgyahInAnAm ||20|| punyazAlI kA kartavya | ziSTe saMga H zrutau raMgaH, saddhyAne dhIrdhRtau matiH / dAne zaktirgurau bhaktiH, SaDete sukRtAkarAH // 21 // For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (5) saMgati kA mAhAtmya / pazya saMgasya mAhAtmyaM, sparzapASANayogataH / lohaM svarNImavet svarNa,-yogAtkAco maNIyate // 22 // saMsarga se doSa aura guNa Ate hai / gavAzanAnAM sa vacaH zRNoti,ahaM ca rAjan munipuMgavAnAm / pratyakSametadbhavatApi dRSTa, saMsargajA doSaguNA bhavanti // 23 // mana hI mokSa ko bandha ko prApta karatA hai / mana eva manuSyANAM, kAraNaM bandhamokSayoH / bandhastu(sya) viSayAsaMge(go), muktanirviSayaM mnH||24|| maNamaraNe iM(d)diyamaraNaM, iMdiyamaraNe maraMti kammAI / kammamaraNeNa mukkho, tamhA maNamAraNaM biti / / 25 // hastAdi dAnAdi se zobhate hai| dAnena pANirna tu kaMkaNena, mAnena tRptina tu bhojanena / bhanena kAntinaM tu candanena, dhyAnena muktinaM tu darzanena // 26 // mata kA dhana acchA nahIM hai / durmiyodayamantrasaMgrahaparaH patyurvadha bndhkii| dhyAyatyarthapatermiSaggadagaNotpAtaM kaliM nAradaH // doSagrAhI janazca pazyati paracchidraM chalaM rAkSasI / niHputraM mriyamANamADhyamavanIpAlo hahA vAJcchati // 27 // For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 6 ) dAna kahIM bhI nakkamA nahIM hotA / pAtre dharmanibandhanaM tadapare prodyaddayAkhyApakaM / mitre prItivivardhakaM ripujane vairApahArakSamaM // bhRtye bhaktibharAvadaM narapatau sanmAnapUjApradaM / bhaTTAdau ca yazaskaraM vitaraNaM na kvApyaho niSphalam ||28|| gurumati vinA saMba niSphala hai / vinA gurubhyo guNanIradhimyo, jAnAti dharma na vicacaNo'pi / yathArthasArthaM gurulocano'pi, dIpaM vinA pazyati nAMdhakAre / 29| jaisI bhAvanA vaisI siddhi / mantre deveM gurau tIrthe daivajJe svamabheSaje / yAdRzI bhAvanA yasya siddhirbhavati tAdRzI // 30 // asAra se sAra lenA cAhie / dAnaM vittAtaM vAcaH, kIrtidharmoM tathAyuSaH / paropakaraNaM kAyAda, sArAtsAramuddharet / / 31 / / myAdipANI ke phena samAna hai / kallolacapalA lakSmIH, saMgamAH svapnasannibhAH / - vAtyAvyatikarotkSipta, - tUlatulyaM ca yauvanam // 32 // kRpaNa kA dhana niSphala hotA hai / zAstrairniHpratibhasya kiM gatadRzo dIpraiH pradIpaizca kiM / kiM klIvasya vadhUjanaiH praharaNaiH kiM kAtarasyombaNaiH // For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kiM vAcaidhirasya bhUSaNagaNairlAvaNyahInasya kiM / kiM bhojyairdhvarajarjarasya vibhavaiH prauDheradAtuzca kiM ? // 33 // vANI saccI bolanI caahie| satyapUtaM vadedvAkya, vastrapUtaM jalaM pibet / dRSTipUtaM nyasetpAdaM, manaHpUtaM samAcaret // 34 // haraNAdi mare hue zarIra se paropakAra karate haiN| kastUrI pRSatAM, radAH karaTinAM, kRttiH pazUnAM, payo, dhenUnAM, chadamaMDalAni zikhinA, romANyavInAmapi // pucchasnAyuvasAviSANanakharasvedAdikaM kiJcana / syAtkasyApyupakAri martyavapuSo nAmuSya kishcitpunH||3|| indriyadamana kaThina hai| vizvAmitraparAzaraprabhRtayo ye cAmbupatrAzinaste'pi strImukhapaMkajaM sulalitaM dRSTvaiva mohaM gatAH / prAhAraM saghRtaM payodadhiyutaM bhuJjanti ye mAnavAsteSAmindriyanigrahaH kathamaho dambhaH samAlokyatAm // 36 // pazupakSI bhi kAla se kAma kA sevana karate hai / siMho balI dviradazakaramAMsabhojI, saMvatsareNa ratimeti kilaikavAraM / pArASataH kharazilAkaNabhojano'pi, kAmI bhavatyanudinaM vada ko'tra hetuH // 37 // For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 8 ) kAma ko jitanevAle sthUlabhadra ko dhanya hai| vezyA rAgavatI sadA tadanugA SaDbhI rasairbhojanaM, ramyaM dhAma manoharaM vapuraho navyo vayamsaMgamaH / kAlo'yaM jaladAvilastadapi yaH kAmaM jigAyAdarAt , taM vande yuvatiprabodhakuzalaM zrIsthUlabhadraM munim // 38 // kaliyuga kA prabhAva / dharmaH parvagatastapaH kapaTataH satyaM ca dUre gataM, pRthvI maMdaphalA nRpAzca kuTilAH zastrAyudhA brAhmaNAH / lokaH strISu rataH striyo'ticapalA lolye sthitA mAnavAH, sAdhuH sIdati durjanaH prabhavati prAyaH praviSTaH (Te) kliH(lau)36| nivaryA pRthivI nirauSadhirasA nIcA mahattvaM gatA, bhUpAlA nijadharmakarmarahitA viprAH kumArge ratAH / mAryA bharvaviyoginI pararatA putrAH pituSiNo, hA ! kaSTaM khalu durlabhAH kaliyuge dhanyA narAH sjnaaH|40| vidvattA vasudhAtale vigalitA, pANDityadharmo gataH / zrotRNAM hRdayeSvabuddhiradhikA, jJAnaM gataM cAraNe // gAthAgItavinodavAkyaracanAyuktyA jagadaMjitaM / jyotirvaidyakazAstrasAramakhilaM zareSu jAtaM kalau / / 41 // sIdaMti saMto vilasaMtyasaMtaH, putrA mriyante janakazcirAyuH / svajaneSu roSazca pareSu toSaH, pazyantu lokAH kalikautukAni For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAtA daridraH kRpaNo dhanADhayaH,pApI cirAyuH sukRtI gtaayuH| kulInadAsyaM hyakulInarAjyaM,kalau yuge Sad gunnmaavhnti|43|| yaha dasa prakAra ke kalpavRkSa hote hai| mattaMgA bhiMgaMgA, tuDiaMgA dIvasiha joisihA / cittaMgA cittarasA, maNibhaMgA gehAgArA aNigA ya // 44 // deva kI apekSA manuSya janma acchA hai / devA visayapasattA, neraiyA vivihadukkhasaMtattA / tirimA vivegavigalA, maNubhANaM dhammasAmaggI // 4 // dhana ke sivAya saba nakkamA hai| jAtiyatu rasAtalaM guNagaNastasyApyadho gacchatAM, zIlaM zailataTAtpatatvabhijanaH saMdahyatAM vahninA / zaurye vairiNi vajramAzu nipatatvartho'stu naH kevalaM, yenakena vinA guNAstRNalavaprAyAH samastA ime // 46 // puNya ke cihna / kuMkuma kajala kevaDo bhojana kUrakapUra / kAminI kaMcana kappaDAM eha puNya aMkUra / / 47 // bhAgya se jyAdA koI nahIM detA / bhAgyAdhikaM naiva nRpo dadAti, tuSTo'pi vittaM khalu yAcakasya / rAtrI divA varSatu vAridhArA,tathApi patratritayaM plaashe||48|| For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (10) mokSAbhilASI jinezvara para prIti rakhatA hai| dehe dravye kuTumbe ca, sarvasaMsAriNAM ratiH / jine jinamate saMgha, punarmocAbhilASiNAm // 46 / / pAMca pramAda / majaM visayakasAyA niddA vigahA ya paMcamI bhaNiyA / ee paMcapamAyA jIvaM pADaMti saMsAre // 50 // varSa megha kuNAlAyAM dinAni daza paMca ca / muzalapramANa(lamAna)dhArAbhiryathA rAtrau tathA divA // 51 // bhAgyahIna ko pAsa meM rahI lakSmI nahIM dIkhatI / pade pade nidhAnAni, yojane rasakUpikAH / bhAgyahInA na pazyanti, bahuratnA vasuMdharA // 52 // tIrtha meM jAnevAlA bhavabhramaNa nahIM karatA hai / zrItIrthapAtharajasA virajIbhavanti, tIrtheSu baMbhramaNato na bhave bhramanti / dravyavyayAdiha narAH sthirasaMpadaH syuH, pUjyA bhavaMti jagadIzamathArcayantaH // 53 // puruSa pRthvI kA AbhUSaNa hai| vasudhAbharaNaM puruSAH, puruSAbharaNaM pradhAnataralakSmIH / lakSmyAbharaNaM dAnaM, dAnAbharaNaM supAtraM ca // 54 // For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 11 ) dravya ke vinA saba niSphala hai / sAkAro'pi savidyo'pi, nidravyaH kApi nAya'te / vyaktAkSaraH suvRtto'pi, drammA kUTo yathA jane // 55 // dhanavAlA sarva zreSTha hai| yasyAsti vittaM sa naraH kulInaH,sa paMDitaH sa zrutavAn gunnjnyH| sa eva vaktA sa ca darzanIyaH, sarve guNAH kaaNcnmaashrynte|56| dhana anyAya se nahIM lenA caahie| anyAyopArjitaM vittaM, daza varSANi tiSThati / prApte tvekAdaze varSe, samUlaM ca vinazyati / / 57 // dAna aura bhoga nahIM karanevAle kA dhana nahIM rhtaa| dAnaM bhogo nAza-stisro gatayo bhavanti vittasya / yo na dadAti na bhuGke, tasya tRtIyA gatirbhavati // 58 // dAtavyaM bhoktavyaM, sati vibhave saMcayo na karttavyaH / pazyeha madhukarINAM, saMcitamartha harantyanye // 59 // nakAra kI vicitrtaa| nANaM niyamaggahaNaM, navakAro nayaruI aniTThA ya / paMca navibhUsiyANaM, na dulahA suggaI loe // 60 // nArI-nadI-narendrANAM, nAgAnAM ca niyoginAM / nakhinAM ca na vizvAsaH, kartavyaH zriyamicchatA // 61 // For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 12 ) Acharya Shri Kailassagarsuri Gyanmandir jJAna kA prabhAva / yAnapAtrasamaM jJAnaM, buDatAM bhavavAridhau / mohAndhakArasaMhAre, jJAnaM mArtaMDamaNDalam || 62 // maNimisanayA maNaka-ja sAhayA puSkadAma amilAyA / cauraMguleNa bhUmiM na binti surA jilA biMti // 63 // paMcaparameSThi kA mAhAtmya | saMgrAmasAgarakarIndrabhujaMgasiMhadurvyAdhivahniripubandhana saMbhavAni / cauragrahavrajanizAcarazAkinInAM, nazyanti paJcaparameSThipadairbhayAni / / 64 / / prabhupUjA kA mahattva | yo lakSaM jinabaddhalakSyasumanAH suvyaktavarNakramaH / zraddhAvAn vijitendriyo bhavaharaM mantraM japet zrAvakaH || puSpaiH zvetasugaMdhibhizca vidhinA lakSapramANairjinaM / yaH saMpUjayate sa vizvamahitaH zrItIrtharAjo bhavet // 65 // navakAra kA mahimA | namaskArasamo mantraH, zatruMjayasamo giriH / AdinAthasamo devo, na bhUto na bhaviSyati / / 66 // jo guNai lakkhamegaM, pUai jiNaM (guNai ) ca navakAraM / titthayara nAmagoyaM, so baMdhai natthi saMdeho // 67 // For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 13 ) navakAraikkamakkhara, pAvaM pheDei sattaairANaM / pannAsaM ca payANaM, sAgarapaNasamaggeNa // 68 // pacendriya ko sevana karanevAlA kaise nahIM naSTa hotA ? kuraMga-mAtaMga-pataMga-bhaMgA, mInA hatAH paMcabhireva paMca / ekApramAdI sa kathaM na hanyAt , yaH sevate paMcabhireva pNcaa69| saMsAra virkttaa| pUmA paJcakkhANaM, paDikamaNaM posaho pruvyaaro| paMca payArA jassa u, na payAro tassa saMsAre // 70 // zaucAdi kAkAdi meM nahIM hote hai / kAke zaucaM, ghRtakAreSu satyaM klIbe dhairya, madyape tattvaciMtA / sarpakSAntiH,strISu kAmopazAMtI,rAjA mitraM kena dRSTaM zrutaM vA / 71 // jinapUjA kA mahattva / sAyarajalassa pAraM, pAraM jANAmi tAragANaM vaa|| goyama jiNavarapUtrA,-phalassa pAraM na jANAmi // 72 // caityavaMdana dakSiNa bhAga se karanA / arhato dakSiNe bhAge, dIpasya vinivezanaM / dhyAnaM tu dakSiNe bhAge, caityAnAM vandanaM tathA // 73 // guru kA mahattva / vidalayati kubodhaM bodhayatyAgamArtha, sugatikugatimArgoM puNyapApe vyanakti / For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 14 ) avagamayati kRtyAkRtyabhedaM guruyo, bhavajalanidhipotastaM vinA nAsti kazcit // 74 / / hitazikSA bAlaka se bhI lenI caahie| bAlAdapi hitaM grAhya-mamedhyAdapi kAzcanaM / nicAdapyuttamA vidyA, strIratnaM duSkulAdapi // 75 / / dhUtAsaktatA / sa vaTaH paMca te yakSA, dadati ca haranti ca / akSAn pAtaya kanyANi, yadbhAvyaM tadbhaviSyati // 76 // bhAvanA phaladAyI hotI hai| bhAvanA mokSadA svasya, svAnyayostu prabhAvanA / prakAreNAdhikaM manye, bhAvanAtaH prabhAvanAm / / 77 // puNyAnubandhI puNya / dayA dAneSu (naM ca) vairAgyaM, vidhivajinapUjanaM / vizuddhA nyAyavRtizca, puNyaM puNyAnubandhyadaH // 7 // devadravya nahIM khAnA caahie| devadravyeNa yA vRddhi,-gurudravyeNa yaddhanaM / taddhanaM kulanAzAya, mRto'pi narakaM vrajet // 6 // svarga se pAta kaba hotA hai ? prabhAsvaM (sAdhAraNadravyaM) brahmahatyA ca, daridrasya ca yaddhanaM / gurupatnI devadravyaM, svargasthamapi pAtayet / / 80 // For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 15 ) vidyAdi yatna se Ate hai| yatnAnusAriNI vidyA, lakSmIH punnyaanusaarinnii| dAnAnusAriNI kIrti-buddhiH karmAnusAriNI // 81 // devapUjA meM kaise puSpa lenA ? naikapuSpaM dvidhA kuryA-nna chindyAt kalikAmapi / caMpakotpalabhedena, bhavedoSo vizeSataH / / 82 / / guru kaisA honA caahie| narayagaigamaNapaDiha-tthae kae tahaya paesiNA rnnnnaa| amaravimANaM pattaM, taM AyariappabhAveNa // 3 // abhayadAna mahimA / hemadhenudharAdInAM, dAtAraH sulabhA bhuvi / durlabhaH puruSo loke, yaH prANidhvabhayapradaH // 84 // pazudhAta karanevAle kI dshaa| yAvanti romakUpANi, pazugAtreSu bhArata ! / tAvanti varSalakSANi, pacyante pazughAtakAH // 85 // bhAvanA se kyA hotA hai ? dAridyanAzanaM dAnaM, zIlaM durgatinAzanaM / ajJAnanAzinI prajJA, bhAvanA bhavanAzinI // 86 / / RSi kA upazamabhAva / sAraMgI siMhazAvaM spRzati sutadhiyA nandinI vyAghrapotaM, mArjArI haMsabAlaM praNayaparavazA kekikAntA bhujaMga / For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vairANyAjanmajAtAnyapi galitamadA jantavonye tyajanti, zritvA sAmyaikarUDhaM prazamitakaluSaM yoginaM kSINamohaM // 87 // mRga kA pazcAttApa / bhAvaNa bhAve hariNau, nayaNe nIra jharanta / muNi viharAvata bhAvasuM, jo huM mANasa huMta // 8 // rAtribhojana nahIM karane kA phala / / ye ca rAtrau sadAhAraM, varjayanti sumedhasaH / teSAM pakSopavAsasya, phalaM mAsena jAyate / / 89 // zIla kA mahimA / zrImannemijino dino'dhatamasA jambuprabhuH kevalI, samyagdarzanavAn sudarzanagRhI sa sthUlabhadro muniH / saJcaMkArI sarasvatI ca subhagA mItA subhadrAdayaH, zIlodAharaNe jayanti janitAnaMdA jagatyadbhutAH / 90 / gRhastha ke SaTkarma / devapUjA gurUpAstiH, svAdhyAyaH sNymstpH| dAnaM ceti gRhasthAnAM, SaTkarmANi dine dine // 91 // tIrthakara kI pUjA kA phala / mAyuSkaM yadi sAgaropamAmitaM vyAdhivyathAvarjitaM, pANDityaM ca samastavastuviSayaM prAvINyalabdhAspadaM / jihvA koTimitA ca pATavayutA syAnme dharitrItale, nozanomi tathApi varNitumalaM tIrthezapUjAphalam // 12 // For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 17 ) brahmacarya saba se zreSTha hai| paudAryeNa vinA puMsAM, sarve'nye (sarvAnyA) niSphalAH klaaH| amacarya vinA yAd, yatInAM niSphalA guNAH // 13 // puruSottama koNa hai ? strINAM zrINAM ca ye vazyA-ste'vazyaM puruSAdhamAH / striyaH zriyazca yadvazyA-ste'vazyaM puruSottamAH // 94 // dharmalAbha kA mAhamA / dIrghAyuH svasti dhanavAn , putravAn pramukhAH pare / pAzIvAdA amI sarve, dharmalAbhasya kiMkarAH // 65 // prAraMbhe nasthi dayA, mahilAsaMgeNa nAsae baMbhaM / .. saMkAe sammattaM, pavvajA davyagga(ga)haNeNaM // 96 // vinaya kA mAhAtmya / viNo sAsaNe mUlaM, viNo saMjo bhave / viNayAo vippamukkassa, ko dhammo ko tavo // 97 // jinapUjA kA mahimA / mahAvyAdhigrastaH zaTitavasano dInavadano, bubhukSAkSAmAtmA paragRhazataprekSaNaparaH / suduHkhAtoM loke bhramati hi bhave yena kudhiyA, na sadbhaktyA dhyAto nanu jinptishciNtitphlH||98|| For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (18) pAMca prakAra ke zauca / satyaM zaucaM tapaH zaucaM, zaucamindriyanigrahaH / sarvabhUtadayA zaucaM, jalazaucaM ca paMcamaM // 99 // paatrpriikssaa| mUrkhastapasvI rAjendra, vidvAMzca vRSalIpatiH / ubhau tau tiSThato dvAre, kasya dAnaM pradIyate // 10 // zvAnacarmagatA gaMgA, cIraM madyaghaTasthitaM / kupAtre patitA vidyA, kiM karoti yudhiSThira ? // 101 // na vidyayA kevalayA, tapasApi ca pAtratA / yatra vidyA caritre(tra) ca, taddhi pAtraM pracakSyate // 102 // jIvana kA phala / bhavaNaM jiNassa na kayaM, na ya bivaM na ya pahanA sAhU / duddharavayaM na dhariyaM, jammo parihArio tehiM / / 103 // na devapUjA na ca pAtrapUjA, na zrAddhadharmazca na sAdhudharmaH / labdhvApi mAnuSyamidaM samastaM, kRtaM mayAraepavilApatulyaM // // 104 // udArabhAvanA / ayaM nijaH paro veti, gaNanA laghucetasAM / udAracaritAnAM tu, vasudhaiva kuTumbakam // 105 // For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 19 ) devAMzI koNa hotA hai ? devapUjA dayA dAnaM, dAkSiNyaM dakSatA damaH / yasyaite SaT dakArAH syuH, sa devAMzo naraH smRtH||106|| cAra prakAra kA dharma / dAnaM supAtre vizadaM ca zIlaM, tapo vicitraM zubhabhAvanA ca / bhavANevottAraNasattaraMDaM, dharma caturdhA munayo vadanti // 107 // abhayadAna prazaMsA / yo dadyAtkAMcanaM meru, kRtsnAM caiva vasuMdharAM / ekasya jIvitaM dadyA-na ca tulyaM yudhiSThira! // 108 // ahiMsAvrata zreSTha hai| ___ api vaMzakramAyAtA, yastu hiMsAM parityajet / sa zreSTaH sulasa iva, kAlasUkarikAtmajaH // 109 // pAtra kI prazaMsA / bhaume maMgalanAma viSTiviSaye bhadrA kaNAnAM Aye, vRddhiH zItalike'titIvrapiTake rAjA rajaHparvaNi / miSTatvaM lavaNe viSe ca madhuraM rAH kaMTakAnyA yathA, pAtratvaM ca paNAMganAsu ruciraM nAmnA tathA nArthataH // 110 // dayA sarvatra karanA caahiye| dAnakSaNe mahecchAnAM, kiM pAtrApAtraciMtayA / dInAya devadRSyAdha, yathAdAtkRpayA prabhuH // 111 // For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 20 ) apakAriSvapi kRpA, sudhIH kuryAdvizeSataH / daMdazakaM dazaMtaM zrI-vIraH prAbodhayadyathA // 112 // pramacArI pavitra hai ? zuci bhUmigataM toyaM, zucirnArI pativratA / zucirdharmaparo rAjA, brahmacArI sadA zuciH // 113 // pratabhaMga se kyA hotA hai ? prANAnte'pi na bhaktavyaM, gurusAkSikRtaM vrataM / vratamaMgo'tiduHkhAya, prANA janmani janmani // 114 // strI-caritra kI vicitratA ! ravicariyaM gahacariyaM, tArAcariyaM ca rAhucariyaM ca / jANaMti buddhimaMtA, mahilAcariyaM na jANaMti // 115 // tapa kA prabhAva / cakre tIrthakaraiH svayaM nijagade taireva tIrthezvaraiH, zrIheturbhavahAri dAritarujaM sannirjarAkAraNaM / sadyo vighnaharaM hRSIkadamanaM mAMgalyamiSTArthakRta, devAkarSaNamAradarpadalanaM tasmAdvidheyaM tapaH // 116 // kopa varjanIya hai| ekena dinena tano-stejaH SaNmAsikaM jvaro hati / kopaHkSaNena sukRtaM, yada-rjitaM pUrvakoTyApi // 117 // For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 21 ) kapAya se hAni / kaSAyA dehakArAyAM, catvAro yAmikA iva / yAvajAgrati te pApA-stAvanmokSaH kuto nRNAM // 118 // mukti kA maMtra / mAzAmbaratve na sitAmbaratve, na tattvavAde na ca tarkavAde / na pakSasevAzrayaNena muktiH, kaSAyamuktiH kila muktireva / / dAnAdi se rahita kA jIvana niSphala hai / dAnaM tapastathA zIlaM, nRNAM bhAvena varjitaM / arthahAnistathA pIDA, kAyaklezazca kevalaM // 120 // sadbhAva se kyA phala hotA hai ? dugdhaM deyAnumAnena, kRSirmeghAnusArataH / lAbho vyayAnusAreNa, puNyaM bhAvAnusArataH // 12 // bhAva kA mahimA / bhAveSu vidyate devo, na pASANe na mRnmaye / naratnena ca sauvarNe, tasmAdbhAvo hi kAraNam / / 122 / / sAta kssetr| jinabhavanavimbapustaka-caturvidhazramaNasaMgharUpANi / sapta kSetrANi sadA, jayanti jinazAsanoktAni // 12 // For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 22 ) vaktA kA lakSaNa / zateSu jAyate zUraH, sahasreSu ca pnndditH| vaktA zatasahasreSu, dAtA bhavati vA na vA // 124 // bhAgama likhane kA phala / na te narA durgatimApnuvanti, na mUkatAM naiva jaDasvabhAva / naivAndhatAM buddhivihInatAM ca, ye lekhayantyAgamapustakAni / / // 125 // dharma kA phala / na kayaM dINuddharaNaM, na kayaM sAhammiyANavacchallaM / hiyayaMmi vIyarAo, na dhArizro hArio jammo / / 126 // uttama pAtra koNa hai ? / uttamapattaM sAhU, majjhaM pattaM susAvagA bhaNiyA / avirayasammadihI, jahannapattaM muNeyavvaM // 127 // pUjA kA mahimA / saMsArAmbhodhibeDA zivapurapadavI durgadAriyabhUbhR daMge dambholibhUtA suranaravibhavaprAptikalpadrukalpA / duzkhAgnerambudhArA sakalasukhakarI rUpasaubhAgyakarvI, pUjA tIrthezvarANAM bhavatu bhavabhRtAM srvknyaannkrtii||128 / sayaM pamaJjaNe puNNaM, sahassaM ca vilevaNe / sayasAhassiyA mAlA, aNaMtaM gIyavAie // 126 // For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 23 ) vItarAga kaise ho sakate hai ? / vItarAgaM smaran yogI, vItarAgatvamaznute / IlikA bhramarIbhItA, dhyAyaMtI bhramarI yathA // 130 // jinapUjA kA mahimA / svargastasya gRhAMgaNaM sahacarI sAmrAjyalakSmIH zubhA, saubhAgyAdiguNAvalivilasati svairaM vapurvezmani / saMsAraH sutaraH zivaM karatalakoDe luThatyaMjasA, __ yaH zraddhAbharabhAjanaM jinapateH pUjAM vidhatte janaH / 131 // tavaniyameNa ya mukkho, dANeNa ya huMti uttamA bhogaa| devacaNeNa rajaM, aNasaNamaraNeNa iMdattaM // 132 / / yAsyAmyAyatanaM jinasya labhate dhyAyaMzcaturtha phalaM, SaSThaM cotthitumudyato'STamamatho gaMtuM pravRtto'dhvani / zraddhAlurdazamaM bahirjinagRhAt prAptastato dvAdazaM, madhye pAkSikamIkSite jinapato mAsopavAsaM phalam / 133 // bastupAla kI tIrthayAtrA kA varNana / catrANAM hayazasvabaMdiSu bhaved dravyavyayaH prAyazaH, zRMgAre paNayoSitAM ca vaNijAM parAye kRSI kSetriyAM / pApAnAM madhumAMsayorvyasaninAM strIcUtamadyAdike, bhUmadhye kRpaNAtmanAM sukRtinAM zrItIrthayAtrAdiSu // 134 / / For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 24 ) Acharya Shri Kailassagarsuri Gyanmandir strIdhoM kI jUThI prazaMsA | , no satyena mRgAGka eva vadanIbhUto na cendIvaradvandvaM locanatAM gataM na kanakairapyaGgayaSTiH kRtA / kiM tvevaM kavibhiH pratAritamanAstavaM vijAnannapi, tvaGmAMsAsthimayaM vapurmRgadRzAM matvA janaH sevate 135 yadetatpUrNendudyutiharamudArAkRtidharaM. mukhAbjaM tanvaGgayAH kila vasati yatrAdharamadhuH / idaM tatkimpAkadrumaphalamivAtIva virasaM, vyatIte'smin kAle viSamiva bhaviSyatya sukhadam / 136 / vyAdIrgheNa calena vakragatinA tejasvinA bhoginA, nIlAbjadyatinA'hinA varamahaM daSTo na taccakSuSA / daSTe saMti cikitsakA dizi dizi prAyeNa puNyArthino, mugdhAkSIkSaNavIkSitasya nahi me vaidyo na vApyauSadham 137 nUnaM hi te kavivarA viparItabodhA, ye nityamAhurabalA iti kAminInAm || yAbhirvilolataratArakadRSTizataiH, zakrAdayo'pi vijitAstvabalAH kathaM tAH 1 // 138 // sampatti kahAM jAtI hai ? | sa kiM sakhA sAdhu na zAsti yA'dhipaM, hitAnna yaH saMzRNute sa kiM prabhuH / sadA'nukUleSu hi kurvate ratiM, nRpeSvamAtyeSu ca sarvasampadaH sarvasampadaH / / 139 // For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 25 ) pUrvapuNya kA phala mIlatA hai| pUrvopArjitapurayAnAM, phalamapratimaM khalu / puNyacchede'thavA sarva, prayAti viparItatAm // 140 // zrotriya kI vyAkhyA / janmanA brAhmaNo jJeyA. saMskArAd dvija ucyte| vidyayA yAti vipratvaM, tribhiH zrotriya ucyate // 14 // prabhu kI stavanA / vahijvAlAvalIDhaM kupathamathanadhIrmAturastokaloka syAgre saMdarya nAgaM kamaThamunitapaH spaSTayan dussttmuccaiH| yaH kAruNyAmRtAbdhirvidhuramapikila svasya sadyaH prapadya, prAjJaiH kArya kumArgaskhalanamiti jagau devadevaM stumastam / / dAnaprazaMsA / dAnena bhUtAni vazIbhavanti, dAnena vairANyapi yAnti nAzam / paro'pi bandhutvamupaiti dAnAt , tataH pRthivyAM pravaraM hi dAnam / / vyAkaraNa kI mahattA / aGgIkRtaM koTimitaM ca zAstraM, nAGgIkRtaM vyAkaraNaM ca yen| na zobhate tasya mukhAravindaM, sindUrabindurvidhavAlalATe // dharma ko jaldI karanA cAhie / ajarAmaravatprAjJo, vidyAmarthaM ca cintayet / gRhIta iva kezeSu, mRtyunA dharmamAcaret // 145 // For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 26 ) vidyaaprshNsaa| gate'pi vayasi grAhyA, vidyA sarvAtmanA budhaiH / yadyapi syAna sulabhA, sulabhA sAnyajanmani // 146 // na caurahArya na ca rAjahArya, na bhrAtRbhAjyaM na ca bhaarkaari| vyaye kRte vardhata eva nityaM, vidyAdhanaM sarvadhanaM pradhAnam // dharmahIna pazu hai| bhAhAranidrAbhayamaithunaM ca, sAmAnyametatpazubhirnarANAm / dharmo hi teSAmadhiko vizeSo, dharmeNa hInAH pazubhiH smaanaaH|| kAma kI upazAnti / na jAtu kAmaH kAmAnAmupabhogena zAmyati / haviSA kRSNavarmeva bhUya evAbhivardhate // 149 // dvAridha nindA / he ! dAridra ! namastubhyaM, siddho'haM tvatprasAdataH / ahaM sarvatra pazyAmi, mAM ca ko'pi na pazyati // 150 // vIra koNa hai ? saMpadi yasya na hoM, vipadi viSAdo raNe ca dhIratvam / taM bhuvanatrayatilakaM, janayati jananI sutaM viralam // 15 // kartavya nahi bhUlanA cAhIe / karttavyameva kartavyaM, prANaiH kaNThagatairapi / akartavyaM na karttavyaM, prANaiH kaNThagatairapi // 152 // For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 17 ) kAlidAsa kA bhoja se prazna / khAdana gacchAmi hasanna bhASe, gataM na zocAmi kRtaM na manye / dvAbhyAM tRtIyo na bhavAmi rAjan ! asmAdRzAH kena guNena mukhaaH| tRSNA nirupadrava hai| yauvanaM jarayA grasta, zarIraM vyAdhipIDitam / mRtyurAkAsati prANA-stRSNakA nirupadravA // 154 // daridratA sarvazUnya hai| aputrasya gRhaM zUnyaM, dizaH zUnyA hyabAndhavAH / mUrkhasya hRdayaM zUnyaM, sarvazUnyA daridratA // 155 // samaya vyartha nahIM karanA / dharmArambhe RNacchede, kanyAdAne dhanAgame / zatrudhAte'gniroge ca, kAlakSepaM na kArayet // 156 // brahmacArI kI gati / ekarAtryuSitasyApi, yA gatibrahmacAriNaH / na sA kratusahasreNa, vaktuM zakyA yudhiSThira ! // 157 / / rAjA saba kA Azraya hai| durbalAnAmanAthAnAM, bAla vRddhatapasvinAm / anAryaiH paribhUtAnAM, sarveSAM pArthivo gtiH||158|| bhaya kahA~ nahIM jAtA ? / udyame nAsti dAridraya, japato nAsti pAtakam / maunena kalaho nAsti, nAsti jAgarato bhayam // 159 // For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 28 ) pArzvaprabhustuti / ko'yaM nAtha ! jino bhavettava vazI hU~ hU~ pratApI priye !, hU~ hU~ tarhi vimuzca kAtaramate shauryaavlepkriyaaN| moho'nena vinirjitaH prabhurasau takikarAH ke vayaM, ityevaM ratikAmajanpaviSayaH pArthaH prabhuH pAtu naH // 16 // jAti kAraNa nahIM hai| zvapAkIgarbhasaMbhUtaH, paaraashrmhaamuniH| tapasA brAhmaNo jAta-stasmAjAtirakAraNam // 161 // kaivartIgarbhasaMbhUto, vyAso nAma mhaamuniH| tapasA brAhmaNo jAta-stasmAjAtirakAraNam // 162 // zazakIgarbhasaMbhRtaH, zuko nAma mhaamuniH|| tapasA brAhmaNo jAta-stasmAjAtirakAraNam // 163 // na teSAM brAhmaNI mAtA, saMskArazca na vidyate / tapasA brAhmaNo(NA) jAta(tA)-stasmAjAtirakAraNam / 164 / zUdro'pi zIlasaMpanno, guNavAn brAhmaNo bhavet / brAhmaNo'pi kriyAhInaH, zUdrApatyasamo bhavet / / 165 // jIva kA homa karanevAle apane saMbaMdhI kA homa kyuM nahIM krte| nAhaM svargaphalopabhogarasiko, nAbhyarcitastvaM mayA, saMtuSTastRNabhakSaNena satataM, sAdho na yuktaM tava / svarge yAMti yadi tvayA vinihatA, yajJe dhruvaM prANino, yajJa kiM na karoSi mAtRpitRbhiH, putraistathA bAMdhavaiH // 166 / / For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 29 ) ina ko gaMgA pavitra nahIM krtii| cittaM rAgAdibhiH kliSTaM, alIkavacanairmukham / jIvaghAtAdibhiH kAyo, gaGgA tasya parAGmukhI // 167 // hiMsA kI vyaakhyaa| paMcendriyANi trividhaM balaM ca, ucchvaasniHshvaasmthaanydaayuH| prANA dazaite bhagavadbhiktA steSAM viyogIkaraNaM tu hiMsA / 168 // lakSmI kA prabhAva / pUjyate yadapUjyopi, yadagabhyo'pi gamyate / vaMdyate yadavaMdyo'pi, tatprabhAvo dhanasya ca // 166 // jina kI vyAkhyA rAgo dveSastathA moho, jito yena jino hyasau / astrIzastrAkSamAlAtvA-dahanevAnumIyate // 17 // cora niSphala kaise ho ? / Adicaurakapilasya, brahmalabdhavarasya ca / tasya smaraNamAtreNa, coro gacchati niSphalam / / 171 // divA kAkaravAbhItA, rAtrau tarati narmadA / tatra kiM makaro nAsti, sA hi jAnAti suMdarI // 172 // For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 30 ) laMkA kA nAza / didhakSanmArutervAlaM tamAdIpyad dazAnanaH / prAtmIyasya purasyaiva, sadyo dahanamanvabhUt // 173 // nArI Azrita ko kalaMkita karatI hai / loke kalaMkamapahAtumayaM mRgAGko, jAto mukhaM tava punastilakacchalena / tatrApi kalpayasi tanvi kalaMkarekhAM, nAryaH samAzritajanaM hi kalaMkayanti // 174 // zAntipriya koNa hai ? / kAvyaM sudhA rasajJAnAM, kAminA kAminI sudhA / dhanaM sudhA salobhAnA, zAntiH saMnyAsinAM sudhA // 17 // AtmazikSA / yAtyekato'stazikharaM patirauSadhInA mAviSkRto'ruNapuraHsara ekato'rkaH / tejodvayasya yugapad vyasanodayAbhyAM, loko niyamyata ivAtmadazAntareSu // 176 // sadguNI kA lakSaNa / svazlAghA paraniMdA ca, lakSaNaM nirguNAtmanAm / parazlAghA svaniMdA tu, lakSaNaM sadguNAtmanAm // 177 // For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttamatA guNa se AtI hai| guNairuttamatAM yAti, na tu jAtiprabhAvataH / kSIrodadhisamutpannA, kAlakUTaH kimuttamaH 1 // 17 // atiparicaya kA niSedha / atiparicayAdavajJA, bhavati viziSTe'pi vastuni prAyaH / lokaH prayAgavAsI, kUpe snAnaM sadA kurute // 176 / / mitratA kahAM karanA ? mRgA mRgaiH saMgamanuvrajati, gAvazca gobhisturagAsturaMgaiH / mukhAMzca mUkhaiH sudhiyaHsudhIbhiH, samAnazIlavyasaneSu sakhyam / / saccA vItarAga koNa hai ? / . prazamarasanimagnaM daSTiyugmaM prasannaM, vadanakamalamaMkaH kAminIsaMgazUnyaH / karayugamapi yatte zastrasaMbandhavandhyaM, tadasi jagati devo vItarAgastvameva / / 181 // nirmala jJAnI samyaktvahIna nahIM ho sktaa| jAnanti yadyapi caturdaza cAruvidyA, dezonapUrvadazakaM ca paThanti sArtham / samyaktvAza ! na dhRtaM tava naiva teSAM, jJAnasvarUpamamalaM pravadanti santaH // 182 // For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ( 32 ) kAka bhI kAka kA viveka karatA hai / www. kobatirth.org prabhu ko namaskAra / kAko'pyAhUya kAkebhyo, davAnnAdyupajIvati / tatospi hInastadahaM bhogAn bhuMje vinA samRn // 183 // yaha saba ghAtaka haiM | Acharya Shri Kailassagarsuri Gyanmandir namastubhyaM jagannAtha, vizvavizvopakAriNe ! | zrAjanmabrahmaniSThAya dayAvIrAya tAyine // 184 // hantA palasya vikretA, saMskartA bhacakastathA / kretAnumantA dAtA ca, ghAtakAH sarva eva te / / 185 // mahAtmA ko duHkha nahIM denA cAhie / mahAtmagurudevAnA - mazrupAtaH citau yadi / dezabhraMzo mahadduHkhaM, maraNaM ca bhaved dhruvam / / 186 // zrAghrAtaM paricumbitaM parimuhurlIDhaM punaH carvitaM, tyaktaM vA bhuvi nIrasena manasA tatra vyathAM mA kRthAH / he ! sadratna tadA tavaiva kuzalaM yadvAnareNAdarAdantaHsAravilokana vyasaninA cUrNIkRtaM nAzmanA / 187 | yaha saba dUsare ke liye hai / vRkSacchAyA yatidravyaM, kITikAdhAnyasaMcayaH / pitA pAlayate kanyA, te sarve parakAraNam // 188 // For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 3 ) viSaya ke liye kyA 2 hotA hai ? bhikSAzanaM tadapi nIrasamekavAraM, zayyA ca bhUH parijano nijadehamAnaM / vastraM ca jIrNazatakhaMDamayI ca kaMthA, hA hA tathApi viSayA na parityajanti // 186 / / sarva zreSTha kyA hai ? / pakSapAto na me vIre, na dveSaH kapilAdiSu / yuktimadvacanaM yasya, tasya kAryaH parigrahaH // 190 // prabhu kI stuti / siddhArtharAjAMgaja devarAja!, kalyANakaiH SaDbhirita stutastvam / tathA vidheyAMtaravairiSadkaM, yathA jayAmyadya tava prasAdAt / 161 / nidrAdi se rahita koNa hotA hai| ciMtAturANAM na sukhaM na nidrA / __ kAmAturANAM na bhayaM na ljaa| arthAturANAM svajano na bNdhuH| nudhAturANAM na balaM na tejaH // 12 // bhAvase rahita dharma kyA kAma kA ? / guruM vinA na vidyA syAt , phalaM naiva vinA tarum / nAbdhipAro vinA nAvaM, dharmo mAvaM vinA na hi / / 193 / / For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (34) dharma ko karanA zreSTha hai| saMsArammi asAre natthi suhaM vAhiveaNApaure / jANaMtA iha jIvA na kuNai jinadesiyaM dhammaM // 164 // na sA jAI na sA joNI, na taM ThANaM na taM kulaM / na jAyA na muA jattha, sajIvA aNaMtaso // 16 // alassa mohavanA thaMbhA kohA ya loha kivanattaM / niddA vigahA ya kIDA isA neha ca vIrAyataM // 196 // vacana meM daridratA kyoM karanA / priyavAkyaprasAdena sarve tuSyanti jaMtavaH / tasmAttadeva vaktavyaM, vacane kA daridratA ? // 197 // dambhI se saba ThagAte hai| tridazA api vaMcyaMte, dAmmikaiH kiM punarAH / / devI yakSazca vaNijA, lIlayA vaMcitAvaho // 198 // rakSaka bhakSaka hoMge to rakSaNa koNa karegA ? mAtA yadi viSaM dadyAta, pitA vikrayate sutaM / rAjA harati sarvasvaM, pUtkartavyaM tataH ka ca ? // 199 / / prathamaM DaMbaraM dRSTvA, na pratIyAd vicakSaNaH / atyalpaM paThitaM kIraM, mene ca kuTTinI yathA // 200 // saMgraha phaladAyI hai| kRto hi saMgraho loke, kAle syAt phaladAyakaH / mRtasarpasaMgraheNa, lebhe hAraM vaNika purA // 201 // For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 35 ) karma hI saba kucha hai| vaidyA vadanti kaphapittamarudvikAraM, jyotirvido grahagaNAdinimittadoSaM / bhUtopasargamatha maMtravido vadanti, karmeti zuddhamatayo yatayo vadaMti // 202 // pazuvat jIvana kIsa kA hai ? / nAnAzAstrasubhASitAmRtarasaiH zrotrotsavaM kurvatAM, yeSAM yAnti dinAni paMDitajanavyAyAmakhinnAtmanAM / teSAM janma ca jIvitaM ca saphalaM taireva bhUrbhUSitA, zeSaiH kiM pazuvavivekavikalaiH bhUbhArabhUtainaraiH / / 203 // niHspRha ko jagat tRNa tulya hai| tRNaM brahmavidaH svargastRNaM zUrasya jIvitam / viraktasya tRNaM nArI, niHspRhasya tRNaM jagat // 204 // kSaNaM tuSTaH kSaNaM ruSTo, nAnApUjAM ca vAMchati / kanyArAzisthito nityaM, jAmAtA dazamo grahaH // 205 // yaha pAMca jIne para bhI mare samAna hai / jIvanto'pi mRtAH paMca, vyAsena parikIrtitAH / daridro vyAdhito mUrkhaH, pravAsI nityasevakaH // 206 // atilobha nahIM karanA / ekaM dRSTvA zataM dRSTvA, dRSTvA sapta zatAni ca / - atilomAmibhUtasya, cakra bhramati mastake // 207 // For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 36 ) strI ke svAbhAvika doSa / vaMcakatvaM nRzaMsatvaM, caMcalatvaM kuzIlatA / iti naisargikA doSA, yAsAMtAsu rameta kaH // 20 // pAMca anartha / marmavAg dAsavizvAsaH, svaiH kaliH khalasaMgatiH / virodho balibhizcAmI, paMcAnA prapaMcakaH // 206 / / karma kI mahattA / namasyAmo devAn nanu hatavidheste'pi vazagA, vidhivaMdyaH so'pi prtiniytkmaikphldH| phalaM karmAyattaM yadi kimamaraiH kiM ca vidhinA ?, namastatkarmabhyo vidhirapi na yebhyaH prabhavati // 210 // krodha kyA nahIM karatA / krodhaH kRpAvallidavAnalo'yaM, krodho bhavAMmonidhivRddhikArI / krodho janAnAM kugatipradAtA, krodho hi dharmasya vighAtavighnaH // 211 // svakarmaniratAH sarve nAnyazikSAmapekSate // 212 // jIvadayA sarva zreSTha hai| vyartha dAnaM mudhA jJAnaM, vRthA nigraMthatApi hi / / anAryA yogacaryApi, na cet jIvadayA bhavet // 213 // For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 37 ) sacce aura nitya kuTumbI koNa hai ? dharmoM yasya pitA kSamA ca jananI bhrAtA manaHsaMyamo, mitraM satyamidaM dayA ca bhaginI vIrAgatA gehinI / zayyA bhUmitalaM dizo'pi vasanaM jJAnAmRtaM bhojanaM, yasyaitAni sadA kuTumbamanaghaM tasyeha kaSTaM kathaM ? // 214 // vahni prazaMsA / tejomayo'pi pUjyo'pi, pApinA nIcadhAtunA / ayasA saMgato vahniH, sahate ghanatADanam // 215 // nAca saMgakI nindA / mahato'pi kusaMsargAt mahimA hIyate kila / kiyannandati karpUragandho lazunasaMgataH // 216 // aMbassa ya niMbassa ya duNhavi samAgayAI mUlAI / saMsaggae viNaho, aMbo niMvattaNaM patto // 217 / / karma kI prdhaantaa| indro'pi kITatAM yAti, narakaM cakravartyapi / pRthvInAtho'pi bhRtyatvaM, dhanADhyo'pi daridratAm // 218 // nIrogo'pi sarogatvaM daurbhAgyaM subhago'pi ca / sarvasukhyapi duHkhitvaM, samartho'pyasamarthatAm // 219 // kauna kAraNa se nArI dUsarA pati kara sakatI hai / ( purANa) patyau pravrajite klIve pranaSTe patite mRte / paMcasvApatsu nArINAM patiranyo vidhIyate // 220 / For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 38 ) mAnabhaMga nahIM honA cAhiye / varaM prANaparityAgo, na mAnaparikhaNDanam / prANanAzAt kSaNaM duHkhaM mAnabhaMgAt dine dine // 221 // saba bhAgyAdhIna hai| anyathA ciMtitaM kArya daivena kRtamanyathA / rAjakanyAprasAdena mRdaMgImaraNaM bhavet / / 222 // kaise deva deva ho sakate hai| hAsyAdiSa caturaH kaSAyAn, paMcAzravAn premamadau ca kelim / tatyAja yastyAjayate ca doSAn, devaH sa sevyaH kRtibhiH . zivAya // 223 / / brahma kA lakSaNa / satyaM brahma tapo brahma brahma cendriyanigrahaH / sarvabhUtadayA brahma etadbrAhmaNalakSaNaM // 224 // brAhmaNa hone para zUdra jaisA koNa hai / brahmakule ca saMbhUtaH, kriyAhInazca yo nrH| nAmnA sa brAhmaNo bhUtvA, zUdrApatyasamo bhavet / / 22 / / zUdra brAhmaNa nahIM ho skte| janmanA jAyate zUdraH, saMskArAd dvija ucyate / zUdrakule ca saMbhUtaH brAhmaNaH kiM na jAyate // 226 // For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra rAtribhojana niSedha | www. kobatirth.org ( 39 ) Acharya Shri Kailassagarsuri Gyanmandir astaMgate divAnAthe, Apo rudhiramucyate / anaM mAMsasamaM proktaM, mArkaNDena maharSiNA / / 227 // saca bandhu ko hai ? / zrAdau dharmadhurA kuTumbanicaye, kSINe ca sA dhAriNI, vizvAse ca sakhI hite ca bhaginI, lajjAvazAcca snuSA / vyAdhau zokaparivRte ca jananI, zayyAsthite kAminI, trailokye'pi na vidyate bhuvi nRNAM bhAryAsamo bAndhavaH // // 228 // eko dhyAnamubhau pAThaM tribhirgItaM catuHpatham / paMca sapta kRSiM kuryAt, saGgrAmaM bahubhirjanaiH // 226 // suguNaM viguNaM naiva gaNayaMti dayAlatraH, // 230 // daza prakArakI naraka pIDA / jvaroSNadAhabhayazokatRSNA kaNDUbubhucA api pAravazyam / zItaM punarnArakiNAmatIva dazaprakArAH prabhavanti pIDAH // // 231 // ghora naraka kIsake milatA hai / dharmabhraSTA hi te jJeyAstamAkhudhUmrapAnataH / patanti narake ghore raurakhe nAtra saMzayaH / / 232 / / tamAkhu - maMga-madhAni ye pibanti narAdhamAH / teSAM hi narake vAso yAvad brahmA caturmukhaH || 233 // For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 40 ) ye pibanti tamAkhuM vai lakSmIrnazyati tadgRhAt / dAridryaM vasati teSAM gurau bhaktirna saMbhavet // 234 // ghore kaliyuge prApte sarve varNAzrame ratAH / tamAlaM bhakSitaM yena sa gacchet narakArNave / / 235 // brahmA bhI khuza nahIM rahatA / ajJaH sukhamArAdhyaH sukhataramArAdhyate vizeSajJaH / jJAnalavadurvidagdhaM brahmApi taM naraM na raJjayati / / 236 // mAtaMgI prathame proktA dvitIye rajakI matA / rajasvalA tRtIye ca zUdrA turye ca vAsare // 237 // jAtikA prabhAva | necchanti prAkRtaM mUrkhA makSikA candanaM yathA / kSIrAnaM zUkarA yadvad, ghUkA iva raviprabhAm // 235 // tamAkhupAna nindA | brAhmaNAH catriyA vaizyAH zUdrAya munisattama ! | zvapacaiH sadRzA jJeyAstamAkhupAnamAtrataH / / 239 // dhUmrapAnarataM vipraM dAnaM kurvanti ye narAH / dAtAro narakaM yAnti brAhmaNo grAmazUkaraH // 240 // yastamAkhuM pibet so'pi svAzramAnniraye patet / nAradA'tra na saMdehaH satyaM satyaM mayoditam // 241 // For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 41 ) Acharya Shri Kailassagarsuri Gyanmandir - kAlidAsa kA uttara | kiyadatra jalaM vipra ! jAnudannaM narAdhipa ! | tadA keyamavasthA te, na hi sarve bhavAdRzAH // 242 // rAmacandra stuti | " yadbhagnaM dhanurIzvarasya zizunA yad jAmadagnyo jitaH, tyaktA yena gurorgiza vasumatI baddho yadambhonidhiH / ekaikaM dazakaMdharasya bhayakRt rAmasya kiM varNyate, daivaM varNaya yena so'pi sahasA nItaH kathAzeSatAM // 243 // deha asAratA / yadi nAmAsya kAyasya yadaMtastadvahirbhavet / daNDamAdAya loko'yaM, zunaH kAkazca vArayet // 244 // upto yaH svata eva mohasalilo janmAlavAlo'zubho, rAgadveSakaSAyasantatimahAnirvighna vIjasva yA / rogairaMkurito vipatkusumitaH karmadrumaH sAmprataM soDhA no yadi samyameSa phalito duHkhairadhogAmibhiH // 245 // sAdhuprazaMsA | sAvadyayogavirato, gauravatrayavarjitaH / triguptaH paMcasamito rAgadveSavinAkRtaH // 246 // nirmamo nagaravasatyaM gopakaraNAdiSu / tato'STAdazazIlAMgasahasradhAraNoddhuraH || 247 / / nirantaraM yathAzakti, nAnAvidhatapaH paraH / saMyamaM saptadazadhA, dhArayannavikhaNDitam // 248 // For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (42) aSTAdazaprakAraM ca brahmacarya samAcaran / yatreg grAhako dAnaM, tatsyAd grAhakazuddhimat // 249 // nityavastu ko na choDanA caahie| vihAya jambuko mAMsaM, tIre mInAya dhAvitaH / mIno'pi prAvizattoyaM, mAMsaM gRdhro'pyapAharat // 250 // vyasanI kI pAsa lakSmI nahiM jAtI hai| prAsanne vyasane lakSmyA, lakSmInAtho'pi mucyate / prakRtivyatyayaH prAyo bhavatyaMte zarIriNAm / / 251 / / viSayasevana nindaa| AmasUtravyUtakhavA-dhirohaNasahodaram / bhavabhUmau nipAtAya, nRNAM viSayasevanam // 252 // duHkha kI sImA nahiM hai| bhAvikAryAnusAreNa, vAgucchalati jalpatAm / asminnasAre saMsAre, nisargeNA'tidAruNe / avadhinAsti duHkhAnAM, yAdasAmiva vAridhau // 253 // sAdhu kI vANI niSphala nahIM hotI hai / bruvate hi phalena sAdhavo, na tu kaSTena nijopayogitAm karma kaH svakRtamatra na bhuGkte durjayA hi viSayA viduSApi buddhizAlI koNa hai / jhaTiti parAzayavadino hi vijJAH / / 255 / / For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (43) guNa kahAM rahate hai| yatrAkRtistatra guNA vasanti // 256 // avazyabhavyeSvanavagrahagrahA, yayA dizA dhAvati vedhasaH sphaa| tRNena vAtyeva tayA'nugamyate, janasya cittena bhRzAvazAtmanA // kathaM vidhAtarmayi pANipaGkajA-ttava priyA shaitymRdutvshilpinH| viyokSyase vallabhayeti nirgatA lipirlalATaMtapaniSThurA'kSarA / / mamaiva zAkena vidIrNavakSasA, tvayA vicitrAMgi vipadyate yadi / tadA'smi daivena hato'pi hA hataH, sphuTaM yataste zizavaH parAsavaH // 259 / / . ApattikAle buddhi naSTa hotI hai| asaMbhavaM hemamRgasya janma tathApi rAmo lulume mRgAya / prAyaH samApanavipattikAle dhiyo'pi puMsAM malinA bhavanti / / bhAgyakI vicitrtaa| kAntaM vakti kapotikA''kulatayA, nAthAMta kAlo'dhunA, vyAdho'dho dhRtacApasajitazaraH, zyeno namo bhrAmyati / ityasminnahinA sa daSTa iSuNA, zyeno'pi tenAhatastUrNa tau tu yamAlayaM prati gatau, daivI vicitrA gatiH // prakRtermahA~stato'haMkArastasmAd gaNazca SoDazakaH / tasmAdapi SoDazakAt paMcabhyaH paMca bhUtAni // 262 // For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 44 ) paMcaviMzatitatvajJo yatra tatrAzrame rataH / jaTI muMDI zikhI vApi mucyate nAtra saMzayaH / / 263 // asadakaraNAdupAdAnagrahaNAtsarvasaMbhavAbhAvAt / zaktasya zakyakaraNAt kAraNabhAvAt ca satkAryam // 264 // bhedAnAM parimANAt samanvayAt zaktitaH pravRttezva / kAraNa kAryavibhAgAdavibhAgAd vaizvarUpyasya / / 265 // brahmAkI stuti / rajojuSe janmani saccavRttaye sthitau prajAnAM pralaye tamaHspRze / ajAya sargasthitinAzataMtriNe trayImayAya triguNAtmane namaH // puruSasya darzanArthaM kaivanyArtha tathA pradhAnasya / pugvandyavadubhayorapi saMyogastatkRtaH sargaH // 266 // rAgAndhakI dazA kaisI hotI hai / dRzyaM vastu paraM na pazyati jagatyandhaH puro'vasthitaM, rAgAndhastu yadasti tatpariharan yannAsti tat pazyati / kundedIvara pUrNa candrakalazazrImallatApallavAnAropyAzucirAziSu priyatamA - gAtreSu yanmodate // 267 // cAdyapi yadi codyaM syAt tava codyaM codyate mayA / tasmAccodyaM parIhArya nAsti codyasya codyatA // 268 // For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (45) samaya para saba acchA lagatA hai| anAgataM yaH kurute sa zobhate na zobhate yo na krotynaagtm| vane vasantasya jarApyupAgatA bilasya vAcA na kadApi nirgtaa|| dharmakI tvaritagati hotI hai| arbumekovilaMbeSu vilaMbesajanagrahai / paradArAvilaMbeSu dharmasya tvaritA gtiH|| 270 / / jApyaM zataguNaM puNyaM ajApyaM lakSameva ca / guptaM koTiguNaM puNyaM sevAdAnasya niSphalam / / 271 / / kSamA tapasvI kA rUpa hai| kokilAnAM svaraM rUpaM nArIrUpaM pativratA / vidyA rUpaM kurUpANAM kSamA rUpaM tapasvinAm // 272 // anma kisakA nakamA hai| dharmArthakAmamokSANAM yasyaiko'pi na vidyate / ajAgalastanasyeva tasya janma nirarthakam // 273 / / paNDita koNa hai| prastAvasadRzaM vAkyaM svabhAvasadRzaM priyam / AtmazaktisamaM kopaM yo jAnAti sa paNDitaH // 274 // sattva koNa hai| prANA dvi-tri-catuHproktAH bhUtAstu taravaH smRtaaH| jIvAH paMcendriyA jJeyAH zeSAH satvAH prakIrtitAH // 27 // For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (46) acche kA saMga acchaa| varaM na rAjyaM na kurAjyarAjyaM. varaM na dArA na kudAradArAH / varaMna mitraM na kumitramitraM, varaM na ziSyo hi kuziSyaziSyaH 276 divA nirIkSya vaktavyaM, rAtrau naiva ca naiva ca / vicaranti mahAdhUrtAH, vaTe vararuciryathA // 277 / / strINAM caritraM puruSasya bhAgyaM devo na jAnAti kuto manuSyaH / krodha nindA / krodho mUlamanarthAnAM krodhaH saMsAravardhanaH / dharmakSayaMkaraH krodhastasmAtkrodhaM vivarjayet // 276 // nindA acchI nahIM hai| mA matiH paradAreSu paradravyeSu mA matiH / parApavAdinI jihvA mA bhUdeva kadAcana // 280 // vIra koNa hai / viralA jAnaMti guNA viralA pAlanti niddhane nehaM / viralA parakajakarA paradukkhe dukkhiyA viralA // 281 // sajana prshNsaa| sujano na yAti vikRti parahitanirato vinAzakAle'pi / chede'pi caMdanataru surabhayati mukhaM kuThArasya // 282 // For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (17) vizvAsa nahIM karanelAyaka kauNa hai| vizvasena hi sarpasya khaDgapANerna vizvaset / striyAzca calacittAyA nRpasyApi na vizvaset // 283 // manuSyANAM pazUnAM ca pakSiNAM kRmisaMjJinAm / zuzrUSaNena dharmasya samutpattiH prajAyate / / 284 // AyuSyAdi garbhameM nizcita hote haiN| AyuH karma ca vittaM ca, vidyA nidhanameva ca / paMcatAni hi sRjyante garbhasthasyaiva dehinaH / / 285 // vicakSaNa samaya dekha calate hai| gate zoko na kartavyo bhaviSyaM naiva cintayet / vartamAnena kAlena pravartante vicakSaNAH // 286 / / strIyoMko kAma AThaguNA hotA hai / strINAM dviguNa AhAro lajjA cApi caturguNA / sAhasaM SadguNaM proktaM kAmazcASTaguNaH smRtaH / / 287 // kRSNamukhI na mArjArI dvijihvA na ca sarpiNI / paMcabhatto na pAMcAlI tasyAhaM kulabAlikA // 288 // karma karanevAlA phala pAtA hai| mayA parijanasyArthe kRtaM karma sudAruNam / ekAkI tena do'haM gatAste phalabhoginaH // 286 / / For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (48) vicitratA kahA~ hotI hai| kiM citraM yadi zAstravedinipuNo vipro bhavet paMDitaH ?, kiM citraM yadi nItizAstranipuNo rAjA bhaveddhArmikaH 1 / tacitraM yadi rUpayauvanavatI sAdhvI bhavet kAminI, tacitraM yadi nirdhano'pi puruSaH pApaM na kuryAt kacit 260 bhAgya samayapara phalatA hai| naivAkRtiH phalati naiva kulaM na zIlaM, vidyA'pi naiva na ca yatnakRtApi sevA / bhAgyAni pUrvatapasA kila saMcitAni, kAle phalanti puruSasya yatheha vRkSAH // 261 // dhanAndha kyA nahIM karatA hai| yad durgAmaTavImaTanti vikaTaM kAmanti dezAntaraM, gAhante gahanaM samudramatanuklezAM kRSi kurvate / sevante kRpaNaM pati gajaghaTAsaMghaTTaduHsaMcaraM, sarpanti pradhanaM dhanAndhitadhiyastallobhavisphUrjitam // 292 // jinastuti sarvajJamIzvaramanantamasaGgamayyaM, sArvIyamasmaramanIzamanIhamiddham / siddhaM zivaM zivakaraM karaNavyapetaM, zrImajinaM jitaripuM prayataH praNaumi // 293 // For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (19) vidhukaraparirambhAdAtmaniSyandapUrNaiH, zazidRSadupakkRptarAlavAlastarUNAm / viphalitajalasekaprakriyAgauraveNa, vyaraci sa hRtacittastatra bhaimIvanena // // 294 // zUreSu vipnaikapareSu ko naraH, karasthamapyarthamavAptuzviraH / 29 // na kAkuvAkyairativAmamaGgajaM dviSatsa yAce pavanaM tu dakSiNam dizApi madbhAsmakiratvayaM tayA priyo yayA vairavidhi vadhAvadhiH // 296 // jaMciya vihiNA lihiyaM taMciya pariNamaI sayalaloyassa / ii jANiUNa dhIrA vihure vi na kAyarA huMti // 297 / / accheko burA samajhanevAle koNa hai ? / ajJAnI nindati jJAnaM caurA nindati candramAH / adhamA dharma nindanti mUrkhA nindanti paNDitAn / / 298 // dharmabuddhi / bhattI jiNesu mettI jiyesu tattI gurUvadesesu / pIi sIlaguNaDDesu taha mati dhammasavaNammi // 299 // bodhake pAtrako bodha denA cAhIe / kilAtra yo yathA jantuH, zakyate bodhabhAjanam / kartuM tathaiva tadbodho vidheyo hitakAribhiH // 300 // . upadeza vayake pramANa acchA hotA hai / na cAdau mugdhabuddhinAM, dharmoM manasi bhAsate / kAmArthakathanAttena, teSAmAkSipyate manaH // 301 // For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (50) madya-tUrya-graha-jyotirbhUSA-bhojanavigrahAH / sragdIpavastrapAtrI gA dazadhA parikalpitAH // 302 // mAsI kI laDakI se vivAha nahiM karanA cAhIe / mAtRsvassutAM bhoktuM mohito yena kAMkSati / na madyatastato nindhaM duHkhadaM vidyate param // 303 // madyapAnakI sthiti / mUtrayanti mukhe zvAno vastraM muSNanti taskarAH / madhamUDhasya rathyAyAM patitasya vicetasaH // 304 / / vivekaH saMyamaH kSAntiH satyaM zaucaM dayA damaH / sarve madhena sUdyante pAvakeneva pAdapAH // 305 // nirlajakI sthiti / taM taM namati nirlajjo yaM yama vilokate / / roditi bhramati stauti rauti gAyati nRtyati // 306 // tADanake guNa / lAlane bahavo doSAstADane bahavo guNAH / tasmAtputraM ca ziSyaM ca tADayena tu lAlayet // 307 // parva-prazaMsA / caturdazyaSTamI ca amAvAsyA ca pUrNimA / parvANyetAni rAjendra ravisaMkrAntireva ca // 308 // For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (51) naraka prAptikA sAdhana / tailastrImAMsasaMbhogI parvasvateSu vai pumAn / viNmUtrabhojanaM nAma prayAti narakaM mRtaH // 309 // mUrkhatAkI nizAnI / zAThyana dharma kapaTena mitraM paropatApena samRddhibhAvam / sukhena vidyAM paruSeNa nArI vAJchanti ye vyaktamapa NDitAste // 310 // zUra koNa hai ? / na raNe nirjite zUro, vidyayA na ca paNDitaH / na vaktA vAkpaTutvena, na dAtA dhanadAyakaH / / 311 / / asatya kahAM phaladAyI hotA hai ? / na narmayuktaM vacanaM hinasti na strISu rAjana vivAhakAle / prANAtyaye sarvadhanApahAre pazcAnRtAnyAhurapAtakAni // rakSaka zatru kaise hote hai ? / RNakartA pitA zatruH mAtA ca vybhicaarinnii| bhAyo rUpavatI zatruH putraH zatrurapaNDitaH / / 313 / / klezabhAjana koNa hai / pUrveSAM yaH kulaM kIrti puNyaM nAdhikatAM nayet / jAtenApyatha kiM tena jananIklezakAriNA ? // 314 // For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (52) AgamakI AvazyakatA / iha kila kalikAle caeDapAkhaNDikIrNe vyapagatajinacandra kevalajJAnahIne / kathamiva tanubhAjAM saMbhaved vastutattvA'vagama iha yadi syAnAgamaH zrIjinAnAm // 315 // lobhAdi nindanIya hai| lobhazcedaguNena kiM pizunatA yadyasti kiM pAtakai ?, satyaM cettapasA ca kiM zuci mano yadyasti tIrthena kim / saujanyaM yadi kiM nijaiH sumahimA yadyasti kiM maMDana:, sadvidyA yadi kiM dhanairapayazo yadyasti kiM mRtyunA // vaizeSikakI mukti nindanIya hai| varaM vRndAvane ramye kroSTutvaM parivAzcichatam / na tu vaizeSikI muktiM gautamo gantumicchati // 317 // tiirth-prshNsaa| anyasthAne kRtaM pApaM, dharmasthAne vinazyati / dharmasthAne kRtaM pApaM, vajralepo bhaviSyati // 318 // anyakSetre kRtaM pApaM, tIrthakSetre vinazyati / tIrthakSetre kRtaM pApaM vajralepo bhaviSyati // 319 // For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 53 ) Acharya Shri Kailassagarsuri Gyanmandir -guNI se guNI hotA hai / guNA guNajJeSu guNA bhavanti te nirguNaM prApya bhavanti doSAH / susvAdyatoyAH pravahanti nadyaH samudramAsAdya bhavantyapeyAH // // 320 // nAma sAnvaya kaba hotA hai ? / yogena yogI sudhiyA niyogI, bhogena bhogI pramiti prayogaH bhUpena senA vinayena sUnu-rjJAnena dehI draviNena gehI // viSaya se hAni / saMsArapAzo narake nivAsaH, ziSTeSu hAsaH sukRtasya nAzaH / dAsyAvakAzaH kuyazovilAso bhavanti nRNAM viSayAbhi saMgAt / / 322 // duHkha kI avadhi | zizUnAM jananInAzo, bhAryAnAzastu yauvane / vRddhasyAtmajanAzazca duHkhamebhyaH paraM na hi // 323 // durlabha kyA hai ? arthalubdhakatapraznau, sulabhau tau gRhe gRhe / dAtA cottaradAtA ca durlabhau puruSAvubhau // 324 // vakAra pravINa koNa hotA hai ? / vyApAre vAGmaye vAde, vijJAne vinaye vrate / SaTsvamISu vakAreSu, dhImAneva purassaraH // 325 // For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (54 ) yogyakI prati yogya / / zaThaM prati zAThyaM kuryAt, AdaraM prati cAdaraM / tvayA sa mucyate pakSa, mayA ca nAmyate ziraH // 326 // shRNgaarvrnnn| kSauraM majanavastra bhAlatilakaM gAtreSu gaMdhArcanam / karNe kuNDalamudkiA ca mukuTaM pAdau ca carmAyatI / hastaM khaDgakaTArakaM kaTidhuri vidyAvinItaM mukhe / tAmbUlaM karakaMkaNaM caturatA zRMgArake SoDazaH // 327 / / parapIDA pApa hai| aSTAdazapurANeSu, vyAsasya vacanadvayam / paropakAraH puNyAya, pApAya parapIDanam // 32 // zUravIratA / anena tava putrasya, prasuptasya vanAntare / zikhAmAkramya pAdena, khaDgena pAtitaM ziraH // 329 / / vanikaputra / Adau namraH punarnamraH, kAryaklezeSu niSThuraH / kArya kRtvA punarnamraH, zizutulyavaNiksutaH / / 330 // naraka-pratiti / yatra nAsti manaHprItiH, yatra na priyadarzanam / yatrAsti paratantratvaM, tadrAjyaM narakaM viduH // 331 / / For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (55) svabhAva prazaMsA / ekataDAge yadyapi, pibati bhujaGgo jalaM tathA gauzca / pariNamati viSaM sarpa, tadeva gavi jAyate kSIram // 332 // puNya kA phala / satI surUpA subhagA vinItA,priyAbhirAmA saralasvabhAvA / sadA sadAcAravicAradakSA, sA prApyate punnyvshaavrenn| bhAryA kaisI honI cAhie ? / kAryeSu maMtrI karNeSu dAsI, bhojyeSu mAtA zayeneSu rmbhaa| mano'nukUlA kSamayA dharitrI, SaDguNamAyo kulmuddhrti|| haMsAdaranivAsino vasumatI prAdurbhavatkandalA, padmAno nidhanaM jaDaiH paricayaH paGkAtirekaH pathi / jAtaH svairavihAriNo dvirasanAH zUrapratApakSayaH jImutau hi karAlakelikalitastanmUrtibhAjAmabhUt / / sUrya bhattarimutsRjya, jImUtaM mArutaM giri / svayoni mUSikA prAptA svajAti1ratikramA // 336 // mahAbhArata / atra droNazataM dagdhaM, pANDavAnAM zatatrayam / duryodhanasahasraM ca, karNasaMkhyA na vidyate // 337 / / gaGgAstuti / mAtaH zailasutA sapatnivasudhA zRMgArahArAli, svargArohaNavaijayanti bhavatI bhAgIrathI prArthaye / For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (56) tvattIre vasatastvadambu pivatastvaddhyAnadhyAtaH sadA, tvannAmasmaratastvadarpita dRzaH syAnme zarIravyayaH / / sapatnIdarzanaM dUre, zrutaM nAmApyasaukhyadaM / gaGgA viprAya no tuSTA, zrutaM zailasuteti yat // 339 / / prazna / kiM tadvarNa catuSTayena vanajaM vaNastribhirbhUSaNaM / zrAdyaiH ke na mahIdvayena vihago madhye dvaye prANadaH / vyaste gotra turaGgacArirakhilaM prAnte ca saMpreSaNaM / ye jAnanti vicakSaNAH kSititale teSAmahaM kiMkaraH // jIvadayA prshNsaa| tat zrutaM yAtu pAtAlaM, taccAturya vilIyatAm / te vizantu guNA vahnauM, yatra jIvadayA nahi // 341 // pApakI atirekatA / sAdhustrIbAlavRddhAnAM, pIDitAnAM ca kenacit / ullaGghane ca tIrthAnAM, vimAnaM sthiratAM bhajet / / 342 // nivRtti phalada yI hai / na mAMsabhakSaNe doSo, na madye na ca maithune / pravRttireSA bhUtAnAM, nivRttistu mahAphalA // 343 / / nArI nindA / darzane harate citaM, sparzane harate balam / saMgame harate vIrya, nArI pratyakSarAkSasI // 340 // For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 57 ) sajjana-prazaMsA / to sumaNo jai sumaNo bhAveNa ya jai na hoi paavmnno| sayaNe ya jaNe ya samo samo ya mANAvamANesu // 34 // natthi yasi koi veso pibho va savvesu ceva jIvesu / eeNa hoi samaNo eso ano'vi pajjAo // 342 // unmattapremasaMraMbhAdArambhante yadaGganAH / tatra pratyUhamAdhAtuM, brahmApi kila kAtaraH // 343 // bhAgya-prazaMsA / bhAgyaM phalati sarvatra, na ca vidyA na ca pauruSam / samudramathanAllebhe, harirlakSmI haro viSam // 344 // karmakI prdhaantaa| karmaNo hi pradhAnatvaM, kiM kurvanti zubhA grhaaH| vasiSThadattalano'pi, rAmaH pravrajito vane // 345 / / zrAvakakI vyaakhyaa| zraddhAlutAM zrAti padAcintanAd, dhanAni pAtreSu vapatyanAratam / kiratyapuNyAni susAdhusevanAd adyApi taM zrAvakamAhuraMjasA / / 346 // kAmAnendA / kAmo'yaM narake dRtaH, kAmo vysnsaagrH| kAmo vipallatAkandaH, kAmApApadrusAraNiH // 347 // For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (58) artha dharma ca mokSaM ca vezmeva gRhamedhinaH / prAsAditapravezo'yaM khanatyAkhuriva smaraH // 348 / / kusaMsarga nindaa| kusaMsargAtkulInAnAM bhavedabhyudayaH kutH| kadalI naMdati kiyadbadarItarusaMnidhau // 349 // adharma nindA / cakrava_pyadharmaH san janma tallabhate punH| kadannamapi saMprAptaM yatra rAjyAya manyate // 350 // mahAkulaprasUto'pi dharmopArjanavarjitaH / bhavedbhavAntare zveva parocchiSTAnna bhojanaH // 351 / / dharmahIno dvijanmApi nityaM pApAnubandhakA / biDAla iva durvRtto mlecchayoniSu jAyate / / 352 // biDAlavyAlazArdUlazyenagRdhrAdiyoniSu / bhavanti bhUyiSThabhavA bhavino dharmavarjitAH // 353 // dharmahInAH kumayaH syurasakRcchakRdAdiSu / kukuTAdelebhante ca caJcucaraNatADanam // 354 / / karmakA phala / kiM ca pratyakSamIkSyante jalasthalakhacAriNaH / prANino vividhaM duHkhamApedAnAH svakarmajam / / 355 // tatra vAricarAH svairaM khAdantyanyonyamutsukAH / dhIvaraiH parigRhyante gilyante ca bakAdibhiH // 356 // For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (59) vizvAsaghAta / vizvAsapratipannAnI, vaJcane kA vidagdhatA / aGkamAruhya suptAnAM, hantuH kiM nAma pauruSam / / 357 // mitradrohI nindaa| setuM gatvA samudrasya, gaGgAsAgarasaGgame / / brahmahA mucyate pApaiH, mitradrohI na mucyate / / 358 / / naraka koNa jAtA hai / mitradrohI kRtaghnazca, steyI vizvAsaghAtakaH / catvAro narakaM yAnti, yAvaccandradivAkarau / / 359 / / dAna mahimA / rAjaMstvaM rAjaputrasya, yadi kalyANamicchasi / dehi dAnaM supAtreSu, gRhI dAnena zudhyati // 360 // kaunase zakuna phaladAyI hai ? / / buddhipUrvakaM zakunaM tathA na phaladaM yathAkasmikam / guruprazaMsA / devagurUprasAdena, jihvAgre meM srsvtii| tenAhaM nRpa jAnAmi, bhAnumatyAstilakaM yathA / / 362 / / vipattikA mUla kyA hai ? / kUlacchAyA durjanAzca, viSaM ca viSayAstathA / daMdazUkAzca jAyante, sevyamAnA vipattaye / / 363 // For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (60 ) tRSNA / prAsaMsAraM sarinnAthaH kiM tRpyati sarijalaiH / saritpatipayomivA kimeSa vaDavAnalaH // 364 // antako jantubhiH kiM vA, kimedhomirhatAzanaH / sukhaivaiSayikairAtmA kiM tathaiva kadAcana // 365 / / satkArayanti hyAtmAnaM, kRtvApyAgAMsi maayinH| atyugrapuNyapApAnAM, phalamatraiva janmani / / 366 // pakSapAtI / sahajAndhadRzaH svadurnaye paradoSekSaNadivyacakSuSaH svaguNoccagiro munivratAH paravarNagrahaNeSvasAdhavaH // 367 // tyajantyasUzarma ca mAnino varaM, tyajanti na tvekamayAcitavratam // 368 // tatra dAyakazuddha tannyAyyArthI jJAnavAn sudhIH / nirAzaMso'nanutApI dAyakaH pradadAti yat // 369 // bhAgyahInakI dshaa| khalvATo divasezvarasya kiraNa : santApito mastake, vAJcchan dezamanAtapaM vidhivazAttAlasya mUlaM gtH| tatrApyastha mahAphalena patatA bhagnaM sazabdaM ziraH, prAyo gacchati yatra bhAgyarahitastatraiva yAntyApadaH / 370 kAyAkI zobhA kIsase hai ? / zrotraM zrutenaiva na kuNDalena, dAnena pANinaM tu kaGkaNena / vibhAti kAyaH karuNAparANAM, paropakArairna tu candanena / 371 / For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (61) vaNika avasthA / kArya sapaurUSaNApi vaNijA na hi pauruSam / vaNijo lokasAmAnye'pyarthe sAzaMkavRttayaH // 372 // jarAvasthA / puruSasya jarA paMthA azvAnAM maithunaM jarA / amaithunaM jarA strINAM, vastrANAM vamalaM jarA // 373 // kArya vinA dUsareke ghara jAnA nindanIya hai| vinA kAryeNa ye mUDhA, gacchanti paramandiram / avazyaM laghutAM yAnti, kRSNapakSe yathA zazI // 374 // medapATake manuSyakI prazaMsA / nirvivekA marusthalyAM, nirlajA gurjare jnaaH| nirdayA mAlave proktA, medapATe trayo na hi // 375 // yaha cha zAstravarjita hai| alaso mandabuddhizca, sukhito vyAdhitastathA / nidrAluH kAmalubdhazva, SaDete zAstravarjitAH // 376 // samAnatA burI hai| rAjA rAjAnamAlokya, vaidyo vaidya naTo naTam / bhikSuko bhikSukaM dRSTvA, zvAnavat ghughurAyate // 377 / / kIsake lIye kaisA dhana acchA hai| brAhmaNAnAM dhanaM vidyA, kSatriyANAM dhanaM dhanuH / RSINAM ca dhanaM satyaM, yoSitAM yauvanaM dhanam // 378 // For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir senTrainaukikAlavastuviSAdIzvaram (62) paramAtmA koNa hai ? / dUSaNebhyo vinirmukto-'STAdazabhyo bhaveddhi yH| prAtihAryASTakairyuktaH, paramAtmA sa ucyate // 379 // zrI AdIzvara stuti / zrIzatrujayabhUpaNaM jinavaraM zrInAbhibhUpAtmajaM, sendra kivarairnarendranikarairbhayA praNunainatam / jJAnaM yasya trikAlavastuviSayaM loketarAbhASakaM, sarveSAM hitadaM kRpArasamayaM vande tamAdIzvaram // 38 // vidyA-prazaMsA / vidyA nAma narasya kIrtiratulA bhAgyakSaye cAzrayo, dhenuH kAmadudhA ratizca virahe netraM tRtIyaM ca sA / satkArAyatanaM kulasya mahimA ratnavinA bhUSaNaM, tasmAdanyamupekSya sarvaviSayaM vidyAdhikAraM kuru // 381 // lAbhanindA / atilobho na kartavyazcakraM bhramati mastake / atilobhaprasAdena, sAgaraH sAgaraM gataH // 382 // mAlavadeza prshNsaa| mAlave paJcaratnAni kaMTa bhATA parvatAH / caturtha vastraharaNaM paJcamaM prANaghAtakAH // 383 // For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ajJAna-niMdA / yeSAM na vidyA na tapo na dAnaM jJAnaM na zIlaM na guNo na dharmaH / te mRtyuloke bhuvi bhArabhUtA manuSyarUpeNa mRgAzcaranti // 384 // naraka prApti kaise hotI hai / tilasiktena mAtreNa, annaM bhuJjanti ye narAH / te narA narakaM yAnti, yAvacandradivAkarau // 385 // vIrastuti / dharmopadezanavidhau radanAcchakAnti:, sAndrodyatI janatanUrvizadIcakAra / antarvizuddhikaragIrvijigISayeva, yasya zriyaM jinapatistanutAt sa vIraH // 386 / / vinA agnikA dAha / putrazca mUkhoM vidhavA ca kanyA, zaMTha ca mitraM capalaM kalatram / vilAsakAle'pi daridratA ca, vinA'gninA paJca dahanti deham // 387 // sajjanakA sajjanatva / prArabhyate na khalu vighnabhayena nIcaiH, prArabhya vighnavihatA viramanti mdhyaaH| For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 64 ) vinaiH punaH punarapi pratihanyamAnAH, prArabdhamuttamajanA na parityajanti narakakI AgAhI / dhUrta kauna hai ? | narANAM nApito dhUrtaH, pakSiNAM caiva vAyasaH / catuSpade zRgAlastu, strINAM dhUrtA ca mAlinI // 389 // vidyA Adi kA mULa kyA ? Acharya Shri Kailassagarsuri Gyanmandir vijjhAmUlaM ca vinazro, lacchImUlaM tahA avIsAso / bhavamUlaM mahilAo, dAnamUlaM ca kittI // 390 // atyantakopaH kaTukA ca vANI, daridratA ca svarjaneSu vairam / nIcaprasaMga : kulahInasevA. cihnAni dehe narakasthitAni kaisI lakSmI acchI hai ? / // 388 // / / 391 // kiM tayA kriyate lakSmyA, yA vadhUriva kevalA / yAca vezyeva sAmAnyA, pathikairupabhujyate // 392 // nindanIya kyA hai ? | For Private And Personal Use Only , kiM gItaM kaNThahInasya kiM rUpaM guNahInasya / kiM dhanaM dAnahInasya, mAnahInasya bhojanam // 393 // Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 65) vRddhatva prshNsaa| vayovRddhAstapo vRddhA, rAjavRddhA bahuzrutAH sarve'pi dhanavRddhasya, dvAre tiSThanti kiGkarAH // 394 // jyAdA bhojana aura bolanA maraNa ke lIye hai / atibhuktamatIvoktaM, prANinAM maraNapradam / na kAryo'tra smayo yena, bahuratnA vasuMdharA // 395 // yukti prshNsaa| upAyena prakartavyaM, na zakyaM yatparAkramaiH / abhIpsitAni sidhyanti, jane hAsyaM na jAyate // 396 // daza avatAra / matsyaH kUrmoM varAhazca, narasiMho'tha vAmanaH / rAmo rAmazca kRSNazca, buddhaH kalkI ca te daza // 397 / / sajjano ke lakSaNa / tRSNAM chindhi bhaja kSamA jahi madaM pApe rati mA kRthAH, satyaM brahmanuyAhi sAdhupadavIM sevasva vidvajjanAn / mAnyAnmAnaya vidviSo'pyanunaya pracchAdaya svAnguNAn , kIrti pAlaya duHkhite kuru dayAmetatsatAM lakSaNam // 398 // AsIdidaM tamobhRta-maprajJAtamalakSaNam / aprataLamavijJeyaM, prasuptamiva sarvataH // 399 / / For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 66 ) tasminnekArNavIbhUte, naSTasthAvarajaGgame / naSTAmaranare caiva, pranaSToragarAkSase // 40 // kevalaM gaharIbhRte, mahAbhUtavivarjite / acintyAtmA vibhustatra, zayAnastapyate tapaH // 40 // tatra tasya zayAnasya, nAbheH padma vinirgatam / taruNaravimaNDalanibhaM, hRdyaM kAJcanakarNikam // 402 // tasmin pajhe bhagavAn , daNDI yjnyopviitsNyuktH| brahmA tatrotpannastena jaganmAtaraH sRSTAH // 403 // aditiH surasaGghAnAM ditirasurANAM manumanuSyANAm / vinatA vihaGgamAnAM mAtA vizvaprakArANAm // 404 / / kadrUH sarIsRpANAM sulasA mAtA ca nAgajAtInAm / surabhizcatuSpadAnAmilA punaH sarvabIjAnAm // 405 // Izvara sarvavyApta hai| jale viSNuH sthale viSNurviSNuH parvatamastake / jvAlAmAlAkule viSNuH, sarva viSNumayaM jagat // 406 // Izvara sarvatra hai| ahaM ca pRthivI pArtha ! vAsvagnijalamapyaham / vanaspatigatazcAhaM, sarvabhUtagato'pyaham // 407 / / kAmadeva kaisA nIca hai| kRzaH kANaH khaJjaH zravaNarahitaH pucchavikalA, kSudhAcAmo jIrNaH pitthrkkpaalaarpitglH| For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 67 ) vraNaiH pUyaklibhaiH kRmikulazatairAvRtatanuH, zunImanveti vA hatamapi ca hantyeva madanaH // 4.8 // sAdhukI nindA nahIM karanA / devanindA ca dAridrI, gurunindA ca paatkii| dharmanindA bhavet kuSThI, sAdhunindA kulakSayaH // 409 / / yaha saba narakameM jAte hai| svAmidrohI kRtaghnazca, yena (yo hi) vizvAsaghAtakaH / te narA narakaM yAnti, yAvaccandradivAkarau // 410 // mUrkha hita karanevAlA honepara mitrake lAyaka nahIM hai| paNDito'pi varaM zatruna mRo hitakArakaH / vAnareNa hato rAjA, vipracaureNa rakSitaH // 411 // dharmakathA se mUrkha ko lAbha nahIM hotA / ki mauktihAraM na ca markaTasya, miSTAnnapAnaM na ca gardabhasya / andhasya dIpaM badhirasya gItaM / mUrkhasya kiM dharmakathAprasaMgaH // 412 // konasA dravya uttama hai| uttamaM svArjitaM dravyaM, madhyamaM piturArjitam / adhamaM mAtRvittaM ca, strIvittaM (svasuravittaM) cAdhamAdhamam / / 413 // For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (68) daridrako mAna nahIM mIlatA / AdaraM labhate loke, na kApi dhanavarjitaH / kAntihIno yathA candro, vAsare na labhate prathAm // 414 // durjanakA saMga nahIM karanA / durjanaH parihartavyo, vidyayA bhUSito'pi san / maNinA bhUSitaH sarpaH, kimasau na bhayaGkaraH / / 415 // prANa aura dhanako koNa haraNa karatA hai ? vaidyarAja ! namastubhyaM, yamarAjasahodara / yamastu harate prANAn , tvaM ca (vaidya:) prANAn dhanAni ca / / 416 // mAMsAhArI krUra hotA hai| kAmalubdhe kuto lajjA, dharmahIne kutaH kriyA / madyapAne kutaH zaucaM, mAMsAhAre kuto dayA // 417 // kAmAvasthA / muNDaM ziro vadanametadaniSTagandhaM, bhikSAzanena bharaNaM ca hatodarasya / gAtraM malena malinaM gatasarvazobha, citraM tathApi manaso madane'sti vAJchA / / 418 / / vacana se badalanA na caaiie| rAjyaM yAtu zriyo yAntu, yAntu prANA vinazvarAH / yA mayA svayamevoktA, vAcA mA yAtu zAzvatI // 419 // For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org niguNI se kyA prayojana ? ( 69 ) guNeSu yatnaH kriyatAM kimATopaiH prayojanam / vikrIyante na ghaNTAbhi-rgAvaH kSIravivarjitAH // 420 || nindAse dUra rahanA cAhIe / zivabhaktiH / lokAcArAnuvRttizca sarvatraucityapAlanam / pravRttirgarhite neti, prANaiH kaNThagatairapi Acharya Shri Kailassagarsuri Gyanmandir mokSako saba koI cAhatA hai / yatra jIvaH zivastatra na bhedaH zivajIvayoH / na hiMsyAt sarvabhRtAni zivabhakticikIrSakaH // 422 // yathAmRtarasAsvAdI, nAnyatra ramate janaH / tathA muktisukhAbhijJo rajyate na sukhAntare // 423 // kama nidrAvAlekA dhanya hai / mattebhakumbhapariNAhini kuGkumArdre, kAntApayodharayuge ratikhedakhinnaH / vakSo nidhAya bhujapaJjara madhyavartI, dhanyaH kSapAM capayati caNalabdhanidraH udyamake vinA saba nakkamA hai / 421 // For Private And Personal Use Only / / 423 // udyamena vinA rAjan, siddhyanti na manorathAH / kAtarA iti jalpanti yadbhAvyaM tadbhaviSyati // 425 // Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 70 ) kulIna puruSa nItiko nahiM choDate / Acharya Shri Kailassagarsuri Gyanmandir vane'pi siMhA mRgamAMsabhacyA, bubhukSitA naiva tRNaM caranti / evaM kulInA vyasanAbhibhRtA, na nItimArga parilaGghayanti // kAlavazAt baDA choTA aura choTA baDhA hotA hai / rAmasya vrajanaM balerniyamanaM pANDoH sutAnAM vanaM, vRSNInAM nidhanaM nalasya nRpate rAjyAtparibhraMzanam | nATyAcAryakamarjunasya patanaM saMcintya laGkezvare, sarva kAlavazAjano'tra sahate kaH kaM paritrAyate ||427|| puruSakA patana kaba hotA hai / sanmArge tAvadAste prabhavati puruSastAvadevendriyANAM tAvadvidhatte niyamapi samAlambate tAvadeva / bhrUcApAkRSTamuktAH zravaNapathajuSo nIlapakSmANa ete, yAvallIlAvatInAM hRdi na dhRtimuSo dRSTibANAH patanti // 428 // dAna se acchA sukha mIlatA / nyasto hanta yadendrajAlaviduSA mohena bandho dRzAM, dRSTAH kAzcana candracampakanibhAkArAstadA yoSitaH / sampratyatra vivekamantrapayasA dhvaste yathAvasthitaM, tatkAryeSu vasAtvagasthipizitastAmAdi saMlacyate // 429 // vastraM pAtraM bhaktapAnaM pavitraM sthAnaM jJAnaM bheSajaM puNyahetuH / ye yacchanti svAtmabhAvakasAraM te sarvAGgaM saukhyamAsAdayanti 1 For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 71 ) zakyo vArayituM jalena hutabhuk chatreNa sUryAtapo, nAgendro nizitAGkuzena samado daNDena gogardabhau / vyAdhirbheSaja saMgrahaizca vividhaimaMtra prayogairviSaM, sarvasyauSadhamasti zAstravihitaM mUrkhasya nAstyauSadham // 431 // tIrthayAtrA kIsa ko phaladAyI hotI hai ? / / 432 / / // 435 // madyamAMsAzanaM rAtrau bhojanaM kandabhakSaNam | ye kurvanti vRthA teSAM tIrthayAtrA japastapaH vRthA caikAdazI proktA vRthA jAgaraNaM hareH / vRthA ca pauSkarI yAtrA vRthA cAndrAyaNaM tapaH // 433 // devAnandodare zrImAn, zvetaSaSThyAM sadA zuciH / 'avatIrNo'si mAsasyASADhasya zucitA tataH // 434 // trizalA sarvasiddhecchA trayodazyAmabhUdyataH / tavAvatArastenaiSA sarvasiddhA trayodazI zuklatrayodazyAM yazcApalaM meruM pracAlayan / citraM kRtavastadyogAccaitramAso'pi kathyate yasyAdyadazamyAM durga - mokSamArgasya zIrSakam / cAritramAdataM yuktA, mAso'sya mArgazIrSatA // 437 // dazamyAM yasya zuklAyAM, kevala zrIraho tvayA / vyAhRtA tena mAso'sya, yuktA mAdhavatA prabho ! / / 438 || taba nirvANakalyANaM, yaddinamAgamiSyati / tato na vedmi nAthoshaM, mAdRzo'dhyakSa vedinaH // 436 // // 436 // For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 72 ) Acharya Shri Kailassagarsuri Gyanmandir sarvadeva namaskAra | bhavabIjAGkurajananA rAgAdyAH kSayamupAgatA yasya / brahmA vA viSNurvA haro jino vA namastasmai // 440 // jugupsAbhayAjJAnanidrAviratyaMgabhUhAsyasukhaiH dveSamithyAtvarAgairnayo'styaratyaratyarAyaiH / siSeve sa eva parAtmagatiH me jinendraH / Izvara saba ke lIye samAna hai, mAnyatA bhinna 2 hai / // / 441 // yaM zaivAH samupAsate ziva iti brahmeti vedAMtino, bauddhA buddha iti pramANapaTavaH karteti naiyAyikAH / arhannityatha jainazAsanaratAH karmeti mImAMsakAH, so'yaM vo vidadhAtu vAJchitaphalaM trailokyanAtho hariH 442 kAma kyA nahIM karatA ? ye rAmarAvaNAdInAM saMgrAmAgrasta mAnavAH / zrUyante strInimittena, teSu kAmo nibandhanam // 443 // af kA vizvAsa koNa kara sakatA | durgrAhyaM hRdayaM yathaiva vadanaM yadarpaNAntargataM, bhAvaH parvata mArgadurgavimaH strINAM na vijJAyate / cittaM puSkarapatratoyataralaM, naikatra saMtiSThate, nAryo nAma viSAGkurairiva latA doSaiH samaM vardhitAH // 244 // kazcit kAnanakuJjarasya bhayato naSTaH kuberAlayaH, zAkhAsu grahaNaM cakAra phaNinaH kUpe tvadho dRSTavAn / For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 73 ) vRkSo vArakampito'tha madhuno bindurnito leDhi saH, lubdhazcAmarazabdito'pi na yayau saMsArasakto yathA 445 prazaMsA kIsakI karanI cAhIye / // 446 // lokebhyo nRpatistato'pi ca varazcakrI tato vAsavaH / sarvebhyo'pi jinezvaraH samadhiko vizvatrayInAyakaH // sospi jJAnamahodadhiM pratidinaM saGgha namasyatyaho / vIrasvAmivadunnatipadaM yaH sa prazasyaH kSitau vidhi kI balihArI / zazini khalu kalaGkaH kaNTakAH padmanAle, yuvatikucanipAtaH pakkatA kezajAle / jaladhijalamapeyaM paNDite nirdhanatvaM, vayasi dhanaviveko nirviveko vidhAtA kavi kAlidAsa pratti unakI strIkA prazna | anilasyAgamo nAsti dvipadaM naiva dRzyate / vArimadhye sthitaM padmaM kampitaM kena hetunA kavi kAlidAsa kA pratyuttara | / / 448 / / // / 447 // pAvakocchiSTavarNo'yaM, zarvarIkRtabandhanaH / mokSaM na labhate kAnte, ! kampitaM tena hetunA // 449 // sAmAnya hAsya bhI upayogI hai / , guruNApi samaM hAsyaM karttavyaM kuTilaM vinA / parihAsavihInasya, jantorjanma nirarthakam For Private And Personal Use Only // / 450 / / Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (74 ) mahAsatI kaisI hotI hai / pahuM mUkaM ca kubjaM ca, kuSThAGgaM vyAdhipIDitam / zrApatsu ca gataM nAthaM, na tyajet sA mahAsatI // 45 // sajjana aura durjana kA pharaka / tuSyanti bhojanairviprA, mayUrA ghanagarjitaiH / sAdhavaH parakalyANe, khalAH paravipattibhiH // 452 // tapa se kyA hotA hai ? sukhasya duHkhasya na ko'pi dAtA, paro dadAtIti kubuddhireSA / purAkRtaM karma tadeva bhujyate, duSkarma nUnaM tapasA ca hiiyte| vuddhizAlI itanI vastu gopAtA hai / arthanAzaM manastApaM, gRhe duzcaritAni ca / vaJcanaM cApamAnaM ca, matimAnna prakAzayet // 454 // saccA pANDitya kyA hai| svakAryaparakAryeSu, yasya buddhiH sthirA bhavet / tasya ceveha pANDityaM, zeSAH pustakavAcakAH // 455 / / guru kI avajJA karanevAle kI kyA dazA hotI hai / ekAkSarapradAtAraM, yo guruM naiva manyate / zvAnayonizataM gatvA, yAti cANDAlayoniSu // 456 // nIca puruSa kI upara sajjano kA upakAra / anarthAya bhavennIceSUpakAraH satAmapi / pakSAntarakSitau haMsamAkhuH zIghramamArayat // 457 / / For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pUrva puNya kA phala esA hotA hai| .. bhImaM vanaM bhavati tasya puraM pradhAnaM, sarvo janaH sujanatAmupayAti tasya / kRtsnA ca bhUrbhavati sannidhiratnapUrNA, yasyAsti pUrvasukRtaM vipulaM narasya // 458 / / kavi kAlidAsa jagamazahUra kaise hue | kAvyeSu nATakaM ramyaM, tatra ramyaM zakuntalam / tatrApi ca caturthoGkastatra zlokacatuSTayam / / 459 // zakuntalA ke jAne se saba ko duHkha hotA hai / yAsyatyadya zakuntaleti hRdayaM saMspRSTamutkaNThayA, kaNThastammitabASpavRttikaluSazcintAjaDaM darzanam / vaiklavyaM mama tAvadIdRzamapi (midaM) snehAdaraNyaukasaH, pIDyante gRhiNaH kathaM na tanayAvizleSaduHkhainavaiH // 460 // zakuntalA kA vRkSAdise sneha / pAtuM na prathamaM vyavasyati jalaM yuSmAsvapIteSu yA, nAdatte priyamaNDanApi bhavatAM snehena yA pallavam / mAye vaH kusumaprasUtisamaye yasyA bhavatyutsavaH, seyaM yAti zakuntalA patigRhaM sarvairanujJAyatAm // 461 / / asmAn sAdhu vicintya saMyamadhanAnuccaiH kulaM cAtmanastvayyasya kathamapyavAndhavakRtAM snehapravRttizca tAm / For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 76 ) sAmAnyapratipattipUrvakamiyaM dAreSu dRzyA tvayA, bhAgyAyattamataH paraM na khalu tadvAcyaM vadhUbandhubhiH // 462 // zuzrUSasva gurun kuru priyasakhIvRtti sapatnIjane, marturviprakRtApi roSaNatayA mA sma pratIpaM gamaH / bhUyiSThaM bhava dakSiNA parijane bhogeSvanutsekinI, yAntyevaM gRhiNIpadaM yuvatayo vAmAH kulasyAdhayaH // 463|| sarvAmirapi naiko'pi tRpyatyekApi nAkhilaiH, dvitIyaM dvAvapi dviSTaH dhig dhikkAyaviDambanAm // 464 // kAmI ke lIye aura kyA acchA hotA he ? mAMsAsRgpUtipiNDeSu, carmaNA veSTiteSu vai / payodhareSu rAgAndhA brUta kiM rAmaNIyakam // 465 // jainako yaha pAlana karanA cAhIe / ahiMsA satyamasteyaM, brahmacaryamasaMcayaH / madyamAMsamadhutyAgo, rAtribhojanameva ca // 466 // ina ke para deva bhI nArAja hote hai / caurANAM vazcakANAM ca, paradArApahAriNAm / nirdayAnAM ca niHsvAnAM, na tuSyanti surAH kadA // 467 // karmaripu se koI bhI mukta nahIM ho sktaa| . rAjAnaH khecarendrAzca kezavAzcakravartinaH / devendrA vItarAgAzca, mucyante naiva karmaNA // 468 // For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 77 ) saba zatru se kAmazatru bahota kharAba hai| durjayo'yamanaMgo hi, viSamA kAmavedanA / kRtyAkRtyaM na jAnAti, bhUtagrasta iva bhramet / / 469 // zarIra anitya hai, dharma nitya hai| anityAni zarIrANi vibhavo naiva zAzvataH / nityaM sannihito mRtyuH, kartavyo dharmasaGgrahaH // 470 // lakSmIdevI itane kI pAsa nahIM jaatii| kucelinaM dantamalAvadhAriNaM, bahvAzanaM niSThuravAkyabhASiNam / sUryodaye cAstamane ca zAyinaM, vimuJcati zrIryadi cakrapA Ninam // 471 // samyaktva kyA hai ? yA deve devatA buddhi-gurau ca gurutAmatiH / dharme ca dharmadhIH zuddhA, samyaktvamidamucyate // 42 // dhanakA vyaya kahAM karanA ? vyAje syAd dviguNaM vittaM, vyavasAye caturguNam / kSetre zataguNaM proktaM, pAtre'nantaguNaM tathA // 473 / / nyAyI puruSa kyA karatA hai / nindantu nItinipuNA yadi vA stuvantu, lakSmIH samAvizatu gacchatu vA yatheSTam // 474 // adyaiva vA maraNamastu yugAntare vA, nyAyyAtpathaH pravicalanti padaM na dhIrAH // 475 / / For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 78 ) sajjanoM ke saMsarga kA phala / mahAnubhAvasaMsargaH, kasya nonnatikArakaH / rathyAmbu jAhnavIsaGgAtridazairapi vandyate // 476 / / durjanoMkI saMgati nahIM karanA / varaM parvatadurgeSu, bhrAntaM vanacaraiH saha / na murkhajana saMparkaH, surendra bhavaneSvapi // 477 // rAtribhojana naraka kA dvAra hai| catvAro narakadvArA, prathamaM rAtribhojanam / parastrIsevanaM caiva, saMdhAnAnantakAyakam // 478 // pAtra dekhake upadeza cAhIe / yo yathA yena budhyeta taM tathA bodhayed budhaH dagdhakAkAdijaTino yathA vijJena bodhitAH // 479 // vezyA agni kI jvAlA hai| vezyAsau madanajvAlA, ruupendhnsmdhitaa| kAmibhiryatra hUyante, yauvanAni dhanAni ca // 480 // bhAgya kI parIkSA dusare sthAnameM jAke karanI cAhIe / gantavyaM nagarazate vijJAnazatAni vIkSitavyAni / narapatizataM ca sevyaM sthAnAntaritAni bhAgyAni // 41 // yaha pAMca pitA samAna hai| janakacopanetA ca, yazca vidyAM prayacchati / abhayadAtA bhayatrAtA, paJcaite pitaraH smRtaaH||482|| For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 79 ) Acharya Shri Kailassagarsuri Gyanmandir - sAdhAraNa dravya se kyA phAyadA | kiM tayA kriyate lakSmyA, yA vadhUriva kevalA / yA ca vezyeva sAmAnyA, pathikairupabhujyate // 483 // yuvAvasthA saba se zreSTha hai / yauvanaM saphalaM bhogaiH, bhogAH syuH saphalA dhanaiH / tadvinA mAnuSaM janma, jAyate vanapuSpavat hAMsI se karmabandha hotA hai / isanto helayA jIvA, karmabandhaM prakurvate / dvipAko hi kAryeSu, raTadbhirapi bhujyate guNahIna zobhAspada nahIM hotA hai / // 484 // / / 485 / / vibhUtistyAgazUnyeva, satyazUnyeva bhAratI / vidyA vinayazUnyeva, na bhAti strI pati vinA // 486 // paJcamo lokapAlastvaM, kRpAluH pRthivIpatiH / // / 487 / / 1 daivenAI parAbhUtaH AgataH zaraNaM tatra daridrAdhigame jIva - dehasthAH paJca devatAH / sadyo nirgatya gacchanti, zrI-hI-dhI- kAnti - kIrttayaH || 488 // dhanADhyatA rAjakule ca mAnaM priyAnukUlA tanayo vinItaH / dharme matissajana saMgatizca SaT svargalokA jagatItale'pi // 489 // svArtha nahIM choDanA cAhIe / For Private And Personal Use Only apamAnaM puraskRtya mAnaM kRtvA ca pRSThataH / svArthamAlambayetprAjJaH, svArthabhraMzoM hi mUrkhatA // 490 // Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mUrkha putra se kulakA nAza hotA hai| kuputreNa kulaM naSTaM, janma naSTaM kubhAryayA / kubhojanena dinaM naSTaM, puNyaM naSTaM kukarmataH // 491 // dharma ke vinA sukha nahIM mIlatA / grAmo nAsti kutaH sImA, dharmoM nAsti kutaH sukham / dAnaM nAsti kutaH kIrtirbhAryA nAsti kutaH sutaH // 492 / / zAstra buddhimAnoM kA jIvana hai| jIvanti sudhiyaH zAstraiH, vyApArairvaNijAM bjaaH| karairvizvaMbharAdhIzAH, kapaTaiH kamalekSaNAH // 493 // zakti kA upayoga karanA cAhIe / dvau hastau dvau ca pAdau ca, dRzyate manujAkRtiH / aho ! kapIndra ! rAjendra ! gRhaM kinna kariSyati / / 494 // sUcimukhe durAcAre raNDe paNDitamAnini / asamartho gRhakaraNa, samartho gRhabhaJjane // 495 // mana calAyamAna kaise ho| puSpaM dRSTvA phalaM dRSTvA, dRSTvA nArI suzobhitAm / etAni trINi vane dRSTvA, kasya na calate manaH // 496 // kAmadeva kyA cIja hai| satIvrate'gnau tRNa yAmi jIvitam / smarastu kiM vastu tadastu bhasma yaH // 467 // For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 81 ) sAta prakArakA caura / caurazcaurApako mantrI, bhedajJaH kANakakrayI / annadaH sthAnadazcaiva, caurAH saptatridhAH smRtaaH||468 AlasIko jJAna nahIM hotaa| alasasya kuto vidyA, avidyasya kuto dhanam / adhanasya kuto mitra-mamitrasya kuto balam // 499 // yaha sAtameM dayA nahIM hotI hai / dyUtakArastalArakSastailiko maaNsvikryii| vArdhakI nRpatirvaidyaH, kRpayA sapta varjitAH // 500 / / mUrkha kI pAsa meM vANIvilAsa nakkamA hai / mRrkhANAmagrato vAcAM, vilAso vAgminAM mudhA / lAsyaM veSasRjAM vandhyaM. purato'ndhasabhAsadAm / / 501 // kIDI ( cIMTI ) Adi peTa meM na jAnA cAhie / medhAM pipIlikA hanti, yUkA kuryAjalodaram / kurute makSikA vAnti, kuSTharogaM ca kolikaH // 502 // vIMchu kI viDambanA / kaNTako dArukhaNDazca, vitanoti galavyathAm / vyaJjanAntarnipatita-stAlu vidhyati vRzcikaH // 503 // For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / 82 ) rAtribhojanase hAni / vilagnazca gale vAlaH, svaramAya jAyate / ityAdayo dRSTadoSAH, sarveSAM nizi bhojane // 504 / / ulUka-kAka-mArjAra-gRdhra-zambara-zUkarAH / ahi-vRzcika-godhAzca, jAyante rAtribhojanAt // 50 // naivAhutina ca snAnaM, na zrAddhaM devatArcanam / dAnaM vA vihitaM rAtrau bhojanaM ca vizeSataH // 506 / / strIke svAbhAvika doss| anRtaM sAhasaM mAyA, mUrkhatvamatilobhatA / aMzAcaM nirdayatvaM ca, strINAM doSAH svabhAvajAH // 507 // vizvAsa nahiM karane lAyaka koNa hai ? / vidyullatAcazcalatAzrayANAM, strINAM nRpANAmatha durjanAnAm / svArthapriyANAM paravaJcakAnAM, kurvIta vizvAsamaho na dhImAn / / devatA ko kaise vasa karanA ? / kUTena kUTaM vijayeta dhImAn , satye ca satyaM racayet prapazcam / vigandhadhUpena jayet pizAcAn, sugandhadhUpena jayeddhi devAn / yAcaka kI pahecANa / gatebhaGgaH svaro hIno, gAtre svedo mahadbhayam / maraNe yAni cihnAni, tAni cihnAni yAcake // 510 // For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (83) sAkSmI kA nivAsa kahAM hotA hai / guravo yatra pUjyante, yatra vittaM nayArjitam / bhadantakalaho yatra, zakra ! tatra vasAmyaham // 511 // zreSTha kyA hai / varaM maunaM kArya, na ca vacanamuktaM yadanRtaM, varaM prANatyAgo, na ca pizunavAkyeSvabhiruciH / varaM mikSAzitvaM, na ca paradhanAsvAdanasukhaM, varaM vAsoraNye, na punaravivekAdhipapure // 512 // dhana kA mAhAtmya / varaM vanaM vyAghragajendrasevitaM, dumAlathaM pakaphalAmbubhojanam / tRNAni (vasana) zayyA paridhAnavalkalaM, na bandhumadhye dhanahInajIvanam // 513 // kandamUlaniSedha / putramAMsaM varaM bhuktaM, na tu mUlakabhakSaNam / bhakSaNAbarakaM gaccheva, varjanAt svargamApnuyAt // 514 // kuve vagere meM snAna karanA acchA nahIM hai / kUpeSu hyadhamaM snAnaM, vApIsnAnaM ca madhyamam / taTAke varjayet snAnaM, nadyAHsnAnaM na zobhanam // 515 / / For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svArthavaza saba kucha hotA hai / vRkSa kSINaphalaM tyajanti vihagA:, zuSkaM sara: sArasAH, nidravyaM puruSaM tyajanti gaNikA, bhraSTaM nRpaM sevakAH / nirgandhaM kusumaM tyajanti madhupA, dagdhaM vanAntaM mRgAH, sarve svArthavazAjano'bhiramate,no kasyacid(ko) vllbhH|516|| manuSyAdi ko pIDAbhUta kyA hai ? / adhvA jarA manuSyANAM, hastinAM bandhanaM jarA, abhogena jarA strINAM, saMbhogo vAjinAM jarA // 517 // Age baDhA huA kyA karatA hai ? / . pravardhamAnaH puruSastrayANAmupaghAtakaH / pUrvopArjitamitrANAM, dArANAmatha vezmanAm // 518 // rAjA ko itane mitra nahIM honA cAhIe / vaidyo guruzca mantrI ca, yasya rAjJaH priyaMvadAH / zarIradharmakozebhyaH, kSipraM sa parihIyate // 519 // sajana aura durjana kA bheda / aparAdhazataM sAdhuH, sahetaikopakArataH / zataM copakRtI co, nAzayedekaduSkRtAt // 520 // dRSTAnapi sato doSAn manyante nahi rAgiNaH // 521 // For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saba dharmavAloMko kyA priya hai ? / paJcaitAni pavitrANi, sarveSAM dharmacAriNAm / ahiMsA satyamasteyaM, tyAgo maithunavarjanam // 522 / / bhUSaNa saccA kyA hai ? / tRtIyaM locanaM jJAnaM, dvitIyo hi divAkaraH / acauryaharaNaM vittaM, vinA svarNa hi bhUSaNam / / 523 // caturatA kIsase AtI hai ? dezATanaM paNDitamitratA ca, vArAGganA rAjasabhApravezaH / anekazAstrArthavilokanaM ca, cAturyamUlAni bhavanti paJca 524 // svabhAva kA auSadha nahIM hotA hai| kAkaH padmavane ratiM na kurute, haMso na kUpodake, mUrkhaH paNDitasaGgame na ramate, dAso na siMhAsane / kustrI saJjanasaGgame na ramate, nIcaM jana sevate, yA yasya prakRtiH svabhAvajanitA, kenApi na tyajyate // 52 // buddhi bhAgyAdhIna hai| nanirmitaM na (nApi) ca kena dRSTaM, na zrUyate hemamayaH kurnggH| tathApi tRSNA raghunandanasya, vinAzakAle viparItabuddhiH kalase kArya hotA hai balase nahIM / yasya buddhirbalaM tasya, nirbuddhestu kuto balam / vane siMho madonmattaH, zazakena nipAtitaH // 528 // For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 86 ) Acharya Shri Kailassagarsuri Gyanmandir bhAvI kI pahacANa / zirasaH sphuraNe rAjyaM, bAhozca priyamelakaH / cakSuSaH sphuraNe prIti - radharasya priyAgamaH sattara prakAra kA saMyama / / / 526 / / pazcAzravAdviramaNaM, pazcendriyanigrahaH kaSAyajayaH / daNDatrayaviratizceti, saMyamaH saptadazabhedaH lakSmI kA tyAga karanevAlA kaisA hotA hai ? | 11430 11 utpAditA svayamiyaM yadi tattanUjA, tAtena vA yadi tadA bhaginI khalu zrIH / yadyanya saMgamavatI ca tadA parastrI, tayAgabaddhamanasaH sudhiyo bhavanti // 531 // rAga aura dveSa se yukta ko koNa buddhimAna namegA ? zakraM vajradharaM (balaM) haraM haladharaM viSNuM ca cakrAyudhaM, skandaM zaktidharaM zmazAnanilayaM rudraM trizUlAyudham / etAndoSabhayArditAn gataghRNAn bAlAn vicitrAyudhAn, nAnAprANiSu codyatapraharaNAn kastAnnamasyed budhaH // 532 // pazcAddattaM parairdattaM, labhyate vA na labhyate svahastena ca yad dattaM labhyate tanna saMzayaH // 533 // ratna upadravarahita nahIM hote hai / 1 For Private And Personal Use Only candre lAJchanatA himaM himagirau cAraM jalaM sAgare, ruddhAvandanapAdapA viSadharairambhoruhaM kaNTakaiH / Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 7 ) strIratneSu jarA kuceSu patanaM vidvatsu dAridratA, sarva ratnamupadraveNa sahitaM durvedhasA nirmitam // 534 // karNAntAyatalocanA zazimukhI mattebhakumbhastanI, bimboSThI mRgarAjapezalakaTI gAGgeya gauradyutiH / zroNIbhAraghanA marAlagamanA kundAvadAtadvijA, tanvI pezalapANipAdayugalA kanyA na keSAM matA // 535 // lokaH pRcchati me vArtA, zarIre kuzalaM tava / kutaH kuzalamasmAkaM, galatyAyurdine dine puNyaM kIrttiryazo lakSmIH, svarthAH sAmrAjyamadbhutam / prayAMti mAnato inta, bhaved durgatisaMgatiH // 537 // zrI zatruMjaya zakravAraNa bhavo muktAmaNiH sacchriyaH, zreNiH puNyanabhomaNiH zubhayazoveNitrilokI guruH || zrImannAbhinarendravaMzajamaNiH zrImAn yugAdiH prabhurdeyAtsaukhyamakhaNDitaM kutralayodbodhakadeSAmaNiH || 538 || // 536 // bhava tarane meM dAna hi sAdhana hai / dAnaM siddhinidAnaM hi deyamatra mahAdhiyA | " na taranti vinA dAnaM, prANino bhavasAgaram / / 539 / / dharmalAbha prazaMsA | vazyauSadhaM sarvalakSmyA, vipatpannagagAruDam | dharmalAbhaM dadau tasmai, guruH saMsAratArakam For Private And Personal Use Only // 540 // Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (88) gIta kA mahattva / trailokyavazakRdgItaM, gItaM svargAdisaukhyakRt / gItaM sarvajanAnandi, gItaM sarvArthasAdhakam // 541 // hiMsA niSedha / na kAryA sarvathA hiMsA, narakasyeva dutikA / parapIDAkRtaH puMsaH, pratyAsanno na dharmarAT / 542 / / gata samaya phIra nahiM AtA hai / nAbhyastA bhuvi vAdivRndadamanI vidyA vinItocitA, khadgApraiH karikumbhapIThadalanairnAkaM na nItaM yazaH / kAntAkomalapallavAdhararasaH, pIto na candrodaye, tAruNyaM gatameva niHphala maho, zUnyAlaye dIpavat / / 543 / / mUrkha laDake se laDakA nahiM honA hI acchA hai / varaM garbhasrAvo varamapi ca naivAbhigamanaM, varaM jAtapreto varamapi ca kanyaiva janitA / varaM vandhyA bhAryA varamapi ca garneSu vasatine cAvidvAnrUpadraviNa guNayukto'pi tanayaH // 544 / / vAtAhAratayA jagadviSadharairAzvAsya niHzeSitaM, te grastAH punarabhratoyakaNikA tIvravratairhibhiH / te'pi krUracamUrucarmavasanainItAH kSayaM lubdhakaidambhasya sphuritaM vidannapi jano jAlmo guNAnIhate // 54 // For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (89) vibhemi cintAmapi kartumIzI, cirAya cittArpitanaiSadhezvarA / mRNAlatantucchidurA satIsthitirlavAdapi truTyati caaplaadpi|| ucita aura anucita ko koNa jAnatA hai ? / kimu kuvalayanetrAH santi no nAkanAryaH, tridazapatirahalyAM tApasI yat siSeve / hRdayatRNakuTIre dIpyamAne smarAnAvucitamanucitaM vA vetti kaH paNDito'pi ? // 547 / / prAkRta eva prApte dravye dedIpyate na satpuruSaH / vAriNi tailaM vikasati, nirmuktaM styAyate sapiH // 548 / / dhUmaH payodharapadaM kathamapyavApya, varSAmbubhiH zamayati jvalanasya tejaH / devAdavApya kaluSaprakRtimahavaM, prAyaH svabandhujanameva tiraskaroti // 49 // puruSa-strI saMvAda / pAkaM kiM na karoSi pApini ! kathaM ?, pApI tvadIyaH pitA, raNDe ! janpasi kiM ? tvadIyajananI, raNDA tvadIyA svasA / nirgaccha svagRhAd bahirmama gRhaM, nedaM tvadIyaM gRhaM, hA! hA! nAtha !mamApi dehi maraNaM, zaSpaM madIyaM gatam 550 / jagannAtha kavi kA kathana / na yAMce gajAliM na vA vAjirAjim , na vitteSu cittaM madIyaM kadApi / For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (90) iyaM sustanI mastakanyastahastA, lavaGgI-kuraGgI-dRgaGgI-karotu // 551 / / guNa-durguNa hotA hai, durguNa guNa banatA hai / asaMtuSTA dvijA naSTAH, saMtuSTAzca mahAbhujaH / salajA gaNikA naSTA, nirlajAzca kulAGganAH // 552 // puruSArthahIna se bhAgya bhI cIDatA hai| triSu zyAmAM triSu zvetA, triSu tAmrAM trinatAm / trigaMbhIrAM trivistIrNA, vyAyatAM trikrazIyasIm // 553 / / svargIya sukha / vApI kApi sphurati gagane tatparaM sUkSmapamA, sopAnAlImadhigatavatI kAJcanImaindranIlI / bhagre zailau sukRtisugamau candanAcchanadezau, tatratyAnAM sulabhamamRtaM savidhAnAt sudhAMzoH // 554 // utsaGge sindhubharturbhavati madhuripurgADhamAzliSya lakSmImadhyAste vittanAtho nidhinivahamupAdAya kailAsazailam / zakraH kanpadrumAdIn kanakazikhariNo'dhityakAsu nyadhAsIt, dhUrtebhyastrAsamitthaM dadhati diviSado mAnavAH ke varAkAH / / ikSvAkuvaMza kA vrata / atha sa viSayavyAvRttAtmA yathAvidhi sUnave, nRpatikakudaM davA yUne sitA''tapavAraNam / For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (91) munivanatarucchAyAM devyA tayA saha zizriye, galitavayasAmitvAkUNAmidaM hi kulavatam // 556 / / kvi-prshNsaa| te kecidaskhalitabandhanavaprabandhasandhAnabandhuragiraH kavayo jayanti / yeSAmacarvitarasApi camatkaroti, karNe kRtaiva bhaNitirmadhurA sudheva // 557 // ekaH zlokavaro rasauSamadhuro hRyo varaM satkavenaiveSTaH kukaveH pralApabahulA kRtsnaH prabandho'pi vA / vakroktyA valitaH sahAsaramasaH paurAGganAvibhramo, harSotkarSakaro yathA nahi tathA grAmINavadhvAratam // 558 / / kiM kavestasya kAvyena, kiM kANDena dhanuSmataH / parasya hRdaye lagnaM, na ghUrNayati yacchiraH // 559 / / vacana kaisA bolanA cAhiye / / pipAsutA zAntimupati vArijA, na jAtu dugdhAnmadhuno'dhikAdapi / gurogiraH pallavanA'rthalAghave, mitaM ca sAraM ca vaco hi vAgmitA // 560 // yadi svabhAvAnmanojjvalaM kulaM tatastadudbhAvanamaucitI kutH| athA'vadAtaM tadaho viDambanA tathA kathA preSyatayopaseduSaH / / mahAjanAcAraparamparezI svanAma nAmAdadate na saadhvH| ato'bhidhAtuM na tadutsahe punarjanaH kilAcAramucaM vigAyati / For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vidhi kI balihArI / purA gAdindro mukulitakaraH kiGkara iva, svayaM sraSTA sRSTeH patiratha nidhInAM nijasutaH / kSudhitvA SaNmAsAn sa kila pururavyATa jagatI, aho ! kenApyasmin vilasita malavayaM hatavidheH // 563 // bhaGgo'bhUt bharatezvarasya sagarasyApatyazoko vane, vibhrAntiH gRhiNI gRhAdraghupateH paNDostu jAmApadaH / sthAnAd vicyutiracyutasya mahatAmIdagvidhA duHsthiti:, ko vA'nyaH kuzalI kRtIha balavAn nAnyo balIyAn vidheH / / acchI bhAvanA / saveSu maitrI guNiSu pramodaM. kliSTaSu jIveSu kRpAparatvam / mAdhyasthyabhAvaM viparItavRttau. sadA mamAtmA vidadhAtu deva ! / / jJAnAvaraNIyakarma kaise utpanna hote hai ? / jJAnasya jJAnino vA'pi, nindApradveSamatsaraiH / upaghAtaizca vinaizca, jJAnaghnaM karma badhyate // 566 // vuddhigamya kyA hai ? / tannetrastribhirIkSate na girizo no padmajanmA aSTabhiH, skando dvAdazabhirna vA na maghavA catuHsahasreNa ca / saMbhUyApi jagattrayasya nayanastadvastu no vIkSyate, pratyAhRtya dRzaH samAhitadhiyaH pazyanti ya paNDitAH For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir luSA kI pahecANa / prAk pAdayoH patati khAdati pRSThamAMsa, karNe kalaM kimapi rauti zanairvicitram / chidraM nirUpya sahasA pravizatyazaGka, sarva khalasya caritaM mazakaH karoti // 568 // pazya lakSmaNa pampAyAM bakaH paramadhArmikaH / zanaiH zanaiH padaM dhatte jIvAnAM vadhazaGkayA / / 569 / / sahavAsI hi vijAnAti sahavAsiviceSTitam / bakaH kiM vayete rAma ! yenAso nisskuliikRtH||50|| pazyanapi na manyeta yastasmai svasti dhImate // 571 // viSaya kaisA hai ? / ApAtamAtramadhurA, pariNAme'tidAruNAH / zaThavAca ivAtyantaM, viSayA vizvavaJcakAH / / 572 / / AyuSyAdi vinazvara hai| AyurdhanaM yauvanaM ca, sparddhayeva parasparam / satvaraM gatvarANyeva, saMsAre'smin zarIriNAm / / 573 / / samaya samaya kA kAma karatA hai| upaciteSu pareSvasamarthatAM vrajati kAlavazAd balavAnapi / tapasi mandagabhastirabhISumAnahi mahAhimahAnikaro'bhavat / / ko nirdagdhItrapurajayinA ? kazca karNasya hantA ? nadyA; kUlaM vighaTayati kaH kaH parastrIratazca ? // 574 // For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( > kaH samaddho bhavati samare 1, kaH priyavAGganAnAM 1 ko duHsaGgAd bhavati viduSAM 1, mAnapUjApahAraH ||575 // puSpeSu mAtA puruSAyamANA lakhAvatI vizvasRjaM vilokya / nAbhIsaroje nayanaM murArevametaraM vArayati sma vegAt // 576 // jAtA latA hi zaile, jAtu latAyAM na jAyate zailaH / saMprati tadviparItaM, kanakalatAyAM giridvayaM jAtam // 577 // sahAyaka se zobhA baDhatI hai / vastrahInamalaGkAraM, ghRtahInaM ca bhojanam / svarahInaM ca gAndharva, bhAvahInaM ca maithunam // 578 // prabhu kI bodha dene kI kuzalatA / saddharmabIjavapanAnaghakauzalasya, yallokabAndhava ! tavApi khilAnyabhUvan / tannAdbhutaM khagakuleSu hi tAmaseSu, sUryAzavo madhukarIcaraNAvadAtAH // 579 // tAvazcaMdrabalaM tato gRhabalaM tArAbalaM bhUbalaM, tAvatsiddhyati vAMchitArthamakhilaM tAvajjanaH saJjanaH / mudrAmaMDala maMtrataMtra mahimA tAvatkRtaM pauruSaM, yAvatpuNyamidaM sadA vijayate puNyakSaye cIyate // 580 // dharmo'yaM dhanavallabheSu dhanadaH kAmArthinAM kAmadaH, saubhAgyArthiSu tatpradaH kimaparaM putrArthinAM putradaH, For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 95 ) rAjyArthiSvapi rAjyadaH kimathavA nAnAvikalpairnRNAM, tat kiM yamakaroti kiMca kurute svargApavargAdyapi // 28 // patnI premavatI sutaH suvinayo bhrAtA guNAlaMkRtaH, snigdho baMdhujanaH sakhApi caturo nityaM prasannaH prbhuH| nirlobhAnucarAH svabaMdhusumanaHprAyo'tra bhogyaM dhanaM, puNyAnAmudayena saMtatamidaM kasyApi saMpadyate // 582 // vApI vapravihAravarNavanitA vAgmI vanaM vATikA, vidvad (vaidya)brAhmaNavAdivArivibudhA vezyA vaNig vaahinii| vidyA vIravivekavittavinayo vAcaMyamo vallikA, vastraM vAraNavAjivesaravaraM rAjyaM ca vai zobhate // 583 / / rAjyaM niHsacivaM gatapraharaNaM sainyaM vinetraM mukhaM, varSA nirjaladA dhanI ca kRpaNo bhojyaM tathAjyaM vinA / duHzIlA dayitA suhRnikRtimAn rAjA pratApojjhitaH ziSyo bhaktivivarjito nahi vinA dharma naraH zasyate // 584 // kugrAmavAsaH kunarendrasevA kubhojanaM krodhamukhI ca bhAryA / kanyAbahutvaM ca daridratA ca SaD jIvaloke narakA bhavaMti / rAjA kulavadhUvitrA niyogimaMtriNastathA / sthAnabhraSTA na zobhante daMtA kezA nakhA narAH // 586 // pUgIphalAni patrANi raajhNsturNgmaaH| sthAnabhraSTA suzobhate siMhAH satpuruSA gajAH // 587 / / nirdataH karaTI hayo gatajayazcaMdraM vinA zarvarI, nirgandhaM kusumaM sarogatajalaM chAyAvihInastaruH / For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 96 ) bhojyaM nirlavaNaM suto gataguNazcAritrahIno yatinirdravyaM bhuvanaM na rAjati tathA dharma vinA mAnavaH // 588 || zramedhyapUrNe kRmijAlasaMkule svabhAvadurgaMdha azaucaninhave kalevare mUtrapurISabhAjane lapaMti mUDhA viramanti paMDitA: / 589 | spRSTvA zatruMjayaM tIrthaM, natvA raivatakAcalaM / snAtvA gajapade kuNDe, punarjanma na vidyate bhakti tIrthaMkare gurau janamate saMdhe ca hiMsA'nRtasteyAbrahmaparigrahavyuparamaM krodhAdyarINAM jayaM / saujanyaM guNisaMgamiMdriyadamaM dAnaM tapo bhAvanAM, vairAgyaM ca kuruSva nirvRtipade yadyasti gaMtuM manaH // 591 // zrI tIrthapAntharajasA virajIbhavanti, tIrtheSu bhramaNato na bhave bhramanti / tIrthavyayAdiha narAH sthirasaMpadaH syuH, pUjyA bhavaMti jagadIza mathA trayaMtaH chaTTe bhatteNaM pANaeNaM tu sattajatAya jo kui situMjaye so taie bhave lahai siddhiM // 593 // | yaH saMsAranirAsalAlasamatirmuktyarthamuttiSThate, yaM tIrthaM kathayaMti pAvanatayA yenA'sti nAnyaH samaH / yasmai tIrthapatirnamasyati satAM yasmAcchubhaM jAyate, sphUrtiryasya parA vasaMti ca guNA yasmin sa saMgho'rcyatAm 594 lakSmIstaM svayamabhyupaiti rabhasA kIrtistamAliMgati, prItistaM bhajate matiH prayatate taM labdhumutkaNThayA / For Private And Personal Use Only / / 590 / / / / 592 / / Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 97 ) sva:zrIstaM parirandhumicchati muhurmuktistamAlokate, yaH saMgha guNarAzikelisadanaM zreyoruciH sevate / / 595 // Ature vyasane prApte, durbhikSe zatrunigrahe / rAjadvAre zmazAne ca, yastiSThati sa bAndhavaH // 596 // kITikAsaMcitaM dhAnyaM, makSikAsaMcitaM madhu / kRpaNena saMcitA lakSmI-sparaiH paribhujyate // 597 // pA je dhana meliyu, te dhana kiM thira thAya / melaNahAro marI gayo, te dhana koka ja khAya // 598 // pibaMti nadyaH svayameva nAmbhaH, khAdanti na svAduphalAni vRkSAH payomucaH kiM vilasati sasyaM, paropakArAya satAM vibhUtayaH599 kaivartakarkazakaragrahaNAccyuto'pi, jAle punarnipatitaH shphro'vivekii| jAlAt punarvigalito galito bakena, ___ vAme vidhau bata kuto vyasanAnivRttiH // 600 // ekenA'pi suputreNa siMhI svapiti nirbhayam / sahaiva dazabhiH putrIraM vahati gardabhI // 601 // AdAya mAMsamakhilaM stanavarjamaGgAd , mAM muJca vAgurika ! yAmi kuru prasAdam / adyApi sasyakavalagrahaNAnabhijJA, manmArgevIkSaNaparA:zizavoM madIyAH // 602 / / .. ." For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 98 ) jagaNI jammabhUmI pacchimaniddA subhAsizrA guTThI maga mANussaM paMca vi dukkheNa muccati / / 603 // rathasyaikaM cakraM bhujagayamitAH sapta turagA, nirAlaMbo mArgazvaraNavikalaH sArathirapi / raviryAtyevAntaM pratidinamapArasya nabhasaH, kriyAsiddhiH sacce vasati mahatAM nopakaraNe // 604 | vijetavyA laGkA caraNataraNIyo jalanidhiH, vipakSaH paulastyo raNabhuvi sahAyAzca kapayaH / tathApyAja rAmaH sakalamabadhId rAkSasakulam, kriyAsiddhiH sacce vasati mahatAM nopakaraNe // 605 // zradyApi nojjhati haraH kila kAlakUTaM, kUrmo bibharti dharaNImapi pRSTakena / ambhonidhirvahati durvahavADavAgni maGgIkRtaM sukRtinaH paripAlayanti riktapANirna pazyecca rAjAnaM devatAM gurum upAdhyAyaM ca vaidyaM ca phalena phalamAdizet || 607 // stanyapAnAJjananI pazUnAmAdAralAbhAcca narAdhamAnAm / gehakammaiva tu madhyamAnAmAjIvitAt tIrthamivocamAnAm // 608 // // 606 // jAtApatyA patiM dveSTi, kRtadArastu mAtaram / kRtArthaH svAminaM dveSTi, jitarogacikitsakam // 609 // For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra " www. kobatirth.org ( 99 ) ekA bhAryA trayaH putrA dve hale daza dhenavaH / grAme vAsaH purAne svargAdapi viziSyate // 610 // taruNaM sarpapazAkaM navaudanaM picchilAni ca dardhAni / apavyayena sundari ! grAmyajano miSTamaznAti // 319 // amantramakSaraM nAsti, nAsti mUlamanauSadham / anAthA pRthivI nAsti, yAmnAyAH khalu durlabhAH // 612 // vezyAkA nRpatizrauro nIramArjAradaMSTriNaH / jAtavedAH kalAdazca na vizvAsyA ime kvacit // 613 || dyUtaM sarvApadAM dhAma, dyUtaM dIvyanti durdhiyaH / dyUtena kulamAlinyaM dyUtAya zlAghate'dhamaH khalaH satkriyamANo'pi dadAti kalahaM satAm / dugdhauto'pi kiM yAti vAyasaH kalahaMsatAm // 615|| zAstraM bodhAya dAnAya dhanaM dharmAya jIvitam / vapuH paropakArAya dhArayanti manISiNaH ayaM nijaH paro veti gaNanA laghucetasAm / udAracaritAnAM tu vasudhaiva kuTumbakam vane raNe zatrujalAgnimadhye, mahArNave parvatamastake vA / suptaM pramattaM viSamasthitaM vA, rakSanti puNyAni purAkRtAni 618 saMpadi yasya na harSo, vipadi viSAdo raNe ca dhIratvam / // 614 // // 616 // * / / 617 // taM bhuvanatrayatilakaM janayati jananI sutaM viralam ||619 // gAtraM saMkucitaM gatirvigalitA daMtAzca nAzaM gatA / dRSTibhrazyati rUpameva mate vairUpyavarNodayam // " Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (100) vAkyaM naiva karoti bAMdhavajanaH patnI na zuzrUSate / dhikaSTaM jarayAbhibhUtapuruSaM putro'pyavajJAyate // 620 // divyajJAnayutA jagatrayanutAH zauryAnvitAH stkRtaaH| deveMdrAsuravRMdavaMdyacaraNAH sdvikrmaashckrinnH|| vaikuNThA balazAlino haladharA ye rAvaNAdyAH pare / te kInAzamukhaM vizaMtyazaraNA yadvA na laMdhyo vidhiH // 621 // ye pAtAlanivAsino'suragaNA ye svairiNo vyaMtarA / ye jyotiSkavimAnavAsivibudhAstArAMtacaMdrAdayaH / / saudharmAdisurAlaye suragaNA ye cApi vaimAnikAste sarve'pi kRtAMtavAsamavazA gacchaMti kiM zucyate? 1622 // yAvatsvasthamidaM kalevaragRhaM yAvacca dUre jarA / yAvacceMdriyazaktirapratihatA yAvatkSayo nAyuSaH / / zrAtmazreyasi tAvadeva viduSA kAryaH prayatno mahAnAdIpte bhavane ca kUpakhananaM pratyudyamaH kAdazaH // 623 // jiNasAsaNassa sAro, cauddasapuvvANa jo smuddhaaro| jassa maNe namukAro, saMsAro tassa kiM kuNai ? // 624 // nAtyantasaralaiIvyaM gatvA pazya vanaspatim / saralAstatra chidyate kubjAstiSTaMti pAdapAH // 625 // zIlaM nAma nRNAM kulonnatikaraM zIlaM paraM bhUSaNaM / . . zIlaM hyapratipAti vittamanaghaM zIlaM sugatyAvahaM / / zIlaM durgatinAzanaM suvipulaM zIlaM yazaH pAvanaM / zIlaM nivRtihetvanaMtasukhadaM zIlaM tu kalpadrumaH // 26 // For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (101) bhoge rogabhayaM sukhe kSayabhayaM vitte'gnibhUbhRdbhaya / mAne mlAnibhayaM jaye ripubhayaM vaMze kuyoSiddhayam / / dAsye svAmibhayaM guNe khalabhayaM kAye kRtAMtAdbhayaM / sarva nAma bhayaM bhavediha nRNAM vairAgya mevAbhayam / / 627 // lajjA dayA damo dhairya puruSAlApavarjanam / ekAkitvaparityAgo nArINAM zIlarakSaNam // 628 // yauvanaM dhanasaMpattiH, prabhutvamavivekitA / ekaikamapyanarthAya, kiM punastacatuSTayam // 629 // Adau majanacArucIratilakaM netrAMjanaM kuMDalaM, nAsAmauktikahArapuSpakalikaM jhaMkAravannU puram / / aMgaM caMdanacarcitaM kucamaNicudrAvalI ghaNTikA, tAmbUlaM karakaMkaNaM caturatA zRMgArakAH SoDaza // 630 // dattastena jagatyakIrtipaTaho gotre maSIkUrcakacAritrasya jalAMjaliguNagaNArAmasya dAvAnalaH // saMketaH sakalApadAM zivapuradvAre kapATo dRDhaH / zIlaM yena nijaM viluptamakhilaM trailokyacUDAmaNiH // 631 // bhakkhaNe devadavvassa paratthIgamaNeNa ya sattamaM narayaM yAMti satta vArA u goyamA! // 632 // vidyA nAma narasya rUpamadhikaM pracchannaguptaM dhanaM / vidyA bhogakarI yazaHsukhakarI vidyA gurUNAM guruH // vidyA baMdhujano videzagamane vidyA paraM daivataM / vidyA rAjasu pUjitA na tu dhanaM vidyAvihInaH pazuH / 633 // For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 102 ) 634 // yasya nAsti svayaM prajJA, zAstraM tasya karoti kiM ? / locanAbhyAM vihInasya, darpaNaH kiM kariSyati 1 / / koho pII paNAser3a, mANo viNayanAsaNo / mAyA miti paNAseha, loho savvaviNAso || 635 // // 636 // vairavaizvAnaravyAdhi-vAdavyasanalakSaNAH / mahAnarthAya jAyante vakArAH paMca varddhitAH pAsA vezyA agni jala Thaga ThAkura sonAra / e daza na hoye ApaNA durjana sarpa maMjAra divA pazyati no ghUkaH, kAko naktaM na pazyati / apUrvaH ko'pi kAmAMdho, divA naktaM na pazyati // 638 // na pazyati hi jAtyaMdhaH, kAmAMdho naiva pazyati / // 637 // // 640 // na pazyati madonmatto, arthI doSaM na pazyati // 639 // na svardhunI na phaNino na kapAladAma / nendoH kalA na girijA na jaTA na bhasma // yatrAnyadeva ca na kizcidupAsmahe tad, rUpaM purANamunizIlitamIzvarasya || svapatiM yA parityajya nistrapopapatiM bhajet / tasyAM kSaNikacittAyAM vizrambhaH ko'nyayoSiti // 641 // prANasandehajananaM paramaM vairakAraNam / lokadvayaviruddhaM ca parastrIgamanaM tyajet jale tailaM khale guhyaM pAtre dAnaM manAgapi / prAjJe zAstraM svayaM yAti vistAraM vastuzaktitaH // 643 // For Private And Personal Use Only // 642 // Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (103) jammaMtIe sogo, vaItIe ya baDDae ciMtA / pariNIyAe daMDo, juvaipiyA dukivo nicam // 644 // chaTuM chaTeNa tavaM kuNamANo paDhamagaNaharo bhaya / akkhINamahANasIo sirigoyamasAmitro jAo // 64 / / kUTasAkSI mRSAbhASI kRtaghno dIrgharoSaNaH / madyapAparddhikunnIrairna zuddhyati kadAcana // 646 // cittamantargataM duSTaM tIrthasnAnana zuddhyati / zatazo'pi jalaidhauMtaM surAbhANDamivA'zuci // 647 // AyurvarSazataM nRNAM parimitaM rAtrau tadardhaM gatam, tasyArddhasya kadAcidadhamadhikaM vRddhatvavAlyatvagam / zeSa vyAdhiviyogazokamadanAsevAdibhinIyate dehe vAritaragacaMcalatare dharmaH kutaH prANinAm // 648 // duHkhaM strIkukSimadhye prathamamiha bhavedgarbhavAse narANAM, bAlatve cApi duHkhaM malalulitavapuH strIpayaHpAnamizram // tAruNye cApi duHkhaM bhavati virahajaM vRddhabhAvo'pyasAraH, saMsArere manuSyA vadata yadi sukhaM svalpamapyasti kiMcit 649 dAridyAkulacetasAM sutasutAbhAryAdiciMtAjuSAM, nityaM durbharadehapoSaNakRte rAtriMdivaM khidyatAm / rAjAjJA pratipAlanodyatadhiyAM vizrAmamuktAtmanAM, sarvopadravazaMkinAmaghabhRtAM dhig dehinAM jIvitam !! // 650 // For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 104 ) nirdravyo dhanacitayA dhanapatistadrakSaNe cAkulo / niHstrI kastadupAyasaMgatamatiH zrImAnapatyecyA // pAptastAnyakhilAnyapIha satataM rogaiH parAbhUyate / jIvaH ko'pi kathaMcanApi niyataM prAyaH sadA duHkhitaH / 651 | kastUrIkRSNakAyacchaviratanuphaNAratna rociSNumAlI / vidyucchAlI gabhIrAnaghavacanamahAgarjivisphUrjitazrIH // varSan taccAM pUrairbhavijanahRdayorvyAM lasadbodhivIjAGkuraM zrIpArzvameghaH prakaTayatu zivAnarghya sasyAya zazvat / 652 | zatrUNAM tapanaH sadaiva suhRdAmAnandanazcandravat / pAtrApAtra nirIkSaNe suragururdIneSu karNopamaH // nItau rAmanibho yudhiSThirasamaH satye zriyA zrIpatiH / svIyAnyeSvapi pakSapAtasubhagaH svAmI yathArtho bhavet // 653 // varaM reNurvaraM bhasma naSTazrIrna punarnaraH / muvatvainaM dRzyate pUjA kvApi parvaNi pUrvayoH yAM cintayAmi satataM mayi sA viraktA | sApyanyamicchati janaM sa jano'nyasaktaH // asmatkRte ca parituSyati kAcidanyA / dhik tAM ca taM ca madanaM ca imAM ca mAM ca dayaiva dharmeSu guNeSu dAnaM prAyeNa cAnnaM prathitaM priyeSu / meghaH pRthivyAmupakArakeSu tIrtheSu mAtA tu matA nitAntam // 655 // / / 656 / / For Private And Personal Use Only / / 654 // Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (105) duSTasya daNDaH svajanasya pUjA, nyAyena kozasya sadaiva vRddhiH / apakSapAto ripurASTrarakSA, pazcaiva dharmAH kathitA nRpANAm / / // 657 / / sIha sauNa na caMdabala navi joi dhaNa riddhi / ekallo lakkhahi bhiDai jihAM sAhasa tihAM siddhi // 658 / / upAdhyAyAddazAcArya, prAcAryANAM zataM pitaa| sahasraM tu piturmAtA gauraveNAtiricyate // 659 // baddhA yena dinAdhipaprabhRtayo maJcasya pAde grahAH / sarve yena kRtAH kRtAJjalipuTAH zakrAdidikpAlakAH // laGkA yasya purI samudraparikhA so'pyAyuSaH sNkssye| kaSTaM viSTapakaNTako dazamukho daivAd gataH paJcatAm // 660 // dhanyAnAM girikandare nivasatAM jyotiH paraM dhyAyatAmAnandAzrujalaM pibanti zakunA niHzaGkamakezayAH // asmAkaM tu manorathaiH paricitaprAsAdavApItaTakrIDAkAnanakolikautukajuSAmAyuH parikSIyate // 661 // pAnIyasya rasaH zAntaH parAnnasyAdaro rasaH / prAnukUlyaM rasaH strINAM mitrasyAvaMcanaM rasaH // 662 // ekaM dhyAnanimIlitaM mukulitaM cakSurdvitIyaM punaH / pArvatyA vipule nitambaphalake zRGgArabhArAlasam / / anyatkrUravikRSTacApamadanakrodhAnaloddIpitam // zambhobhinnarasaM samAdhisamaye netratrayaM pAtu vH|| 663 // For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 106 ) // 666 // / / 667 // kartuH svayaM kArayituH pareNa, tuSTena bhAvena tathA'numantuH / sAhAyyakartuzca zubhAzubheSu, tulyaM phalaM tatravido vadanti // hariharacaurAyaNa caMda-mUra - khaMdAiyo vi je devA / nArINa kiMkarattaM kuNaMti dhi ddhI visayataNhA // 664 // zraNimisanayA maNakajasAhaNA puSpadAmAmilANA / cauraMguleNa bhUmiM na dvivaMti surA jilA ciMti // 665 / / zvetAmbaradharA nArI zvetagandhAvalepanA / avagUheta yaM svapre tasya zrIH sarvatomukhI kSamA khar3agaM kare yasya durjanaH kiM kariSyati 1 / tRNe patito vahniH svayamevopazAmyati OM namo vizvanAthAya vizvasthitividhAyine / arhate vyaktarUpAya yugAdIzAya yogine zrI zriyaH svAmI cAmIkarasamaprabhaH / stutyaH satkRtya lAbhAya zrIzAMtiH zubhatAMtikRt // 669 // helAMdolitadaityArirjarAsaMdhapratApahRt / smaraNIyaM smaraM kurvan zrImAnnemiH punAtu vaH yasya dRSTisudhAvRSTidAnAdahirahazviraH / jAtastApatrayAnmuktaH sa zrIpArzvo mude'stu vaH surAdriM suranAthasya saMzayApanayAya yaH / akaMpayatridhA vIraH zrIvIraH zreyase'stu vaH dharmArthakAmamokSeSu vailakSaNyaM kalAsu ca / karoti kIrti prItiM ca sAdhukAvyaniSevaNam // 673 // // 668 // 1189011 // 672 // For Private And Personal Use Only // 671 // Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (107) naratvaM durlabhaM loke vidyA tatra ca durlabhA / kavitvaM durlabhaM tatra zaktistatra ca durlabhA // 674 / / kAvyAlApAzca ye kecit gItakAnyakhilAni ca / / zabdamUrtidharasyaite viSNoraMzA mahAtmanaH / / 675 // nyakAro hyayameva me yadarayastatrApyasau tApasaH / so'pyatraiva nihanti rAkSasakulaM jIvatyaho rAvaNaH / dhig dhik zakrajitaM prabodhitavatA kiM kumbhakarNena vaa| svargagrAmaTikAviluNThanavRthocchUnaiH kimebhirbhujaiH? // 676 / / yaH kaumAraharaH sa eva hi varastA eva caiva kSapAste conmIlitamAlatIsurabhayaH prauDhAH kdmbaanilaaH| sA caivA'smi tathA'pi tatra surtvyaapaarliilaavidhau| revArodhasi vetasItarutale cetaH samutkaNThate // 677 // zUnyaM vAsagRhaM vilokya zayanAdutthAya kizcicchanainidrAvyAjamupAgatasya suciraM nirvarNyapatyurmukham / vizrabdhaM paricuMbya jAtapulakAmAlokya gaNDasthalI / / lajAnamramukhI priyeNa hasatA bAlA ciraM cumbitA // 678 // yasyAlIyata zalkasImni jaladhiH pRSThe jaganmaNDalaM, daMSTrAyAM dharaNI nakhe ditisutAdhIzaH pade rodasI / krodhe catragaNaH zare dazamukhaH pANau pralambAsuro, dhyAne vizvamasAvadhAmikakulaM kasmaicidasmai namaH // 689 // vAlI joiu nahu valaI hIiDai dharaI kasAya / menhI uTArasa sIMdaro jahIM bhAvai tahi jAi // 680 // For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 108 ) akkhANaNI kammANa mohaNI taha vayANa baMbhavayaM / guttINa ya maNaguttI cauro dukkheNa jippati // 681 // vane'pi doSAH prabhavanti rAgiNAM gRhe'pi paMcendriyanigrahastapaH / kutsite karmaNi yaH pravartate, nivRttarAgasya gRhaM tato vanam // // 682 // yaH prApya duSprApamidaM naratvaM, dharma na yatnena karoti mUDhaH / klezaprabandhena sa labdhamabdhau ciMtAmaNi pAtayati pramAdAt // 683 // zrAsannameva nRpatirbhajate manuSyaM, vidyAvihInamakulInamasaMstutaM ca prAyeNa bhUmipatayaH pramadA latAtha, yatpArzvato bhavati tatpariveSTayaMti // 684 // anAgataM yaH kurute sa zobhate, na zobhate yo na karotyanAgatam vane vasantasya jarApyupAgatA, cilasya vAcA na kadApi nirgatA // 685 // kiM kiM na kayaM ko ko na patthizro, kahakahavi na nAmiyaM sIsaM / dubbharapiTTassa kae, kiM na kathaM kiM na kApavvaM // 686 // kulaM ca zIlaM ca sanAthatA ca, vidyA ca vittaM ca vapurvayazca / etAna guNAn sapta nirIkSya deyA, tataH paraM bhAgyavazA ca kanyA / / 687 // kRtakarmakSayo nAsti kalpakoTizatairapi / avazyameva bhoktavyaM kRtaM karma zubhAzubham For Private And Personal Use Only 11 866 11 Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (109) karmaNo hi pradhAnatvaM kiM kurvanti zubhA grahAH / vasiSThadattalagno'pi rAmaH prabajito vane // 689 // jAteti zoko mahatIti cintA, kasya pradeyeti mahAna vitrkH| dattA sukhaM sthAsyati vAna veti,kanyApitRtvaM khalu nAma kaSTam / / vilaMbo naiva kartavyo AyuryAti dine dine / na karoti yamaH kSAMtiM dharmasya tvaritA gatiH // 690 / / jaino dharmaH prakaTavibhavaH saMgatiH sAdhuloke / vidvadgoSThI vacanA TutA kauzalaM sarvazAstra / / sAdhvI lakSmIzcaraNakamalopAsanA sadgurUNAM / zuddhaM zIlaM matiramalinA prApyate bhAgyavadbhiH / / 691 / / jinamaktiH kRtA tena, shaasnsyonntistthaa| sAdharmikeSu vAtsalyaM kRtaM yena subuddhinA // 692 // SaSTiminake doSA, azItimadhupiMgale / / zataM ca TuMTamuMTe ca, kANe saMkhyA na vidyate // 693 / / tAvad gajaH prasRtadAnagaNDaH, karotyakAlAmbudagarjitAni / yAvanna siMhasya guhAsthalISu, lAGgulavisphoTaravaM zRNoti // 694 // kSAntaM na camayA gRhocitasukhaM tyaktaM na saMtoSataH, soDhA duHsahatApazItapavanaklezA na taptaM tapaH / dhyAtaM vittamaharnizaM niyamitaM dvandaina ta paraM, tat tatkarma kRtaM sukhArthibhiraho taistaiH phlcitaaH||69|| For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (110) kAya nutprabhavaM kadannamazanaM zItoSNayoH pAtratA, pAruSyaM ca ziroruheSu zayanaM mahyAstale kevale / etAnyeva gRhe vahantyavanati tAnyunnati saMyame, doSAzcApi guNA bhavanti hi nRNAM yogye pade yojitAH // dAridra ko kisIne jalAyA nhiiN| dagdhaM khANDavamarjunena balinA, dravyairdumaiH sevitam, dagdhA vAyusutena rAvaNapurI, laMkA sakalasvarNabhUH / dagdhaH paMcazaraH pinAkapatinA, tenApi yuktaM kRtam, dAriyaM janatApakArakamidaM, kenApi dagdhaM nahi // 697 // vidhikI prabalatA / paJcaite pANDuputrAH, kSitipatitanayA dharmabhImArjunAdyAH, zUrAH satyapratijJA, dRDhataravapuSaH, kezavenApi gUDhAH / te vIrAH pANipAtre kRpaNajanagRhe, bhikSucaryA carantaH, ko vA samartho bhavati vidhivazAd bhAvinI karmarekhA / 398 // pAdAhataH pramadayA vikasatyazokaH, zokaM jahAti bakulo mukhsiidhusiktH| AliGgitaH kuruSakaH kurute vikAzamAlokitaH satilakaH tilako vibhAti // 699 // na snehena na vidyayA na ca dhiyA rUpeNa zauryeNa vA, neyA'cATubhayArthadAnavinayakrodhakSamAmArdavaiH // lajAyauvanabhogasatyakaruNAsatvAdibhirvA guNai- ... guhyante na vibhUtibhizca lalanA duHzolacittA ytH||700| For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svAdhyAyAdi nahIM karanevAlA jagat meM pApI kahA jAtA hai / Avazyaka-dhyAna-tapovidhAna-svAdhyAyazUnyAni dinAni yasya / prayAMti tAruNyahatA svamAturjAtena pApena kimatra tena 701 yaH sarvamRlottarasadguNAdi, pradhvaMsapApena na niMdati svaM / / nilInanIlIpracayAMzukazrIH, kathaM sa shudhyedpivrsslkssH|702| AtmAyunarake dhanaM carapatau, prANAstulAyAM kulaM, vAcyatve hRdi dInatA tribhuvane, tenAyazaH sthApitam / yenedaM bahuduHkhadAyi suhRdA, hAsyaM khalAnAM kRtaM, zocyaM sAdhujanasya niMditaparastrIsaMgasevAsukham // 703 // satya kA mahimA / satyenAgnirbhavecchIto, gAdhaM datta'mbu satyataH / nAsizchinatti satyena, satyAdrajjUyate phnnii|| 704 // dsnn-vy-saamaaiy-posh-pddimaa-scitt-aarNbh| pesaM-uddiTa vajjarA samaNabhUe a|| / / 705 // vijayApatramAdAya, zvetasarSapasaMyutam / anena lepayeddeha, mohanaM sarvato jagat // 706 // gRhItvA tulasIpatraM, chAyAzuSkaM tu kArayet / aSTagaMdhasamAyuktaM vijayAvIjasaMyutam // // 707 // kapilAdugvasAddhe, vaTakAkaMTapramANataH / bhakSitvA prAtarutthAya, mohanaM sarvato jagat // 708 // For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 112 ) // 710 // pacAMgaM dADimIpiSTo, zvetaguJjAsamanvitaH / ebhistu tilakaM kRtvA, mohanaM sarvato jagat // 709 / / kaTutumbIrabIjatailaM, jvAlayet patavarttikA / kajjalena jayenetre, mohanaM bhavati dhruvam kiM brUmo jaladheH zriyaM sa hi khalu, zrIjanmabhUmiH svayaM, vAcyaH kiM mahimA'pi yasya hi kila, dvIpaM mahIti zrutiH / tyAgaH ko'pi sa tasya vibhrati jagadyasyArthino'pyambudAH / zakteH kaiva kathAspi yasya bhavati cobheNa kalpAntaram 711 pArvatI aura zaMkara kA praznottara | kastvaM zUlI mRgaya bhiSajaM, nIlakaNThaH priye'haM, kAmekAM kuru pazupatirlAGgulaM te kathaM na 1 / sthANurmugdhe na vadati tarurjIvitezaH zivAyA, gacchATavyAmiti hatavacAH pAtu cazcandracUDaH // 712 // nirarthaka dUsaroM kA hita naSTa karanevAle kaisA jAnanA ? | eke satpuruSAH parArtharacakAH svArthaM parityajya ye, sAmAnyAstu parArthamudyamabhRtaH svArthAvirodhena ye // te mI mAnuSarAkSasAH parahitaM, svArthAya nighnanti ye, ye tu ghnanti nirarthakaM parahitaM te ke na jAnIma he // 713 // // jinezvara bhagavAna kA tattvaH / jIvosnAdiranaidhanaH sa guNavAn karttA ca bhoktA vidan, sUkSmo dehamitazca yAti narakaM tiryaggatiM cAghataH | For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 113 ) puNyAt svargamupaiti mAnuSagatiM prApnoti tanmizraNAt, muktiM gacchati puNyapApavilayAdityAha tacvaM jinaH // 714 || bhaggoTTo muvi girikandarapaiTTo | tattha vi sAsaNadevI pasAe sAvajjo diTTho || 715 / / kulIna puruSa kisa ko kahate haiM ? | pradAnaM pracchannaM gRhamupagate saMbhramavidhinirutseko lakSmyAmanabhibhavagandhAH parakathAH / priyaM kRtvA maunaM sadasi kathanaM cApyupakRte:, zrute'tyantAsaktiH puruSamabhijAtaM kathayati // 716 // rAtrirgamiSyati bhaviSyati suprabhAtaM, bhAsvAnudeSyati hasiSyati paGkajazrIH / itthaM vicintayati kozagate dvirephe, / / 717 // / / 718 / / hA hanta hanta nalinIM gaja ujjahAra mayyeva jIrNatAM yAtu, yat tvayopakRtaM hareH / naraH pratyupakArArthI, vipattimabhikAMkSati yavanetra samAnakAnti salile magnaM tadindIvaraM, meghairantaritaH priye tava mukhacchAyA'nukArI zazI / yespi tvadgamanAnusArigatayaste rAjahaMsA gatAstvatsAdRzyavinodamAtramapi me daivena na kSamyate // 716 // For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 114 ) santaH saccaritodayavyasaninaH prAdurbhavadyantraNAH, sarvatraiva janApavAdacakitA jIvanti duHkhaM sdaa| avyutpannamatiH kRtena na satA naivAsatA vyAkulo, yuktAyuktavivekazUnyahRdayo dhanyo janaH prAkRtaH // 720 // ratyAptapriyalAJchane kaThinatA vAse rasAliGgite, prahlAdaikarase kramAdupacite bhUbhRdgurutvApahe / kokaspardhini bhogabhAji janatAnaGge khalInonmukhe, bhAti zrIramaNAvatAradazakaM bAle bhavatyAH stane // 721 // kisI bhI rIti se prasiddhi meM AnA cAhie / ghaTaM bhittvA paTaM chittvA, kRtvA rAsabharohaNaM / yena kena prakAreNa, prasiddhaH puruSo bhavet // 722 // vyasanoM se hAni / dyUtaM ca mAMsaM ca surA ca vezyA, pAparddhicaurye paradArasevA / etAni saptavyanAMni loke, ghorAtighoraM narakaM nayanti // ||723 // dhUtAd rAjyavinAzanaM nalanRpaH prApto'thavA pANDavAH, madyAtkRSNanRpazca rAghavapitA pApar3ito dUSitaH / mAMsAt zreNikabhUpatizca narake cauryAdvinaSTA na ke ? vezyAtaH kRtapuNyako gatadhanonyastrImRto rAvaNaH // 724 // tAtkAlika pApa ko kauna naSTa karatA hai ? sadyaH prItikaro nAdaH, sadyaH prItikarAH striyaH sadyaH zItaharo vahniH, sadyaH pApaharo jinaH // 72 // For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 195) dAnAdi kaise niSphala jAte haiM ? dAnaM pUjA tapazcaiva, tIrthasevA zrutaM tathA / sarvameva vRthA tasya, yasya zuddhaM na mAnasam // 726 // kisakA zakuna acchA hotA hai ? / vAmasvarA zivA zreSThA, piMgalA dakSiNasvarA / pradakSiNA ca vAmA ca, kokilA siddhidAyinI // 727 // bhAgyako bhI bicAra karanA paDatA hai| udyamaH sAhasaM dhairya, balaM buddhiH praakrmH| SaDete yasya vidyante, tasya devo'pi zaMkate // 728 // lakSmI kahAM sthira nahIM hotI ? / vezyAsaktasya caurasya, dyUtakArasya pApinaH / anyAyopArjakasyaiva, puMso lakSmIH sthirA nhi||729|| kaunasA puruSa mAnanIya hotA hai ? / dAnena lakSmIvinayena vidyA, nayena rAjyaM sukRtena janma / paropakArakriyayA'pi kAyaH, kRtArthyate yena pumAn sa mAnyaH || 730 // dhana hI puruSakA saccA mitra hai| tyajanti mitrANi dhanavihIna, putrAzca dArAzca sahodarAzca / tamarthavantaM punarAzrayanti, artho hi loke puruSasya bandhuH // 731 // For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 116 ) vinA paDhe paNDita aura paDhe hue katipaya mUrkha -- dambha hAnikartA hai | apaThAH paNDitAH kecit kecitpaThitapaNDitAH / apaThA mUrkhakAH kecit kecit paThitamUrkhakAH // 732 // Acharya Shri Kailassagarsuri Gyanmandir , vidyAdambhaH caNasthAyI, dAnadambho dinatrayam / rasadambhastu SaNmAsAn dharmadambhastu dustaraH ||733 // aise rAjAko dhikkAra ho jo nirdaya hai " pade pade santi bhaTA raNodbhaTA, na teSu hiMsArasa eSaH pUryate / ghigIdRzaM te nRpate kuvikramaM kRpAzraye yaH kRpaNe patatriNi / / / / 734 // na vAsayogyA vasudheyamIdRzastvamaGga yasyAH patirujjhitasthitiH / iti prahAya kSitimAzritA namaH - khagAstamAcukruzurAkhaiH khalu // 735 / / dhigastu tRSNAtaralaM bhavanmanaH, samIkSya pakSAnmama hemajanmanaH / tavAvasyeva tuSArasIkarai-mavedamIbhiH kamalodayaH kiyAn // brAhmaNaputrakA vaktavya / satiktA DhekarA yAnti, sazabdApAnavAyavaH / punarAmantraNaM prAptaM, kiM karavANi tAta bhoH ! ||737|| For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (117) pitA kahatA hai| parAnnaM prApya durbuddhe !, mA prANeSu dayAM kuru / parAnaM durlabhaM manye, prANA janmani janmani / / 738 // pUjArI zabdakI vyutpatti / pUrvajanmani pUtatvA-jAratvAdiha janmani / zraritvAddevapUjAyAM, pUjArItyabhidhIyate // 739 / / purohita zabdakI vyutpatti / purISasya ca roSasya, hiMsAyAstaskarasya ca / AdyAkSarANi saMgRdya, vedhAzcakre purohitam // 740 // minu aura rAjAkI sAmyatA / pRthukArtasvarapAtraM, bhUSitaniHzeSaparijanaM deva ! / vilasatkareNugahanaM, samprati samamAvayoH sdnm||741|| dhanapAla kavikA rAjAke prati kathana / aho! khala bhujaMgasya, vicitro'yaM vadhakramaH / anyasya dazati zrotra-manyaH prANairviyujyate // 742 // svabhAvakI atirektaa| na dharmazAstraM paThatIti kAraNaM, na cApi vedAdhyayanaM durAtmanaH svabhAva evAtra tathAtiricyate, yathA prakRtyA madhuraM gavAM payaH // 743 // For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (118 ) vidyAkA adhyayana sahela nahI hai| nAnudyogavatA na ca pravasatA mAnaM na cotkarSatA, nAlasyopahatena nAnyamanasA nAcAryavidveSiNA / na bhrUbhaMgakaTAcasundaramukhIM sImantinIM dhyAyatA, loke khyAtikaraH satAM bahumato vidyAguNaH praapyte||744|| zrIzItalanAtha tIrthakarakA pRthak 2 varNameM rahA hA mahattva / mAyena hInaM jaladhAvadRSTaM, madhyena hInaM bhuvi varNanIyam / antyena hInaM dhunute zarIraM, tannAmakaM tIrthapatiM namAmi / / " zItala " // 745 // daridratAkI zaMkAse lobhI aura dAtA kyA karate hai| lundho na visRjatyartha, naro dAridrayazaMkayA / dAtA'pi visRjatyartha, tayaiva nanu zaMkayA // 746 // dhyeyastvaM sarvasattvAnAmanyaM dhyAyasi na prbho!| pUjyastvaM vibudhezAnA-mapi pUjyo na te kvcit||747|| prAdhastvaM jagatAM nAtha, naivAdyaH ko'pi te prbho!| stutyastvaM stUyase nAnyaM, jagadIzvarabhAvataH / / 748 // zaraNyastvaM hi sarveSAM, na ko'pi zaraNaM tava / tvaM prabhurvizvavizvasya, prabhuranyo na te jina! // 749 // muktisaukhyaM tvadAyattaM, tadAtA yatparo nahi / parAtparatastvaM hi, tavAsti na paraH kvacit // 750 // For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (116) namastubhyaM bhavAmbhodhi-yAnapAtrAya taayine| tvattaH zivasukhAnaMda, prArthaye natavatsala ! 751 // tava preSyo'smi nAthAhaM, tvatto nAthAmi nAthatAm / jagaccharaNya ! mAM rakSa, prasIda paramezvara ! // 752 / / kvAhaM buddhidhanahInaH, kva ca tvaM gunnsaagrH| tathApi tvAM stavImyeSa, tvadbhaktimukharIkRtaH // 7 // 3 // tvayA hatAstapo'streNa, sarvathAnyena durjyaaH| rAgAdyA ripavaH svAmi-nAtmanaH svArthaghAtakAH // 754 // rAgAthai ripubhirdevA bhASA anyairviDaMbitAH, pazyati te bahiH zatrUn vihAyAtaniketina // 755 // anantajJAnamAhAtmyavAridhe ! cturprbho!| jagatpradIpa ! bhagavan ! nAbheya ! bhavate namaH // 756 // aSTAMgAni tathA nAtha ! bhavAn yogasya nirmame / yathA tAni pravartante, karmASTakanipiSTaye // 757 // zatrujayaziroratnaM, zrInAbhikulabhAskaram / . svargApavargavyApAraM, nidAnaM tvAM vibho stumaH / / 658 // ratnena kAzcanamiva, tejaseva nabhomaNiH / alaMkRtaM tvayA nAtha tIrtha zatrujayaM hyadaH // 756 // nAbhyarthaye svargasukhaM, na mokSaM na narazriyam / / sadA tvatpAdapamAni, vasantu mama mAnase // 760 // For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (120.) dAnena prApyate lakSmIH , zIlena sukhasaMpadA / tapasA cIyate karma, bhAvanA bhavanAzinI // 461 // AgrahI bata ninISati yukti, tatra yatra matirasya niviSTA / pAkSapAtarahitasya tu yukti-yaMtra tatra matireti nivezam // 762 // trayaH sthAnaM na muJcati, kAkAH kApuruSA mRgAH / apamAne trayo yAnti, siMhAH satpuruSA gajAH // 763 / / uttamAH svaguNaH khyAtA, madhyamAstu piturgunnaiH| adhamA mAtulaiH khyAtAH, zvazurairadhamAdhamAH // 764 / / strIjAtau dAmbhikatA, bhIlukatA bhRyasI vaNigjAtau / roSaH kSatriyajAto, dvijAtijAtau punarlobhaH // 765 // virodho naiva kartavyaH, sAkSarebhyo vishesstH| ta eva viparItAH syu, rAkSasA eva kevalam // 766 // anucitakarmAraMbhaH, svajanavirodho balIyasA spardhA / pramadAjanavizvAso, mRtyudvArANi catvAri // 767 // kAntAviyogaH svajanApamAnaM, raNasya bhItiH kujanasya sevA / daridrabhAvaH khalasaMgamazva, vinAminA paMca dahanti deham // 768 // bhikSurvilAsI nirdhanazca kAmI, - vRddho viTaH pravrajitazca mUrkhaH / paNyAMganA rUpavilAsahInA, prAjAyata duzcaritAni paMca // 769 // For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (121) aparIkSitaM na karttavyaM, karttavyaM suparIkSitam / pazcAdbhavati saMtApo, brAhmaNI nakulaM yathA // 770 // zakaTArapaMcahasteSu, dazahasteSu vAjinaH / hastinaH zatahasteSu, dezatyAgazca durjanAt // 771 // na vizvasetpUrvavirodhitasya, zatrozca mitratvamupAgatasya dagdhA guhA pazya ulUkapUrNA, kAkaprakIrNena hutAzanena rAjJi dharmiNi dharmiSThAH, pApe pApAH same smaaH| rAjAnamanuvartante, yathA rAjA tathA prajAH // 772 // zAstre sunizcitadhiyA paricintanIya mArAdhito'pi nRpatiH prishNkniiyH| aMke sthitA'pi yuvatiH parirakSaNIyA zAstre nRpe ca yuvatau ca kutaH sthiratvam ? // 773 // hAvo mukhavikAraH syAd , bhAvazcittasamudbhavaH / vilAso netrajo jJeyo, vibhramo bhrUsamudbhavaH // 774 // gatAnugatiko loko, na lokaH pAramArthikaH / zoko rAjakule sarve, kuntakRnmadane mRte // 775 // daza dharma na jAnanti, dhRtarASTra nibodhanAt / mUrkhaH pramatta unmattaH, kruddhaH zrAnto bubhukSitaH tvaramANazca raktazca lubdhakAmI ca te daza // 776 // mAMsAsvAdanalubdhasya, dehinaM dehinaM prati / hantuM pravartate buddhiA, zAkinyA iva durdhiyaH / / 777 / / For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (122) kAlena pacyate dhAnyaM, phalaM kAlena pacyate / vayasA pacyate dehaM, pApI pApena pacyate // 778 / / abhracchAyA tRNAgnizca, sthale jalaM khale prItiH / vezyArAgaH kumitraM ca, SaDete bubudopamAH // 776 // dazazUnAsamazcakrI, dazakrisamo dvijH| dazadvijasamA vezyA, dazavezyAsamo nRpaH / 780 // mada tIna prakArakA hai| mattastu madirAmattA, pramatto dhanagarvitaH / unmattaH strImadAMdhazca, madatrayamudAhRtam // 781 // mIyoMkA vizvAsa mata kro| apasetvavaTe nIraM, cAlinyo sUkSmapiSTakam / strINAM ca hRdaye vArtA, na tiSThanti kadAcana / / 782 / / inake upara upakAra nahIM ho sktaa| jAmAtA kRSNasarpazca, nApito durjanastathA / upakArairna gRhyante, paMcamo bhAgineyakaH // 783 // kRpaNa dAna yA bhoga nahIM kara sakatA hai / na dAtuM nopabhoktuM ca, zaknoti kRpaNaH zriyam / kintu spRzati hastena, napuMsaka iva striyam // 784 // gupta bAta strIyoMko nahI kahanA cAhie / strINAM guhyaM na vaktavyaM, prANaiH kaNThagatairapi / nIto hi pakSirAjena, padmarAgo yathA phaNI // 785 // For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (123) duSTAnAM durjanAnAM ca, pApinAM krUrakarmaNAm / anAcArapravRttAnAM, pApaM phalati tadbhave // 786 // paropakAraH karttavyaH, prANairapi dhanairapi / paropakArajaM puNyaM, na syAyajJazatairapi // 787 // tIrthasnAnaina sA zuddhi-bahudAnairna tatphalaM / / tapobhirupraistannApya-mupakArAdyadApyate // 788 // udayati yadi mAnuH pazcimAyAM dizAyAM vikasati yadi padhra parvatAgre zilAyAm / pracalati yadi meruH zItatAM yAti vahni___ stadapi na calatIyaM bhAvinI karmarekhA // 789 // zaMbhusvayaMbhUharayo hariNekSaNAnAM, yenAkriyanta satataM gRhakumbhadAsAH / vAcAmagocaracaritravicitritAya, tasmai namo bhagavate makaradhvajAya // 790 // daityena dAnavenaiva, rAjJA siMhena hstinaa| rakSasA tADyamAno'pi, na gacchecchaivamandiram // 791 // pazcApi mama rocante, pANDavAstAta ! sundarAH / tathApi balIyAn kAmo, matiH SaSThe'pi jAyate // 792 / / tAruNyaM drumamaJjarI kimathavA kandarpasaMjIvanI, kiM lAvaNyanidhAnabhUmirathavA sNpuurnncndraavlii| kiM nArI kimu kinnarI kimathavA vidyAdharI vAtha kiM, keyaM kena kiyacireNa kiyatA kasmai kathaM nirmitA ? // 793 // For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 124 ) mRcyAlanI mahisahaMsazukasvabhAvA, mArjArakAkamazakA ca jalaukasAmyA | sacchidrakumbhaparikarSazilopamAnaM, zroturguNA bhuvi caturdazadhA bhavanti prAjJaH prAptasamastazAstra hRdayaH pravyaktalokasthitiH, prastAzaH pratibhAparaH prazamavAn prAgeva dRSTottaraH / prAyaH praznasahaH prabhuH paramanohArI parAnindayA, brUyAd dharmakathAM guNI guNanidhiH praspaSTamiSTAkSaraH / / 795 || cintayA nazyate buddhiH, ciMtayA nazyate balam / cintayA nazyate jJAnaM, vyAdhirbhavati cintayA // 796 // athInAmarjane duHkhaM, arjitAnAM ca rakSaNe | / / 799 // Aye duHkhaM vyaye duHkhaM, dhigartho duHkhabhAjanam // 797 // vinayena vidyA grAhyA, puSkalena dhanena vA / athavA vidyayA vidyA, caturthaM nAsti kAraNam // 798 // nANAvihAI dukkhAI, anuhoti puNo puNo / saMsAracakkavAlaMmi, maccuvA hijarAkule uccAvayANi gacchantA, gabbhamessaMti taso / nAyaputte mahAvIre, evamAha jiNottame // 800 // sraSTA yanna sRjet sRSTau haro dhyAnena dRSTavAn / nodare vaiSNave cAsti, tat kurvvanti striyo'dayAH || 801 || dyUtAsaktasya saccittaM dhanaM kAmAH suceSTitam / nazyantyeva paraM zIrSa, nAmApi ca vinazyati // 802 // For Private And Personal Use Only / / 794 / / Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 125 ) viSayavyAkulacitto, hitamahitaM vA na vetti janturayam / tasmAdanucitacArI, carati ciraM duHkhakAntAre || 803 // raktaH zabdena hariNaH, sparzAnnAgo rasena vAricaraH / kRpaNa pataMgo rUpe, bhujaMgo gaMdhena tu vinaSTaH 11 508 || anabhyAse viSaM zAstraM, ajIrNe bhojanaM viSam / daridrasya viSaM goSThI, vRddhasya taruNI viSam rasAtalaM yAtu yadatra pauruSaM, kunItireSA zaraNo hyadoSavAn / nihanyate yaddhalinA'pi durbalo, hahA mahAkaSTamarAjakaM jagat / / 806 / / // 805 // kandaH kalyANavallyAH sakalasukhaphalaprApaNe kalpavRkSo, dAridryoddIptadAvAnalazamanaghano roganAzaikavaidyaH / zreyaH zrIvazyamantro vigalitakaluSo bhImasaMsAra sindhoH, tAre potAyamAno jinapatigaditaH sevanIyo'tra dharmaH 11 200 11 // 208 // saMvatsareNa yatpApaM kaivarttakasya jAyate / ekAhena tadApnoti, apUtajala saMgrahI upakAriSu yaH sAdhuH, sAdhutve kIdRzo guNaH 1 / apakAriSu yaH sAdhuH, zlAghyaH sa bhuvi mAnavaiH // 809 // viveko na bhavet prAyo, jantordurgatigAminaH, citrasthA api cetAMsi haranti hariNIdRzaH // 810 // For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (126) kiM punaH smaravismerA, visphAritavilocanaH / vivekI yat zriyaM prApya, satkArya na praNodyati // 11 // AvartaH saMzayAnAmavinayabhavanaM pattanaM sAhasAnAM, doSANAM saMnidhAnaM kapaTazatagRhaM kSetramapratyayAnAm / duhyaM yanmahAdbharnaravaravRSabhaiH sarvamAyAkaraNDa, strIyantraM kena loke viSamamRtamayaM zarmanAzAya sRSTam // // 12 // niSiddhamapyAcaraNIyamApadi, kriyA satI nAvati yatra srvthaa| ghanAmbunA rAjapathehi picchile, kacid vudhai rathyApathena gamyate dvayaM gataM saMprati zocanIyatA, samAgamaprArthanayA kapAlinaH / kalA ca sA kAntimatI kalAvatastvamasya lokasya ca netra ___ kaumudI / / 813 // zatrujayaH zivapuraM, nadI zatrujayAbhidhA / zrIzAntiH zaminAMdAnaM, zakArA paMca durlbhaagaa814|| prAptuM pAramapArasya pArAvArasya pAryate / strINAM prakRtivakrANAM duzcaritrasya no punaH // 815 // SaTako bhidyate maMtra-catuSko na bhidyate / dvikarNasya tu maMtrasya, brahmApyantaM na gacchati // 16 // laMkezo'pi dazAnano'pi vijitAzeSatriloko'pi san , rakSolakSayuto'pi sendrajidapi vyApAdyate rAvaNaH / For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 127 ) niHsvenaiva sukhena kAnanajuSA sarveNa martyena yat, rAmeNAmitatejasA janakajAzIlasya tadvalgitam // // 817 // zraddha girijAM vibharti girIzo viSNurvahatyanvahaM, zastrazreNimathA'casUtravalayaM dhatte ca padmAsanaH / paulomIcaraNAhatiM ca sahate dhRSTaH sahasrekSaNa stanmohasya vijRmbhitaM nigaditaM tiryagjane kA kathA 1 11686 11 " brahmacAri-yatInAM ca vidhavAnAM ca yoSitAM / tAmbUlabhakSaNaM vipra !, gomAMsAnna viziSyate // / 819 / / deyaM bhoja ! dhanaM ghanaM sukRtibhirno saMcanIyaM kadA, zrI karNasya balezva vikramapateradyApi kIrtiH sthitA | asmAkaM madhu dAnabhogarahitaM kaSThaizcirAtsevitaM, luptaM tanmadhu pAdapANiyugalaM gharSatyasau makSikA ||820 // prAtaH dyUtaprasaMgena, madhyAhne strIprasaMgataH / sAyaM cauraprasaMgena, kAlo gacchati dhImatAm // 821 // tathApi citramutpadya - kAlakSepaH kariSyate / kAlace pAdyadi punaH prabho ko'pi nivartate // 822 // zuddhAntasaMbhoganitAntatuSTe, na naiSadhe kAryamidaM nigAdham / apAM hi tRptAya na vAridhArA, svAduH sugandhi stradate tubArA / / 823 / / For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (128) gurutyAge bhavedaHkhI, mantratyAge daridratA / gurumaMtraparityAge, siddho'pi narakaM vrajet // 824 // devA daivIM narA nArI, zavarAzca zAbarIm / tiryazco'pi tairazcI, menire bhavato giram // 25 // dAne tapasi zaurya, yasya na prathitaM mnH| vidyAyAmarthalAbhe vA, mAturuccAra eva saH // 826 // kalAratnaM kAvyaM, zravaNasukharatnaM harikathA, raNe ratna vAjI, gaganamukharatnaM dinakaraH / nizAratnaM caMdraH, zayanasukharatnaM zazimukhI, sabhAratnaM vidyA, jayati nRparatnaM raghukulaH // 827 // kAyA haMsavinA nadI jalavinA dAturvinA yAcakAH; bhrAtA snehavinA kulaM sutavinA dhenuzca dugdhaM vinA / bhAryA bhaktivinA puraM nRpavinA vRkSaM ca patraM vinA, dIpaH snehavinA zazI nizi vinA dharma vinA mAnavAH 828 hasaMti pRthivI nRpato'pi rAjA, hasaMtI kAlo gama vaidyraaj| hasaMtI bhAryA vyabhicAraNIca, hasaMtI lakSmIH kRpaNe gRhe ca / / // 829 // udyoginaM puruSasiMhamupaiti lakSmI, daivena deyamiti kApuruSA badanti / daivaM nihatya kuru pauruSamAtmazaktyA, .. yatne kRte yadi na sidhyati ko'tra doSaH // 830 // . For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir punaH / (126) bhAbhiggahiyamaNAbhiggahaM ca anivesiyaM ceva / saMsaiyamaNAbhogaM micchattaM paMcahA hoi // 831 // banminAM prakRtisRtyurvikRti vitaM punaH / tataH svabhAvasiddhyarthe, ko viSAdo vivekinaH // 832 / / na svAdu nauSadhamidaM na ca vA sugandhi nAkSipriyaM kimapi zuSkatamAkhucUrNam / kiM cAkSirogajanakaM ca tadasya bhoge bIjaM nRNAM nahi nahi vyasanaM vinAnyat // 834 // yA matirjAyate pazcAtsA yadi prathamaM bhavet / na vinazyet tadA kArya, na haset ko'pi durjanaH // 834 // viSasya viSayANAM ca, dRzyate mahadantaraM / upabhuktaM viSaM haMti, viSayAH smaraNAdapi // 835 // abhakSyabhakSaNAd doSAt kaNTharogaH prajAyate // 836 // kanyAvikrayiNazcaiva rasavikrayiNastathA / viSavikrAyaNazcaiva narA narakagAminaH // 837 // koTaM ca bUTaM-paTalaunaM kauzca mukhe ca dhumraM sigareTa pibantam / ghaDI chaDI gandha lavaNDaraM ca jAnanti sarve kuladharmamevam / / // 838 // dhyAnaM duHkhanidhAnameva tapasAM saMtApamAnaM phalaM, svAdhyAyo'pi hi vandhya eva kudhiyAM te'bhigrahAH kugrhaaH| For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 130) azlIlA khalu dAnazIlatulanA tIrthAdiyAtrA vRthA, samyaktvena vihInamanyadapi yattatsarvamaMtagaDu // 839 // luddhA narA atthaparA havaMti, mUDhA narA kAmaparA havaMti / buddhA narA khaMtiparA havAta, missA narA tini vi pAyaraMti // 840 // kohAbhibhUyA na suhaM lahaMti, mANaMsiNo soyaparA havaMti / mAyAviNo huMti parassa pesA, luddhA mahicchA narayaM urvati // 841 // na seviyavvA pamayA parakkA, na seviyavvA purisA avijA / na seviyavvA ahiyA nihINA, na seviyavyA pisuNA maNussA // 842 / / dAnaM daridassa pahussa khaMtI, icchA niroho ca suhoiyassa / tAruNNae iMdiyaniggaho ya, cattAri eyAI sudukkarAI // 843 // jUe pasattassa dhanassa nAso, mase pasattassa dayAI nAso / majjhe pasattassa jasassa nAso, vesApasattassa kulassa nAso // 845 // asAsayaM jIviyamAhu loe, dhammaM care sAhu jiNovaiTuM / dhammo ya tANaM saraNaM gaI ya, dhammaM nisevitu suhaM lahaMti 845 nayAstava sthAtpadalAJchanA ime rasopaviddhA iva lohadhAtavaH / For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (131) bhavantyabhipretaphalA yatastato bhavantamAryAH praNatA hitaiSiNaH // 846 // bhauSadhaM zakuna mantraM, nakSatraM gRhdevtaa| bhAgyakAle prasIdanti, abhAgye yAnti vikriyAm / / 847 // agnirviro yamo rAjA, samudra udaraM striyaH / atRptA naiva tRpyanti, yAcante ca dine dine // 848 // strIcaritraM premagati, meghotthAnaM narendracittaM ca / viSamavidhivilasitAni ca ko vA zaknoti vijJAtum 849 satyena dhAryate pRthvI, satyena tapate raviH satyena vAyavo vAnti, sarva satye pratiSThitam // 850 // aMtarviSamA hi tA jJeyA, bahireva mnohraaH| guMjAphala samAkArA, yoSitaH kena nirmitAH // 812 // kuTilagatiH kuTilamatiH, kuTilAtmA kuTilazIlasaMpannA / sarva pazyati kuTilaM kuTilaH kuTilena bhAvena // 853 // saMpInyAhidaMSTrA'gni-yama jihvA-viSavrajAt / jagajighAMsunA nAryaH kRtA krUreNa vedhasA // 855 / / sameSu zaurya prazamaM mahatsu nIceSvavajJAM praNateSu mAnaM / bRjatvaM nipuNe vidadhyAd dhUrteSu kuryAdatidhUrtabhAvam / / 856 / / vAridastRptimAmoti sukhmkssymntrdH| tilapradaH prajAbhISTAmAyuSkamabhayapradaH // 857 // For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 132) rudhiramAMsamedo'sthi, malamUtrAdipUritam / navadvAra ratavisya rasaklinamidaM vapuH / / 859 // vaNikapaNyAMganA dasyutakRtpAradArikaH / / svArthasAdhakanidrAlu saptAsatyasya mandiram // 860 // gurvekavAkyAdapi pApabhItA, rAjyaM tyajanti sma narA hi santaH nyAkhyAsahasrairna bhaved virAgo, dhruvaM kalau vajrahRdo manuSyAH .861 // aGgaM galitaM palitaM muNDaM, jAtaM dazanavihInaM tuNDam / vRddho yAti gRhItvA daNDaM tadapi na muJcatyAzApiNDam // 862 // lakSmIH kaustubhapArijAtakasurAH dhanvaMtarizcaMdramAH gAvaH kAmadudhAH surezvaragajo rNbhaadidevaaNgnaaH| azvaH saptamukho viSaM haridhanuH zaMkho'mRtaM cAMbudheH ratnAnIha caturdaza pratidinaM kuryAt sadA maMgalam // 863 / / cIriNyaH santu gAvo bhavatu vasumatI sarvasaMpannazasyA, parjanyaH kAlavarSI sakalajanamanAnandino vAntu vAtAH / modantAM janmabhAjaH satatamabhimatA brAhmaNAH santu santaH zrImantaH pAntu pRthvIM prazamitaripavo dharmaniSThAzca bhUpAH864 zrasitagirisamaM syAt kajalaM siMdhupAtre, surataruvarazAkhA lekhinI patramuvI / For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (133) likhati yadi gRhItvA zAradA sarvakAlam , tadapi tava guNAnAM Iza ! pAraM na yAti / / 865 // jaganmAtarmAtastava caraNasevA na racitA, na vA dattaM devi draviNamapi bhUyastava mayA / tathApi tvaM snehaM mayi nirupama yat prakuruSe, kuputro jAyeta kvacidapi kumAtA na bhavati / / 866 // ghRSTaM ghRSTaM punarapi punazcaMdanaM cArugandhaM chinnaM chinnaM punarapi punaH svAdu caivenukANDam / dagdhaM dagdhaM punarapi punaH kAJcanaM kAntavaNem na prANAnte prakRtivikRtirjAyate cottamAnAm / / 867 // muktvA niHzrIkamapyajaM marAlI na gatAnyataH / bhramarAlI tvagAd vegAdidaM sadasadantaram // 868 // asadbhiH zapathenoktaM jale likhitamakSaram / sadbhistu lIlayA proktaM zilAlikhitamakSaram / / 869 / / mApado mahatAmeva mahatAmeva saMpadaH / bIyate vardhate candraH kadAcitraiva tArakAH // 870 // guNagrAmAvisaMvAdi nAmApi hi mahAtmanAm / yathA suvarNazrIkhaNDaratnAkarasudhAkarAH // 871 / / kiM janmanA ca mahatA pitRpauruSeNa zakyA hi yAti nijayA puruSaH pratiSThAm / For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 134 ) kumbhA na kUpamapi zoSayituM samarthAH kumbhodbhavena muninAmbudhireva pItaH anyA jagaddhitamayI manasaH pravRttiH anyaiva kApi racanA vacanAvalInAm | lokottarA ca kRtirAkRtirArtahRdyA // 872 // vidyAvatAM sakalameva caritramanyat // 873 // tarumUlAdiSu nihitaM, jalamAvirbhavati pallavAgreSu / nibhRtaM yadupakriyate, tadapi mahAMto vahaMtyuccaiH // 874 // aho kimapi citrANi caritrANi mahAtmanAm / lakSmIM tRNAya manyante tadbhareNa namantyapi // 875 // maune maunI guNini guNavAn paNDite paNDito'sau dIne dInaH sukhini sukhavAn bhogini prAptabhogaH / mUrkhe mUrkho yuvatiSu yuvA vAgmiSu prADhavAgmI dhanyaH ko'pi tribhuvanajayI yo'vadhUte'vadhUtaH // 876 // kenAdiSTau kamalakumudonmIlane puSpavantau vizvaM toyaiH snapayitumasau kena vA vArivAhaH / vizvAnandopacayacaturo durjanAnAM durApaH zlAghyo loke jayati mahatAmujjvalo'yaM nisargaH ||877 // durjanasvabhAvaH / skhalaH sarSapamAtrANi paracchidrANi pazyati / zrAtmano bilvamAtrANi pazyannapi na pazyati // 878 // For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 135 ) anukurutaH khalasujanAvagrimapAzcAtyabhAgayoH suucyaaH| vidadhAti randhrameko guNavAnanyastu pidadhAti // 879 // tyajanti zUrpavad doSAn guNAn gRhNanti sAdhavaH / doSagrAhI guNatyAgI cAlinIva hi durjanaH // 880 // ravirapi na dahati tAdRg yAdRk saMdahati vAlukAnikaraH / anyasmAllabdhapadaH prAyo nIco'pi duHsaho bhavati // 881 // zaradi na varSati garjati varSati varSAsu niHsvano meghaH / nIco vadati na kurute na vadati sujanaH karotyeva // 882 // upakAro'pi nIcAnAmapakAro hi jAyate / payaHpAnaM bhujaGgAnAM kevalaM viSavardhanam // 883 / / mukhaM padmadalAkAraM vANI candanazItalA / hRdayaM kartarItunyaM trividhaM dhUrtalakSaNam // 884 // nalikAgatamapi kuTilaM, na bhavati saralaM zunaH puccham / tadvat khalajanahRdayaM, bodhitamapi naiva yAti mAdhuryam / / 885 bodhito'pi bahusUktivistaraiH kiM khalo jagati sajano bhavet / snApito'pi bahuzo nadIjalai gardabhaH kimu hayo bhavet kacit // 886 / / na devAya na dharmAya na baMdhubhyo na cArthine / durjanenArjitaM dravyaM bhujyate rAjataskaraiH // 887 // For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 136 ) mUrkhasya paMca cihnAni garvI durvacanI tathA / haThI cApriyavAdI ca paroktaM naiva manyate // 88 // // 860 // // / 861 // kAkasya kati vA daMtA meSasyAMDe kiyat palam / gardabhe kati romANi vyarthaiSA tu vicAraNA // 886 // gargo hi pAdazaucAt laghvAsanadAnato gataH somaH / dattaH kadazanabhojyAt zyAmalakazcArdhacaMdreNa zrajAtamRtamUrkhANAM varamAdyau na cAntimaH / sakRd duHkhakarAvAdyAvantimastu pade pade kSaNe tuSTAH caNe ruSTAstuSTA ruSTAH kSaNe kSaNe / avyavasthitacittAnAM prasAdo'pi bhayaMkaraH yasyAsti sarvatra gatiH sa kasmAt svadezarAgeNa hi yAti nAzam / tAtasya kUpo'yamiti bruvANAH cAraM jalaM kApuruSAH pibanti devavilAsa // / 892 / / // 893 // sacchidra madhyakuTilaH karNaH svarNasya bhAjanam / vi daivaM vimale netre pAtraM kaJjalabhasmanaH For Private And Personal Use Only // 894 // ApadgataM hasasi kiM draviNAndhamUDha lakSmIH sthirA na bhavatIti kimatra citram / etAn prapazyasi ghaTAna jalayantracakre riktA bhavanti bharitA bharitAzca riktAH // 895 // Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (137) avazyaMbhAvibhAvAnAM pratIkAro bhavedyadi / sadA duHkhaina lipyeran nalarAjayudhiSThirAH // 896 // prAptavyamartha labhate manuSyo devo'pi taM lavayituM na zaktaH / tasmAna zocAmi na vismayo me yadasmadIyaM na hi tat pareSAm // 867 // likhitA citraguptena lalATe'kSaramAlikA / / tAM devo'pi na zaknoti ullikhya likhituM punaH // 86 // zazidivAkarayograhapIDanam __ gajabhujaMgamayorapi bandhanam matimatAM ca vilokya daridratAm vidhiraho balavAniti me matiH // 899 // tuSTo hi rAjA yadi sevakebhyo bhAgyAt paraM naiva dadAti kiMcit / aharnizaM varSati vArivAhaH tathApi patratritayaH palAzaH // 900 // prazvaM naivaM gajaM naiva vyAghraM naiva ca naiva ca / ajAputraM baliM dadyAd devo durbalaghAtakaH // 901 / yaH sundarastadvanitA kurUpA yA suMdarI sA patirUpahInA / yatrobhayaM tatra daridratA ca vidhervicitrANi viceSTitAni // 9.2 // For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (138 ) vyAghra ca mahadAlasyaM sa caiva mahadbhayam / pizune caiva dAridyaM tena jIvanti jantavaH / / 9.3 // patraM naiva yadA karIraviTape doSo vasantasya kim nolUko'pyavalokate yAda divA sUryasya kiM dUSaNam / dhArA naiva patanti cAtakamukhe meghasya kiM dUSaNam __yatpUrva vidhinA lalATalikhitaM tanmArjituMkaH kSamaH 904 adhaH pazyasi kiM vAle patitaM tava kiM bhuvi / re re mUDha na jAnAsi gataM tAruNyamauktikam // 605 / / caturaH sakhi me bhartA yallikhati tat paro na vAcayati tasmAdapyadhiko me svayamapi likhitaM svayaM na vAcayati // 606 // daza vyAghrAH jitAH pUrva sapta siMhAstrayo gajAH / pazyantu devatAH sarvAH adya yuddhaM tvayA mama // 907 / / gaccha sUkara bhadraM te behi siMho mayA jitaH / paNDitA eva jAnanti siMhasUkarayorbalam // 608 // anantaratnaprabhavasya yasya himaM na saubhAgyavilopi jAtam / eko hi doSo guNasaMnipAte nimajatIMdoH kiraNavivAMka: // 609 // eko hi doSo guNasaMnipAte nimajatIMdoriti yo babhASe / For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (139) nUnaM na dRSTaM kavinA'pi tena ___ dAridyadoSo guNarAzinAzI // 910 // kastvaM lohitalocanAsya caraNaH haMsaH kuto mAnasAt kiM tatrAsti suvarNapaGkajavanAnyaMbhaH sudhAsanibham / ratnAnAM nicayAH pravAlalatikA vaiDUryarohaH kacit zambUkAH na hi santi neti ca bakairAkarNya hIhI kRtam 611 gRhAtyeSa ripoH ziraH prajavinaM karSatyasau vAjinam dhRtvA dharma dhanuH prayAti purataH saMgrAmabhUmAvapi / cUtaM cauryakathA tathA ca zapathaM kuryAnna vAmaH karo dAnAnudyamatA vilokya vidhinA zaucAdhikArI kRtaH 912 viprAsmin nagare mahAn kathayatAM tAladrumANAM gaNa: ko dAtA rajako dadAti vasanaM prAtahItvA nizi / ko dakSaH paravittadAraharaNe sarvo'pi dakSo janA kasmAjIvasi he sakhe viSakRminyAyena jIvAmyaham // 913 bhUribhAramarAkrAnto bAdhati skandha eSa te na tathA bAdhate skandho yathA bAdhati bAdhate // 914 // nirarthakaM janma gataM nalinyA yayA na dRSTaM tuhinAMzubimbam / utpattirindorapi niSphalaiva kRtA vinidrA nalinI na yena // 915 // bhavitrI rambhoru tridazavadanaglAniradhunA sa rAmo me sthAtA na yudhi purato lakSmaNasakhaH / For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (140 ) iyaM yAsyatyuccairvipadamadhunA vAnaracamUH laghiSThadaM SaSThAvaraparavilopAt paTha punaH // 916 / / na tajjalaM yanna sucArupaGkajaM __na paGkajaM tadyadalInaSaTpadam / na SaTpado'sau kalaguMjito na yo na guMjitaM tanna jahAra yanmanaH // 617 // mikSo kanthA zlathA te nahi zapharivadhe jAlamaznAsi matsyAn te vai madyopadaMzAH pibasi madhu samaM vezyayA yAsi vezyAm / datvAviM mUya'rINAM tava kimu ripavo bhittibhettAsmi yeSAm cauro'si chUtahetostvayi sakalAmidaM nAsti naSTe vicAra! // 618 // pAdimadhyAntarahitaM dazAhInaM purAtanam / advitIyamahaM vande madvastrasadRzaM harim // 616 // ko'yaM dvAri hariH prayAyupavanaM zAkhAmRgasyAtra kim kRSNo'haM dayite bibhemi sutarAM kRSNAdahaM vAnarAt / rAdhe'haM madhusUdano vraja latAM tAmeva puSpAnvitAm itthaM nirvacanIkRto dayitayA hINo hariH pAtu vH||20|| gavIzapatro nagajApahArI __ kumAratAtaH zazikhaNDamauliH / laMkezasaMpUjitapAdapadmaH pAyAdanAdiH paramezvaro naH // 621 / / vinA gorasaM ko rasaH kAminInAm vinA gorasaM ko rasaH paNDitAnAm / For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 141) vinA gorasaM ko raso bhUpatInAm vinA gorasaM ko raso bhojanAnAm // 22 // kanyAprasUtasya dhanuSprasaMgAt aMgAdhikAsAditavikramasya / dhanaMjayAdhInaparAbhavasya zItasya karNasya ca ko vizeSaH // 923 // ahaM ca tvaM ca rAjendra lokanAthAvumAvapi / bahuvrIhirahaM rAjan SaSThItatpuruSo bhavAn / / 924 / / yo rAtriMcarazekharaH kila dazAsyaH koNapAnyAzrayaH vajAbAdhitazaktiko nRrudhiraM pAtuM sadA vAJchati / unmatto madhuyogato bhavati yastanmatkuNo rAvaNaH tasmAnnazyati putrapautrasahitaH sItAbhisaMdhAnataH // 925 // dvaMdvo dvigurapi cAhaM madgehe nityamavyayIbhAvaH / tatpuruSa karma dhAraya yenAhaM syAM bahubrIhiH // 626 // tanugrAse sa eva syAd asugrAse'pi sa smRtH| tasmAt sarvaprayatnena bhaved nityaM subhojanaH // 27 // zUlI jAtaH kadazanavazAdvekSyayogAt kapAlI vastrAbhAvAdaganavasanaH snehazUnyAjaTAvAn / itthaM rAjan tava paricayAdIzvaratvaM mayA''ptam tasmAnmahyaM kimiti kRpayA nArdhacaMdraM dadAsi // 128 // khalAnAM dhanuSAM cApi savaMzajanuSAmapi / guNalAmo bhavedAzu parahRdbhedakArakA // 926 // For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 142 ) bhaktadveSo jaDaprItiH surucirgurulachane mukhe kaTukatA nUnaM dhaninAM jvariNAmiva // 630 // janasthAne bhrAntaM kanakamRgatRSNAkula tayA vaco vaidehIti pratipadamudazru pralapitam / kRtAlaMkAbharturvanapaparipATISu ghaTanA mayAptaM rAmatvaM kuzalavasutA na tvadhigatA / / 931 // jAtA zuddhakulaM jaghAna pitaraM hatvApi zuddhA punaH strI caiSA vanitA piteva satataM vizvasya yA jIvanam / saGgaM prApya pitAmahena janakaM prAsta yA kanyakA sA sarvairapi vanditA cititale sA nAma kA nAyikA // 632 // zamIgarbhasya yo garbhastasya garbhasya yo ripuH / ripugarbhasya yo bhartA sa me viSNuH prasAdatu // 933 // pAnIyaM pAtugicchAmi svataH kamalalocane / yadi dAsyasi necchAmi no dAsyasi pibAmyaham / / 634 // kAcid bAlA ramaNavasatiM preSayantI karaNDaM sA tanmUle samayamalikhad vyAlamasyopariSTAt / gaurInAthaM pavanatanayaM campakaM cAsya bhAvaM pRcchatyAryAn prati kathamidaM malinAthaH kavIndraH ||93shaa apado daragAmI ca sAcaro na ca pnndditH| pramukhaH sphuTavaktA ca yo jAnAti sa paNDitaH // 936 // For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (13) vRkSAgravAsI na ca padhirAjaH trinetradhArI na ca zUlapANiH tvagvastradhArI na ca siddhayogI jalaM ca vibhran na ghaTo na meghaH // 636 // cakrI trizUlI na haro na viSNu mahAn baliSTho na ca bhImasenaH / svachandacArI nRpatirna yogI sItAviyogI na ca rAmacaMdraH // 937 / / aNoraNIyAn mahato mahIyAn ___ yoge viyoge divasaH priyasya / yajJopavItaM paramaM pavitraM spRSTvA sakhe satyamahaM bravImi // 38 // yasya SaSThI caturthI ca vihasya ca vihAya ca / aMhaM kathaM dvitIyA syAd dvitIyA syAmahaM katham // 939 // akuberapurIvilokanaM, na dharAsUnukaraM kadAcana / atha tatpratikArahetave'damayantIpatilocanaM bhaja // 141 // sutaM patantaM prasamIkSya pAvake ___ na bodhayAmAsa pati pativratA / tadA'bhavat tatpatimaktigauravAt hutAzanazcaMdanapaGkazItalaH // 642 // rAjAbhiSeke madavihalAyA hastAccyuto hemaghaTastaruNyAH / For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 144 ) // 643 // // 645 / / sopAnamAsAdya karoti zabda N N N nkN N n jambUphalAni pakAni patanti vimale jale | kapikampitazAkhAbhyo gulugug gulugug guluH // 644 // navanItamayaM liMgaM pUjArthe kenacit kRtam / hanta tasya pramAdena zrotunA bhakSitaH zivaH patizvazuratA jyeSThe patidevaratAnuje / itareSu ca pAJcAlyAstritayaM tritayaM triSu // 646 // yadi rAmA yadi ca ramA, yadi tanayo vinayadhIguNopetaH / tanaye tanayotpattiH, suravaranagare kimAdhikyam // 647 // lobhamUlAni pApAni vyAdhayo rasamUlakAH / snehamUlAni duHkhAni trayaM tyaktvA sukhI bhavet // 948 // yatra nAsti dadhimanthanaghoSo yatra no laghulaghUni zizUni / yatra nAsti gurugauravapUjA tAni kiM bata gRhANi vanAni arthAgamo nityamarogitA ca priyA ca bhAryA priyavAdinI ca / vazyazca putro'rthakarI ca vidyA SaD jIvalokasya sukhAni rAjan // 650 // // 946 // sadA vakraH sadA krUraH sadA pUjAmapekSate / kanyArAzisthito nityaM jAmAtA dazamo grahaH / / 951 / / For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (145) kozantaH zizavaH savAri sadanaM paGkAvRtaM cAMgaNaM, zayyA daMzavatI ca rukSamazanaM dhUpena pUrNa gRham / bhAryA niSThurabhASiNI prabhurapi krodhena pUrNaH sadA snAnaM zItalavAriNA hi satataM dhira dhig gRhasthAzramam / / // 652 // na viprapAdodakapakilAni, ___ na vedazAstradhvanigarjitAni / svAhAsvadhAkAravivarjitAni zmazAnatulyAni gRhANi tAni // 653 / / na viSaM viSamityAhubrahmasvaM viSamucyate / viSamekAkinaM hanti brahmasvaM putrapautrakam // 654 // bhAryAviyogaH svajanApavAda, RNasya zeSa kRpaNasya sevA / dAridyakAle priyadarzanaM ca vinAgninA paJca dahanti kAyam // 955 // citA cintA samA DhuktA, bindumAtraM vizeSataH / sajIvaM dahate cintA, nirjIvaM dahate citA // 656 // divyaM cUtarasaM pItvA, garva nAyAti kokilaH / pItvA kardamapAnIyaM, bheko raTaraTAyate // 657 // bhadraM kRtaM kRtaM maunaM, kokilaijeladAgame / / dardurA yatra vaktAraH, tatra maunaM hi zobhanam // 658 // re re cAtaka sAvadhAnamanasA mitra kSaNaM zrUyatAm , mammodA bahavo hi santi gagane sarve tu naitAdRzAH / 10 For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (146) kecid vRSTibhirArdrayanti vasudhAM garjanti kecid vRthA yaM yaM pazyasi tasya tasya purato mA brUhi dInaM vacaH / 959 / yAsyati jaladharasamayastava ca samRddhileghIyasI bhavitA / taTini ! taTadrumapAtanapAtakamekaM cirasthAyi // 960 // dAnArthino madhukarA yadi karNatAlaiH, dUrIkRtAH karivareNa mdaaNdhbuddhyaa| tasyaiva gaNDayugamaNDanahAnireSA bhuMgAH punarvikacapajhavane vasanti // 961 // kiM kekIba zikhaNDamaNDitatanuH kiM kIravat pAThakaH, kiM vA haMsa ivAMganAgatiguruH zArIva kiM susvaraH / kiM vA hanta zakuntabAlapikavat karNAmRtaM siJcati, kAkaH kena guNena kAzcanamaye vyApAritaH paJjare // 932 // sthitiM no re dadhyAH kSaNamapi madAndhekSaNa sakhe gajazreNInAtha tvamiha jaTilAyAM vanabhuvi / asau kuMbhiprAntyA kharanakharavidrAvitamahAgurugrAvagrAmaH svapiti girigarme haripatiH // 663 // cAtakasya mukhacaMcusaMpuTe no pataMti yadi vAribiMdavaH / / sAgarIkRtamahItalasya kiM doSa eva jaladasya dIyate // 664 / / re re rAsama ! vastrabhAravahanAt kumAsamaznAsi kim ? rAjAzvAvasathaM prayAhi caNakAmyUSAn sukhaM bhakSaya / For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (147 ) sarvAna pucchavato hayAniti vadaMtyatrAdhikAre sthitAH rAjA tairupadiSTameva manute satyaM taTasthAH pare // 965 / / svayi varSati parjanye sarve pallavitA drumaaH| asmAkamarkavRkSANAM jINe patre'pi saMzayaH // 966 // girigaDvareSu gurugrvguNphito| gajarAjapota na kadApi saMcareH / yadi budhyate harizizuH stanaMSayo bhavitA kareNuparizeSitA mahI // 967 // gAnaM kaNTakasaGkaTaM praviralacchAyA na cAyAsahRt nirgandhaH kusumotkarastava phalaM na nuvinAzakSamam / babbUladrumamUlamati na janastat tAvadAstAmaho hyanyeSAmapi zAkhinAM phalavatA guptyai vRtijaayse||668|| sAdhAraNatarubuddhyA na mayA racitastavAlavAlo'pi / lajjayasi mAmidAnI caMpaka bhavanAdhivAsitaiH kusumaiH||966|| utkandharo vitatanirmalacArupakSo haMso'yamatra nabhasIti janaiH pratItaH / gRhNAti panvalajalAcchapharI yadAsau jJAtastadA khalu vako'yamitIha lokaiH // 17 // helayA rAjahaMsena yat kRtaM kalakUjitam / na tad varSazatenApi jAnAtyAzikSituM baka: // 671 // uSTrANAM ca gRhe lagnaM gardabhAH zAntipAThakAH / parasparaM prazaMsanti maho.rUpam maho dhvaniH ! // 972 // For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (148) kuTilA lakSmIryatra prabhavati na sarasvatI vasati tatra / prAyaH zvazrUsnuSayorna dRzyate sauhRdaM loke // 673 // piMDe piMDe matirbhinnA kuMDe kuMDe navaM pyH|| jAtI jAtau navAcArA navA vANI mukhe mukhe // 974 // yo na saMcarate dezAn yo na seveta paMDitAn / tasya saMkucitA buddhighRtabindurivAbhasi // 975 // yastu saMcarate dezAn yastu seveta paMDitAn / tasya vistAritA buddhistailabindurivAmasi // 376 / / yaH paThati likhati pazyati paripRcchati paMDitAnupAsayati / tasya divAkarakiraNairnalinIdalamiva vikAsyate buddhiH||977 ekena rAjahaMsena yA zomA saraso bhavet / na sA bakasahasreNa paritastIravAsinA 878 // yathA dezastathA bhASA yathA rAjA tathA prjaa| yathA bhUmistathA toyaM yathA bIjaM tathAMkuraH // 676 // svagRhe pUjyate mUrkhaH svagrAme pUjyate prbhuH| svadeze pUjyate rAjA vidvAn sarvatra pUjyate // 980 // yatra vidvajano nAsti zlAdhyastatrAlpadhIrapi / nirastapAdape deze eraNDo'pi dumAyate // 981 // nakraH svasthAnamAsAdya gajendramApi karSati / sa eva pracyutaH sthAnAcchunApi paribhUyate // 982 // azvaH zasaM zAstraM vINA vANI narazca nArI ca / puruSavizeSa prAptA bhavandi yogyA ayogyAzca // 983 // For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (149) vArtA ca kautukavatI vimalA ca vidyA lokottaraH parimalazca kurNgnaabheH| tailasya binduriva vAriNi durnivAra metat trayaM prasarati svayameva loke // 984 // kecinidrAgatAH kecit kathayanti bhirgtaaH|| kecidantargatAH kecitro jAne kva gatA iti ? // 985 // baMdhanAni khalu santi bahUni premarajjudRDhabaMdhanamAhuH / dArubhedanipuNo'pi SaDaMghri-niSkriyo bhavati paMkajakoSe / / 86 / arthAturANAM na pitA na baMdhuH, kAmAturANAM na bhayaM na ljaa| nudhAturANAM na balaM na tejaH,ciMtAturANAM na sukhaM na nidrA 687 vizAkhAMtaM gatA meghAH prasavAMtaM hi yauvanam / praNAmAMtaH satAM kopo yAcanAMtaM hi gauravam / 988 // saMgrAme subhadrANAM kavInAM kavimaMDale / dIptirvA dIptihAnirvA muhUrtAdeva jAyate // 989 // maunaM kAlavilaMbazva prayANaM bhUmidarzanam / bhRkukhyanyamukhI vArtA nakAraH SaDvidhaH smRtaH // 960 // yatrAtmIyo jano nAsti bhedastatra na vidyate / kuThArairdaNDanimuktarbhidyate taravaH katham ? // 8 // 1 // yathA kharazcaMdanabhAravAhI, bhArasya vettA na tu caMdanasya / tathA hi vipraHzrutizAstrapUrNo, jJAnena hInaH pazubhiH samAnaH662 antarvizati mArjArI zunI vA rAjavezmani / bahiSThasya gajendrasya kimarthaH parihIyate // 993 // For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 150) sadyaH phalati gAMdharva, mAsamekaM purANakam / vedAH phalaMti kAleSu, jyotirvaidyaM niraMtaram // 994 // sahate zarazataghAtAnAjAneyaH kazAM naiva / sahate vipatsahasraM mAnI naivApamAnalezamapi // 665 / / jAnAmi nAgendra tava prabhAvaM __ kaNThe sthito garjasi zaMkarasya / sthAnaM pradhAnaM na balaM pradhAnaM sthAnaM sthitaH kApuruSo'pi zUraH // 996 // satsaGgAd bhavati hi sAdhutA khalAnA, paMDitasAdhUnAM na hi khalasaMgamAt khalatvam / AmodaM kusumabhavaM mRdeva dhatte mRdgandhaM na hi kusumAni dhArayanti // 997 // ajAyuddhamRSizrAddhaM prabhAte meghaDambaram / dampatyoH kalahazcaiva pariNAme na kiMcana uttamA AtmanA khyAtA pituH khyAtAzca mdhymaaH| adhamA mAtulAt khyAtAH zvazurAcAdhamAdhamAH / / 666 // hastAdapi na dAtavyaM gRhAdapi na dIyate / paropakaraNArthAya vacane kiM daridratA ? // 1000 // nijadoSAvRtamanasAmatisundarameva bhAti viparItam / pazyati pittopahatA zazizubhraM zaGkhamapi pItam // 1001 // sulabhAH puruSA rAjan , satataM priyavAdinaH / apriyasya ca pathyasya, vaktA zrotA ca durlabhaH // 1002 // For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 151) puNyasya phalamicchanti puNyaM necchanti mAnavAH / na pApaphalamicchanti pApaM kurvanti yatnataH // 1003 // bAlo'pi cauraH sthaviro'pi caura, samAgataH prAghurNiko'pi cauraH / dillIpradeze mathurApradeze cauraM vinA na prasavanti nAryaH // 1004 // anamapi mANikyaM hemAzrayamapekSata / vinAzrayaM na zobhante paNDitA vanitA latAH // 1005 // gaganaM gaganAkAraM sAgaraH sAgaropamaH / rAmarAvaNayoyuddhaM rAmarAvaNayoriva // 1.06 // kAlo vA kAraNaM vA rAjJo rAjA vA kAlakAraNam / iti te saMzayo mA bhUt rAjA kAlasya kAraNam / / 1007 // dRSTvA yatiyati sadyo vaidyo vaidya naTa nttH| yAcako yAcakaM dRSTvA zvAnavad ghughurAyate // 1008 // AzA nAma manuSyANAM kAcidAzcaryazRMkhalA / yayA baddhAH pradhAvaMti muktAstiSThaMti paMguvat // 1009 // zRgAlo'pi vane karNa zazaiH parivRto vasan / manyate siMhamAtmAnaM yAvat siMhaM na pazyati // 1.10 // namaskArasahasreSu zAkapatraM na labhyate / AzIrvAdasahasreSu romavRddhirna jAyate / / 1011 // subhASitena gItena yuvatInAM ca liilyaa| yasya na dravate cittaM sa vai mukto'thavA pazuH // 1012 / / For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (152) kSaNazaH karNazazcaiva vidyAmartha ca ciMtayet / kSaNe naSTe kuto vidyA kaNe naSTe kuto dhanam // 1013 // guroryatra parIvAdo nindA vApi pravartate / kau~ tatra pidhAtavyo gantavyaM vA tato'nyataH // 1014 // tailAdrakSejalAdrakSedrakSecchithiladhanAt / mUrkhahaste na dAtavyamevaM vadati pustakam // 1.15 // ghaTaM bhindyAt paTaM chindyAt kuryAd vA rAsabhadhvanim / yena kena prakAreNa prasiddhaH puruSo bhavet // 1016 / / zataM vihAya bhoktavyaM sahasraM snAnamAcaret / lakSaM vihAya dAtavyaM koTiM tyaktvA hariM bhajet // 1017 // jihve! pramANaM jAnIhi bhojane bhASaNe'pi ca / atibhuktiratIvoktiH sadyaH prANApahAriNI // 1018 // anukUle vidhau deyaM yata: pUrayitA prabhuH / / pratikUle vidhau deyaM yataH sarva hariSyati // 1019 / / sthAnabhraSTA na zobhante dantAH kezA nakhA narAH / iti vijJAya matimAn svasthAnaM na parityajet // 1020 // paricaritavyAH saMto yadyapi kathayaMti no sadupadezam / yAsteSAM svairakathAstA eva bhavanti zAstrANi // 1021 // yuddhaM ca prAtarutthAnaM bhojanaM saha baMdhubhiH / striyamApadgatAM rakSet catuH zikSeta kukkuTAt // 1022 // avyAkaraNamadhItaM bhinnadroNyA taraMgiNItaraNam / bheSajamapathyasahitaM trayamiMdamakRtaM varaM na kRtam // 1023 / / For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (153) hareH padAhatiH zlAghyA na zlAghyaM khararohaNam / spardhA'pi viduSA yuktA na yuktA mUrkhamitratA // 1024 // dAreSu kiMcit svajaneSu kiMcid gopyaM vayasyeSu suteSu kiMcit / yuktaM na vA yuktamidaM vicitya vaded vipazcinmahato'nurodhAt // 1025 / / paThato nAsti mUrkhatvaM japato nAsti pAtakam / mauninaH kalaho nAsti na bhayaM cAsti jAgrataH // 1026 // yayoreva samaM vittaM yayoreva samaM kulam / tayomaitrI vivAhazca na tu puSTavipuSTayoH // 1027 / / zanaiH panthAH zanaiH kanthAH zanaiH prvtmstke| zanairvidyA zanairvittaM paJcaitAni zanaiH zanaiH // 1028 // ekastapo dviradhyAyI vimirgItaM catuH patham / sapta pazca kRSINAM ca saMgrAmo bahubhirjanaiH // 1026 / / zrutivibhinnA smRtayazca bhinnA naiko muniryasya vaco'pramANam / dharmasya tavaM nihitaM guhAyAM mahAjano yena gataH sa panthAH // 1030 // anyaiH sAkaM virodhena vayaM paJcottaraM zatam / parasparavirodhena vayaM paJca ca te zatam // 1031 / / bharAvapyucitaM kAryamAtithyaM gRhamAgate / chattuH pArzvagatAM chAyAM nopasaMharate drumaH // 1032 // For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAvajIvaM sukhaM jIved RNaM kRtvA ghRtaM pibet / bhasmIbhUtasya dehasya punarAgamanaM kutaH ? // 1033 / / satyaM brUyAt priyaM brUyAnna brUyAt satyamapriyam / / priyaM ca nAnRtaM brUyAd eSa dharmaH sanAtanaH // 1034 / / malAtaM tindukasyeva muhUrtamapi hi jala / mA tuSAgnirivAnarcidhUmAyasva jijIviSuH // 1035 // nirvano badhyate vyAghro niyAghraM chidyate vanam / tasmAd vyAghro vanaM rakSed vanaM vyAghraM ca pAlayet // 1036 // prathame nArjitA vidyA dvitIye nArjitaM dhanam / tRtIye na tapastaptaM caturthe kiM kariSyasi ? // 1037 / / kanyA varayate rUpaM mAtA vittaM pitA zrutam / bAndhavAH kulamicchanti miSTAnnamitare janAH // 1038 // kamalA kamale zete hariH zete mahodadhau / haro himAlaye zete manye matkuNazaGkayA // 1039 / / bhasmAkaM badarIcakraM yuSmAkaM badarItaruH / / bAdarAyaNasaMbandhAt yUyaM yUyaM vayaM vayam // 1040 // na sthAtavyaM na gantavyaM kSaNamapyadhamaiH saha / payo'pi zauNDinIhaste madirAM manyate janaH // 1041 // itarapApaphalAni yathecchayA, vitara tAni sahe caturAnana / arasikeSu kavitvanivedanaM zirasi mA likha mA likha mA likha // 1042 // For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 155 ) durjana dUSitamanasAM puMsAM sujane'pi nAsti vizvAsaH / pANau pAyasadagdhe takraM phUtkRtya bAlakaH pivati // 1043 // atiparicayAdavajJA saMtatagamanAdanAdaro bhavati / malaye bhillapurandhrI candanatarukASThamindhanaM kurute // / 1044 // asAre khalu saMsAre sAraM zvazuramaMdiram / haro himAlaye zete hariH zete mahodadhau agastitunyAca ghRtAbdhizoSaNe bholitulyA vaTakAdribhedane / zAkAvalIkAnanavahnirUpAH ta eva bhaTTA itare bhaTAzva / / 1045 // / / 1046 / / bho bhAdrapakSa sakaladvijakalpavRkSa, kvAsmAn vihAya gatavAnasi dehi vAcam / DiNDIrapiNDaparipANDuravarNa bhAjAM, lAbhaH kathaM tvayi gate ghRtapAya sAnAm 1 // 1047 // For Private And Personal Use Only iha turagazataiH prayAntu mUrkhAH, dhanarahitA vibudhAH prayAntu padbhyAm / girizikharagatApi kAka paMktiH // / 1048 // pulinagatairna samatvameti haMsaiH pIto'gastyena tAtazcaraNatalahato vallabho'nyaMna roSAd, zrAvAnyAd vipravarSaiH svavadanavivare dhAritA vairiNI me / gehUM meM chedayanti pratidivasamumAkAnta pUjAnimittaM, tasmAt khinnA sadAhaM dvijakulasadanaM nAtha nityaM tyajAmi || Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (156) hastamuttipya yAto'si balAt kRSNa kimadbhutam ? hRdayAd yadi niryAsi pauruSaM gaNayAmi te // 1050 // bhakAro kuMbhakarNe'sti bhakAro'sti vibhISaNe / tayojyeSThe kulazreSThe bhakAraH kiM na vartate // 1051 // kvacid vINAvAdyaM kvacidapi ca hAheti ruditam kvacid vidvadgoSThI kacipi surAmattakalahaH / kvacid ramyA rAmAH kvacidapi galatkuSThavapuSo na jAne saMsAraH kimamRtamayaH kiM viSamayaH ? // 1052 // kAka mAhvayate kAkAn yAcako na tu yAcakAn / kAkayAcakayormadhye varaM kAko na yAcakaH // 1053 / / hastI sthUlatanuH sa cAGkuzavazaH kiM hastimAtro'Gkazo vajreNAbhihatAH patanti girayaH kiM zailamAtraH paviH / dIpa prajvalite vinazyati tamaH kiM dIpamAtraM tamaH tejo yasya virAjate sa balavAn sthUleSu kA prtyyH||1054|| kacid bhUmau zayyA kvacidapi ca paryazayanam kvacicchAkhAhArI kvacidapi ca shaalyodnruuciH| kacit kanthAdhArI kvacidapi ca divyAmbaradharo manasvI kAryArthI na gaNayati duHkhaM na ca sukham // 105 // adyApi durnivAraM stutikanyA vahati kaumAram / sadbhyo na rocate sA'saMto'pyasyai na rocante // 1056 // vAGmAdhuryAnAnyadasti priyatvaM vApAruSyAccopakAro'pi naSTaH / For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (157) kiM tadvyaM kokilenopanItaM ___ko vA loke gardabhasyAparAdhaH // 1057 // UrNA naiSa bibharti naiSa viSayo dohasya vAhasya vA, tRptirnAsya mahodarasya bahubhirghAsaiH palAlairapi / hA kaSTaM kathamasya pRSThazikhare goNI samAropyate, ko gRhNAti kapardakairimamiti grAmyairgajo hAsyate // 1058 // dhanAni bhUmau pazavazca goSThe ___bhAryA gRhadvAri janaH zmazAne / dehazcitAyAM paralokamArge karmAnugo gacchati jIva ekaH // 1754 / / nirvANadIpe kimu tailadAnaM caure gate vA kimu sAvadhAnam / vayogate kiM vanitAvilAsaH payogate kiM khalu setubandhaH // 1060 // iyaM suMdarI mastakanyastakuMbhA kusuMbhAruNaM cAru celaM vasAnA / samastasya lokasya cetaHpravRtti gRhItvA ghaTe nyasya yAtIva bhAti // 1061 // samatvAkAMkSiNI bhAryA vivAde jyUrarA'bhavat / stanyArthe bAlako gehe roti nAtho'pyanAthavat // 1062 // cAMcalyamuccaiHzravasasturaMgAt, kauTilyamidorviSato vimohaH / ... For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (158) iti zriyA'zikSi sahodarebhyo, __ na vemi kasmAd guNavadvirodhaH // 1063 // mAndhAtA sa mahIpatiH kRtayugAlaMkArabhUto gataH seturyena mahodadhau viracitaH kAsau dazAsyAMtakA ? / anye cApi yudhiSThiraprabhRtayo yAtA divaM bhUpate ! naikenApi samaM gatA vasumatI nUnaM tvayA yAsyati // 1064 // ekena tiSThatA'dhastAdanyenopari tisstthtaa| dAtRyAcakayormedaH karAbhyAmeva sUcitaH // 106 // ayazcaNakacarvaNaM phaNiphaNAmaNeH karSaNam, kareNa karitolanaM jalanidheH padA laMghanam / prasuptaharibodhanaM nizitakhaGgasaMsparzanam / __ kadAcidapi saMbhavetra kRpaNasya vittArjanam // 1066 // grAsodalitasikthasya kA hAniH kariNo bhavet / pipIlikA tu tenaiva sakuTuMbA'pi jIvati // 1067 // alaMkaroti hi jarA rAjAmAtyabhiSagyatIn / viDaMbayati paNyastrImallagAyakasevakAn // 1068 // dUrasthAH parvatA ramyA vezyA ca mukhamaMDane / yuddhasya vArtA ramyA ca trINi ramyANi dUrataH // 1069 // amitaguNo'pi padArtho doSeNaikena nindito bhavati / / sakalarasAyanamahito gandhenogreNa lazuna iva // 1070 // kavayaH parituSyanti netare kaviyaktibhiH / / na jhapAravat kRpA vardhante vidhukAntibhiH // 1071 / / For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (159 ) tattvaM kimapi kAvyAnAM jAnAti viralo bhuvi / mArmikaH ko marandAnAmantareNa madhuvratam // 1072 // zilA bAlA jAtA caraNarajasA yatkulazizoH sa evAyaM sUryaH sapadi nijapAdaigirizilAm / spRzan bhUyo bhUyo na khalu kurute kAmapi vadhUm kule kazcid dhanyaH prabhavati naraH zlAdhyamahimA ||1073 // tRNAdapi laghustUlastUlAdapi ca yAcakaH / vAyunA kiM na nIto'sau mAmevaM prArthayediti // 1074 // paGgo vanyastvamasi na gRhaM yAsi yo'rthI pareSAM dhanyo'ndha tvaM dhanamadavatAM nekSase yanmukhAni / zlAghyo mUka tvamapi kRpaNaM stauSi nArthAzayA ya: stotavyastvaM badhira na giraM yaH khalAnAM zRNoSi // 107 // varameko guNI putro na ca mUrkhazatAnyapi / ekazcandrastamo hanti na ca tArAgaNo'pi ca // 1076 / / zayyA vastraM candanaM cAru hAsyaM vINA vANI sundarI yA ca naarii| na bhrAjante nutpipAsAturANAM sarvArambhAstaNDulaprasthamUlAH // 1077 // bhAdau rAmatapovanAdigamanaM mAyAmRgonmAthanaM, vaidehIharaNaM jaTAyumaraNaM sugrIvasaMbhASaNam / vAlivyAhananaM samudrataraNaM laMkApurIdAhanam pabhAd rAvaNakuMbhakarNahananaM etaddhi rAmAyaNam // 1078 // For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 160) ucairadhyayanaM purAtanakathA strIbhiH sahAlApanam tAsAmarthakalAlanaM patinutistatpAkamithyAstutiH / Adezasya karAvalambanavidhiH pANDityalekhakriyA horAgAruDamaMtrataMtrakavidhIbhikSArguNA dvAdaza // 1079 // jaTA neyaM veNIkRtakacakalApo na garalam gale kastUrIyaM zirasi zazilekhA na kusumam / iyaM bhUtirnAGge priyavirahajanmA dhavalimA purArAtibhrAntyA kusumazara kiM mAM praharasi ? // 1080 // dvAvimau puruSau loke sUryamaNDalabhedinau / parivAD yogayuktazca raNe cAbhimukho hataH // 1081 // cate prahArA nipatantyamIkSNaM dhanakSaye vardhati jATharAgniH / Apatsu vairANi samudbhavanti chidreSvanarthA bahulIbhavanti // 1082 // abhUt prAcI piGgA rasapatiriva prAzya kanakam gatacchAyazcandro budhajana iva grAmyasadasi / kSaNAt kSINAstArA nRpataya ivAnudyamaparA na dIpA rAjante draviNarahitAnAmiva guNAH // 10.3 // saumitrirvadati vibhISaNAya laMkA dehi tvaM bhuvanapate vinaiva kozam / etasmin raghupatirAha vAkyametad vikrIte kariNi kimaMkuze vivAdaH // 1084 // For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 161 ) AnandatAMDavapure draviDasya gehe citraM vasiSThavanitAsamamAjyapAtram / vidyullateva parinRtyati tatra dava dhArAM vilokayati yogabalena siddhaH / / 1085 / / nAhaM jAnAmi keyUre nAhaM jAmAmi kuNDale / nUpure tvabhijAnAmi nityaM pAdAbhivandanAt / / 1086 // asya mUrkhasya yAgasya dakSiNA mahipazitam / svayArdhaM ca mayArdhaM ca vighnaM mA kuru paNDita ! || 1087 // yadi nAma daivagatyA, jagadasarojaM kadAcidapi jAtam / vakaranikaraM vikirati, tat kiM kRkavAkuriva haMsaH || 1088 // khileSu vihaGgeSu hanta svacchandacAriSu / zuka paJjarabandhaste madhurANAM girAM phalam / svastyastu vidrumavanAya namo maNibhyaH kalyANinI bhavatu mauktikazuktimAlA / prAptaM mayA sakalameva phalaM payodhe / / 1189 / / yaddAruNairjalacarairna vidArito'smi kumudavana mapani zrImadambhojakhaNDaM tyajati mudamulUkaH prItimAMzcakravAkaH / udayamahimarazmiryAti zItAMzurastaM itavidhilasitAnAM hI vicitro vipAkaH markaTasya surApAnaM tasya vRzcikadaMzanam ! tanmadhye bhUtasaMcAro yadvA tadvA bhaviSyati 1.1 For Private And Personal Use Only // 1090 // // 1061 // // 1062|| Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 162) mArge mArge nirmalaM brahmavRndaM ___vRnde vRnde tattvacintAnuvAdaH / vAde vAde jAyate tatvabodho bodhe bodhe bhAsate candracUDaH // 1093 / / cikIrSite karmaNi cakrapANe pekSate tatra sahAyasaMpat / pAzcAlajAyAH paTasaMvidhAne ___ madhyesamaM yatra turI na vemA // 1064 // puSpeSu campA nagarISu laGkA nadISu gaGgA ca nRpeSu rAmaH / yoSitsu raMbhA puruSeSu viSNuH kAvyeSu mAghaH kavikAlidAsaH // 1095 // gatAste divasA rAjan devAH sevAnuvartinaH / dazAnana dazAM pazya taranti dRSado'mbhasi // 1096 / / agratazcaturo vedAH pRSThataH sazaraM dhnuH|| idaM brAhmamidaM kSAtraM zApAdapi zarAdapi // 1097 // arthasya puruSo dAso dAsastvartho na kasyacit / iti satyaM mahArAja baddho'smyarthena kauravaiH // 1098 / / na tena sthaviro bhavati yenAsya palitaM ziraH / bAlo'pi yaH prajAnAti taM devAH sthaviraM viduH||1196|| bhAraM sa vahate tasya granthasyArtha na vetti yH| yastu granthArthatattvajJo nAsya granthAgamo vRthA // 1100 // For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 163 ) tadvai dhanusta iSavaH sa ratho hayAste soshaM rathI nRpatayo yata Anamanti / sarva kSaNena tadabhUdasadIzariktam // 1103 // bhasman hutaM kujhkarAddhamivosamRSyAm // 1101 // strINAM sparzAt priyaMgurvikasati bakulaH sIdhugaNDUSa se kAt pAdAghAtAdazokastilakakuravako vIkSaNAliMganAbhyAm / mandAro narmavAkyAt padumRduhasanAJcampako vaktravAtAt cUto gItAnnamerurvikasati ca puro nartanAt karNikAraH / / 8102 tamAkhupatraM rAjendra bhaja bhAjJAnadAyakam / tamAkhupatraM rAjendra bhaja mAjJAnadAyakam rAmo rAjamaNiH sadA vijayate rAmaM ramezaM bhaje rAmeNAbhihatA nizAcaracamU rAmAya tasmai namaH | rAmAnnAsti parAyaNaM parataraM rAmasya dAso'smyaham rAme cittalayaH sadA bhavatu me bho rAma mAmuddhara / / 1104 / / sItAcintAkule rAme nidrA niragamad ruSA / kathamekAkinaM jahyAm, ityevaM na jahA~ nizA / / 1105 / / kaH kau ke kaM kau kAnU, isati hasato isanti tanvaMgyAH / dRSTvA pallavamadharo, pANI padme ca korakAn dantAH // 1106 / / karNamakaroccheSaM vidhirbrahmAMDa bhaMgadhIH / zrutvA rAmakathAM ramyAM ziraH kasya na kampate / / 1107 // saraso viparItazcet sarasatvaM na muMcati / sAkSarA viparItAced rAcasA eva kevalam For Private And Personal Use Only // 1108 // Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (164) maukharya lAghavakara maunamunnatikArakam / mukharaM nUpuraM pAde kaMThe hAro virAjate // 1109 // yo vartate zucitvena sa vaizvAnara ucyate / yo vartate'zucitvena sa vai zrA nara ucyate // 1110 / / rAjaMstvatkIrticandreNa tithayaH paurNimAH kRtaaH| madgehAnna bahiryAti tithirekAdazI bhayAt // 1111 / / yadi vA yAta goviMdo mathurAtaH punaH sakhi / rAdhAyA nayanadvaMde rAdhAnAmaviparyayaH // 1112 // nidrApriyo yaH khalu kuMbhakarNo hataH samIke sa raghUttamena / vaidhavyamApadyata tasya kAntA zrotuM samAyAti kathAM purANam // 1113 / / na saMdhyAM saMdhatte niyamitanimAjAna kurute na vA mauJjIbandhaM kalayati na vA saunatavidhim / na rojAM jAnIte vratamapi hare va kurute na kAzI makA vA ziva ziva na hiMdune yvnH||1114 khadyoto dyotate tAvadyAvannodayate shshii|| udite tu sahasrAMzau na khadyoto na caMdramAH // 1115 // sahasA vidadhIta na kriyA-mavivekaH paramApadAM padam / vRNute hi vimRzyakAriNaM, guNalubdhAH svayameva sNpdH||1116 sukhaM hi duHkhAnyanubhUya zomate, ghanAndhakAreSvi dIpadarzanam / sukhAcca yo yAti naro daridratA, dhRtaH zarIreNa mRtaHsa jIvati For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (165) vAhane ye guNAH proktAste guNAH kaTibaMdhane nivAte ye guNAH proktAste guNAH karNabaMdhane / laMghane ye guNAH proktAste guNA laghubhojane vyAyAme ye guNAH proktAste guNA prANadhAraNe // 1118 // dhanuSi dhanurAkAraH makare kuNddlaakRtiH| kuMbhe zItamazItaM vA mIne zItanivAraNam // 1116 // maJjanti munayaH sarve tvamekaH kiM na majasi / aMbe tvadarzanAd muktiH na jAne snAnajaM phalam // 1120 // vidyA mitraM pravAseSu bhAryA mitraM gRheSu ca / nyAdhitasyauSadhaM mitraM dharmo mitraM mRtasya ca guNo bhUSayate rUpaM zIlaM bhUSayate kulam / zAntibhUSayate vidyAM dAnaM bhUSayate dhanam // 1122 / / atidAnAd balibaddho hyatidada suyodhanaH vinaSTo rAvaNo lobhAdati sarvatra varjayet // 1123 // vRthA vRSTiH samudreSu vRthA tRptasya bhojanam / vRthA dAnaM samarthebhyo vRthA dIpo divA'pi ca // 1124 // zobhate vidyayA vipraH kSatriyo vijayena vai / arthaH pAtre pradAnena lajjayA ca kulAGganA // 1125 // sauvarNAni sarojAni nirmAtuM santi zilpinaH / / tatra saurabhanirmANe caturazcaturAnanaH // 1126 // pradoSe dIpakazcandraH prabhAte dIpako raviH trailokye dIpako dharmaH suputraH kuladIpakaH // 1127 // For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hastasya bhUSaNaM dAnaM satyaM kaNThasya bhUSaNam / zrotrasya bhUSaNaM zAstraM bhUSaNaiH kiM prayojanam // 1128 / / narasyAbharaNaM rUpaM rUpasyAbharaNaM gunnH| guNasyAbharaNaM jJAnaM jJAnasyAbharaNaM kSamA // 1129 / / prAtmano mukhadoSeNa badhyante zukasArikAH / bakAstu naiva badhyante maunaM sarvArthasAdhanam // 1130 // maho durjanasaMsargAnmAnahAniH pade pade / pAvako lohasaGgena mudgarairabhihanyate // 1131 / / eko'pi guNavAn putro nirguNaiH kiM zatairapi / ekazcandro jagannetraM nakSatraiH kiM prayojanam // 1132 / / duSTA bhAryA zaThaM mitraM bhRtyazcottaradAyakaH / sasarpa ca gRhe vAso mRtyureva na saMzayaH // 1133 anadAnaM mahAdAnaM vidyAdAnaM mahattaram / annana kSaNikA tRptiryAdajIvaM tu vidyayA // 1134 // kavayaH kiM na pazyanti kiM na khAdanti vAyasAH madyapAH kiM na jalpanti kiM na kurvanti durjnaaH||1135|| janitA copanetA ca vidyAyAzca pradAyakaH / annadAtA bhayatrAtA paJcaite pitaraH smRtAH // 1136 / / pAdapAnAM bhayaM vAtAt padmAnAM zizirAd bhayam / parvatAnAM bhayaM vajrAt sAdhUnAM durjanAd bhayam // 1137 / / udyogaH khalu kartavyaH phalaM mArjAravad bhavet / janmaprabhRti gaunAsti payaH pibati nityazaH // 1138 // For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 167) udyamena hi sidhyanti kAryANi na manorathaiH / na hi suptasya siMhasya pravizanti mukhe mRgAH // 1139 / / daridro'pi naro nUnaM tamA naiva muzcati / nivArito'pi mArjArastamA naiva muJcati // 1140 // dhIrANAM bhUSaNaM vidyA mantriNAM bhUSaNaM nRpaH bhUSaNaM ca nayo rAjJAM zIlaM sarvasya bhUSaNam // 1141 / / paNDite hi guNAH sarve mUrkhe doSAzca kevalam / tasmAnmUrkhasahasrebhyaH prAjJa eko viziSyate // 1142 // upadezo hi mUrkhANAM prakopAya na zAntaye / payaHpAnaM bhujaGgAnAM kevalaM viSavardhanam // 1143 // vitte tyAgaH kSamA zaktau duHkhe dainvavihInatA / nirdambhatA sadAcAre svabhAvo'yaM mahAtmanAm // 1144 // sarpadurjanayormadhye varaM sarpo na durjanaH / sarpo dazati kAlena durjanastu pade pade // 1145 // khalaH karoti durvRttaM nUnaM phalati sAdhuSu / dazAnano'harat sItA bandhaM prApto mahodadhiH // 1146 // yathA''miSaM jale matsyairbhakSyate zvApadaiH sthale / AkAze vihagaizcaiva tathA sarvatra vittavAn // 1147 // jAyate narakaH pApAt pApaM dAridyasambhavam / dAridyamapradAnena tasmAd dAnaparo bhava // 1148 // dAridrAn bhara kaunteya mA yaccha prabhave dhanam / vyAdhitasyauSadhaM pathyaM nIrujasya kimauSadhaiH // 1146 / / For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (168) mAtaraM pitaraM putraM bhrAtaraM bAndhavAnapi / lobhAviSTo naro hanti svAminaM vA suhRttamam // 1150 // nirviSeNApi sarpaNa kartavyA mahatI phaTA / viSaM bhavatu vA mA vA phaTATopo bhayaGkaraH // 1151 // naSTaM naiva mRtaM caiva nAnuzocanti paNDitAH / paNDitAnAM jaDAnAM ca vizeSo'yamataH smRtaH // 1152 // dhanikaH zrotriyo rAjA nadI vaidyastathaiva ca / / paJca yatra na vidyante mA tatra divasaM vasa // 1153 // RNazeSo'gnizaSazca zatruzeSastathaiva ca / punaH punaH pravartante tasmAcheSaM vinAzaya // 1154 // sarvanAze samutpanne hyadha tyajati pnndditH|| ardhena kurute kArya sarvanAzaH suduHsahaH // 1155 // SaD doSAH puruSeNeha hAtavyA bhUtimicchatA / nidrA tandrA bhayaM krodha bAlasyaM dIrghasUtratA // 1156 // vidyA vinayopetA, harati na cetAMsi kasya manujasya / kAzcanamaNisaMyogo, no janayati kasyalocanAnandam / / 1157 icchati zatI sahasraM, sasahasraH koTimIhate kartum / koTiyuto'pi nRpatvaM, nRpo'pi bata cakravartitvam / / 1158 // aGga galitaM palitaM muNDa dazanavihInaM jAtaM tuNDam / vRddho yAti gRhItvA daNDa tadapi na muJcatyAzApiNDam // 1156 // For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 169) videzeSu dhanaM vidyA vyasaneSu dhanaM mtiH| paraloke dhanaM dharmaH zIlaM sarvatra vai dhanam // 1160 // lobhAt krodhaH prabhavati lobhAt kAmaH prajAyate / lobhAnmohazca nAzazca lobhaH pApasya kAraNam // 1161 // kSamA balamazaktAnAM zaktAnAM bhUSaNaM kSamA / kSamayA jIyate lokaH kSamayA kiM na siddhyati // 1162 // durbalasya balaM rAjA bAlAnAM rodanaM balam / balaM mUrkhasya maunitvaM caurANAmanRtaM balam // 1163 / / upakAraH paro dharmaH parArthakarma naipuNam / pAtradAnaM paraM saukhyaM paro mokSo vitRSNatA // 1164 // durmantrI rAjyanAzAya grAmanAzAya kuJjaraH / zyAlako gRhanAzAya sarvanAzAya durjanaH // 1165 // udAramya tRNaM vittaM zUrasya maraNaM tRNam / viraktasya tRNaM bhAryA niHspRhasya tRNaM jagat // 1166 / / jananI janmabhUmizca jAhnavI ca janArdanaH / janakaH paJcamazcaiva jakArAH paJca durlabhAH // 1167 // satyena dhAryate pRthvI satyena tapate raviH / / satyena vahate vAyuH satyaM sarvasya kAraNam // 1168 // kiM kulena vizAlena zIlamevAtra kAraNam / kRmayaH kiM na jAyante kusumeSu sugandhiSu // 1169 // kusthAnasya pravezena guNavAnapi pIDyate / vaizvAnaro'pi lohastho'yaskArairabhihanyate // 1170 / / For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 170 ) sAdhUnAM darzanaM puNyaM tIrthabhUtA hi sAdhavaH / tIrtha phalati kAlena sadyaH sAdhusamAgamaH // 1171 // zucitvaM tyAgitA zaurya samatvaM sukhaduHkhayo / dAkSiNyaM cAnuraktizca satyatA ca suhRdguNAH // 1172 // ekena zuSkavRkSaNa dahyamAnena vahninA / dahyate kAnanaM sarva duSputreNa kulaM tathA // 1173 // nAsti kSudhAsamaM duHkhaM kSudhA prANApahAriNI / nAstyAhArasamaM saukhyamAhAraH prANarakSakaH // 1174 // madyapasya kutaH satyaM dayA mAMsAzinaH kutaH / alasasya kuto vidyA nirdhanasya kutaH sukham // 1175 // sANAM ca khalAnAM ca paradravyApahAriNAm / manorathA na sidhyanti tenedaM vartate jagat // 1176 // nAsti vidyAsamaM netraM nAsti satyasamaM tapaH / nAsti lobhasamaM duHkhaM nAsti tyAgasamaM sukham // 1177 // paNDite caiva murkhe ca balavatyavale'pi ca / sadhane nirdhane caiva mRtyoH sarvatra tulyatA // 1178 // mAtRvat paradAreSu paradravyeSu loSThavat / mAtmavat sarvabhUteSu yaH pazyati sa paNDitaH // 1176 // rAjapatnI guroH patnI bhrAtRpatnI tathaiva ca / patnImAtA svamAtA ca paJcaitA mAtaraH smRtAH // 1180 // jJAtibhirmajyate naiva caureNApi na nIyate / dAnena na cayaM yAti vidyAratnaM mahAdhanam // 1181 // For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (171) pipIlikArjitaM dhAnyaM makSikAsazcitaM madhu / lubdhena sazcitaM dravyaM samUlaM vai vinazyati // 1182 // vivekaH saha sampayA vinayo vidyayA saha / prabhutvaM prazrayopetaM cihnametanmahAtmanAm // 1183 // sarpaH krUraH khalaH krUraH sAt krUrataraH khalaH / mantreNa sAntvyate sarpaH khalastu na kathaMcana // 1184 // priyavAkyapradAnena sarve tuSyanti jntvH| tasmAt tadeva vaktavyaM vacane kiM daridratA // 1185 // gauravaM prApyate dAnAna tu vittasya saJcayAt / sthitiruccaiH payodAnAM payodhInAmadhaH sthitiH // 1186 // gItazAstravinodena kAlo gacchati dhImatAm / vyasanena tu mUrkhANAM nidrayA kalahena vA // 1187 / / yasmin deze na sammAno na prItirna ca bAndhavAH / na ca vidyAgamaH zakyo mA tatra divasaM vasa // 1188 / / atisaJcayakartRNAM vittamanyasya hetave / bhanyaiH saJcIyate yatnAdanyaizca madhu pIyate // 1189 // cyutA dantAH sitA kezA dRSTirodhaH pade pde| kSINaM jIrNa mimaM dehaM tRSNA nUnaM na muJcati // 1190 // guNavajanasamparkAd yAti nIco'pi gauravam / puSpANAmanuSaGgeNa sUtraM zirasi dhAryate // 1191 // guNAH sarvatra pUjyante pitRvaMzo nirarthakaH / / vAsudevaM namasyanti vasudevaM na mAnavAH // 1192 // For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (172) udyamaH sAhasaM dhairya buddhiH zaktiH praakrmH| etAni yatra vartante tatra devaH prasIdati // 1193 // ArogyaM vidvattA, sajjanamaitrI mahAkule janma / svAdhInatA narANAM, mahadaizvarya vinApyarthaiH // 1194 // guNI guNaM vetti ja vetti nirguNo balI balaM vetti na vetti nirblH| piko vasantasya guNaM na vAyasaH karI ca siMhasya balaM na mUSakaH // 1195 // satyaM tapo jJAnamahiMsatAM ca vRddhapraNAmaM ca suzIlatAM ca / etAni yo dhArayate sa vidvAn __ na kevalaM vedavideva vidvAn // 1166 / / paropakArAya phalanti vRkSAH paropakArAya vahanti nadyaH / paropakArAya duhanti gAvaH paropakArArthamidaM zarIram // 1197 // pustakaM yena nAdhItaM nAdhItaM gurusanidhau / sabhAyAM zobhate naiva haMsamadhye bako yathA // 1198 // sa jIvati guNA yasya dharmo yasya sa jIvati / guNadharmavihIno yo niSphalaM tasya jIvitam // 1199 // cANDAlazca daridrazca janAvetau samAviha / cANDAlasya na gRhNanti daridro na prayacchati // 1200 // For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 273 ) / / 1201 / / // 1204 // tIkSNadhAreNa khaGgena varaM jihvA dvidhA kRtA / na tu mAnaM parityajya dehi dehIti bhASaNam upakartu yathA svalpaH samartho na tathA mahAn / prAyaH kUpastRSAM inti na kadApi tu vAridhiH // 1202 // sukhArthI ca tyajed vidyAM vidyArthI ca tyajet sukham / sukhArthinaH kuto vidyA kuto vidyArthinaH sukham // 1203 // zrAtmArthaM jIvaloke'smin ko na jIvati mAnavaH / paraM paropakArArtha yo jIvati sa jIvati bahUnAmanpasArANAM samavAyo duratyayaH / tRNairvidhIyate rajjurbadhyante dantinastayA mahAjanasya saMsargaH kasya nonnatikArakaH / padmapatrasthitaM vAri dhatte muktAphalazriyam kAcaH kAJcanasaMsargAd dhatte mArakatIM cutim / tathA saGgena viduSAM mUrkho yAti pravINatAm niSNAto'pi hi vedAnte sAdhutvaM yAti no khalaH / ciraM jalanidhau magno mainAka iva mArdavam pratyahaM pratyavekSeta narazcaritamAtmanaH / kiM nu me pazubhistulyaM kiM nu satpuruSairiti cintanIyA hi vipadAmAdAveva pratikriyAH / na kUpakhananaM yuktaM pradIpte vahninA gRhe / / 1206 // / / 1207 / / // / 1208 // / / 1209 // // / 1210 / / 1 ' puruSaH ' iti zeSaH / For Private And Personal Use Only / / 1205 / / Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (174) marthanAzaM manastApaM gRhe duzcaritAni ca / vacanaM cApamAnaM ca matimAn na prakAzayet // 1211 // sadbhireva sahAsIta sadbhiH kurvIta saGgatim / sadbhirvivAdaM maitrI ca nAsadbhiH kiJcidAcaret // 1212 / / jAnanti pazavo gandhAd vedAjAnanti pnndditaaH| carairjAnanti rAjAno netrAbhyAmitare janAH // 1213 // sA bhAryA yA priyaM brUte sa putro nivRtiryataH / tanmitraM yatra vizvAsaH sa dezo yatra jIvyate // 1214 // dvAvimau puruSau loke na bhUto na bhaviSyataH / prArthitaM yazca kurute yazca nArthayate param // 1215 // vepathumalinaM vaktraM dInA vAg gdgdsvrH| maraNe yAni cihnAni tAni cihnAni yAcake // 1216 / / na kazcidapi jAnAti kiM kasya zvo bhaviSyati / ataH zvaHkaraNIyAni kuryAdadyaiva buddhimAn // 1217 // niHsArasya padArthasya prAyeNADambaro mahAn / na suvarNAd dhvanistAdRg yAdRk kAMsyAt prajAyate // 1218 / / sA zrIryA na madaM kuryAt tanmitraM yat sadA samam / sa sukhI yo vitRSNazca sa naro yo jitendriyaH // 1216 // guruzuzrUSayA vidyA prApyate draviNena vA / athavA vidyayA vidyA na dRSTaM sAdhanAntaram // 1220 // yAvat svastho hyasau deho yAvanmRtyuzca dUrataH / tAvadAtmahitaM kuryAH prANAnte kiM kariSyasi // 1221 // For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 175 ) kotibhAraH samarthAnAM kiM dUraM vyavasAyinAm / ko videzaH savidyAnAM kaH paraH priyavAdinAm // 1222 // sthAna eva niyojyante bhRtyAzcAbharaNAni ca / na hi cUDAmaNiH pAde nU puraM mUni dhAryate // 1223 // na yasya ceSTitaM vidyAnna kulaM na parAkramam / vizvasyAt tatra na prAjJo yadIccheccheya AtmanaH // 1224 // sadbhiH sambodhyamAno'pi durAtmA pApapUruSaH / ghRSyamANa ivAGgAro nirmalatvaM na gacchati // 1225 // guNAnAmantaraM prAyastajjho jAnAti netrH| mAlatImallikAmodaM ghrANaM vetti na locanam // 1226 // sadvidyA yadi kA cintA varAkodarapUraNe / zuko'pyazanamAmoti rAma rAmeti vai bruvan // 1227 // viduSAM vadanAd bAcaH sahasA yAnti no bahiH / yAtAzcenna parAzcanti dviradAnAM radA iva // 1228 // udaye savitA rakto raktazcAstamane tathA / / sampattau ca vipattau ca mahatAmekarUpatA // 1229 // zloko vai zlokatAM yAti yatra tiSThanti sAdhavaH / lakAro lupyate tatra yatra tiSThantyasAdhavaH // 1230 / / sajanA eva sAdhUnAM prathayanti guNotkaram / puSpANAM sauramaM prAyastanute dikSu mArutaH // 1231 // 1 tatra zoko bhavati, ityarthaH For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 176 ) yathA gajapatiH zrAntazvAyArthI vRkSamAzritaH vizramya taM drumaM hanti tathA nIcaH svamAzrayam // 1232 / / yudhyante pakSipazavaH paThanti shuksaarikaaH| dAtuM zaknoti yo vittaM sa zUraH sa ca pnndditH||1233 / / yudhiSThiro yakSa prati brUtepaJcame'hani vA SaSThe zAkaM pacati yo gRham / anRNI cApravAsI ca sa vAricara modate // 1334 / / ekacakro ratho yantA vikalo viSamA hyaaH| AkrAmatyeva tejasvI tathApyarko nabhastalam // 1235 / / guNagauravamAyAti na mahatyA'pi sampadA / pUrNendurna tathA vanyo niSkalaGko yathA kRzaH // 1236 // prabhubhiH pUjyate loke kalaiva na kulInatA / kalAvAn dhAryate mUrdhni satsu deveSu zambhunA // 1237 / / azvamedhasahasraM ca satyaM ca tulayA dhRtam / azvamedhasahasrAd hi satyameva viziSyate // 1238 // kiM kulenopadiSTenaM zIlamevAtra kAraNam / bhavanti sutarA sphItAH sukSetre kaNTakidrumAH // 1239 / / pradrohaH sarvabhUteSu karmaNA manasA girA / anugrahazva dAnaM ca zIlametad vidurbudhAH // 1240 // 1 he yakSa / 2 . kiM kulasya kathanena' ityarthaH / For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 12 ( 177 ) // 1241 // // / 1242 // // / 1243 // paroce hanti yata kArya pratyace bhASate priyam / varjayet tAdRzaM mitraM viSakumbhaM payomukham pibanti madhu padyeSu bhRGgAH kesaradhUsarAH / haMsAH zaivAlamaznanti dhig daivamasamaJjasam sevayA dhanamicchadbhiH sevakaiH pazya kiM kRtam / svAtantryaM yaccharIrasya mUDhaistadapi hAritam yatha saJcarate dezAn sevate yazca paNDitAn / tasya vistAritA buddhistailabindurivAmbhasi chinno'pi rohati taru- candraH cINo'pi vardhate loke / iti vimRzantaH santaH, santapyante na loke'smin // 1245 // ratnAkaraH kiM kurute svaratnairvindhyAcalaH kiM karibhiH karoti / zrIkhaNDavRkSairmalayAcalaH kiM, paropakArAya satAM vibhUtayaH / 46 cAraM jalaM vArimucaH pibanti tadeva kRtvA madhuraM vamanti / santastathA durjanadurvacAMsi // 1244 // zrutvA hi sUktAni sadA vadanti yAcanA hi puruSasya mahattvaM, nAzayatyakhilameva tathAhi / Acharya Shri Kailassagarsuri Gyanmandir sadya eva bhagavAnapi viSNuvamano bhavati yAcitumicchan For Private And Personal Use Only // / 1247 / / / / 1248 // Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 178) pApAnivArayati yojayate hitAya, guhyAni gRhati guNAn prakaTIkaroti / ApadgataM ca na jahAti dadAti kAle, sanmitralakSaNamidaM pravadanti santaH // 1249 // mAteva rakSati piteva hite niyuGkte __ kAnteva cApi ramayatyapanIya khedam / lakSmI tanoti vitanoti ca dikSu kIrti kiM kiM na sAdhayati kalpalateva vidyA // 1250 / / vAso valkalamAstaraH kisalayAnyokastarUNAM talaM mUlAni kSataye nudho girinadItoyaM tRSAzAntaye / krIDA mugdhamRgaivayAMsi suhRdo naktaM pradIpaH zazI svAdhIne vibhave'pi hanta kRpaNA yAcanta ityadbhutam // 1251 / yo nAtmaje na ca gurau na ca bhRtyavarge dIne dayAM na kurute na ca bandhuvarge / kiM tasya jIvitaphalaM hi manuSyaloke / __kAko'pi jIvati cirAya baliM ca bhute // 1252 // hartana gocaraM yAti dattA bhavati vistRtA / kampAnte'pi na sA nazyet kimanyad vidyayA samam // 1253 kecidajJAnato naSTAH kecinnaSTAH pramAdataH / kecijjJAnAvalepena kecid duSTaizca nAzitAH // 1254 // ko na yAti vazaM loke mukhe piNDena pUritaH / mRdaGgo mukhalepena karoti madhuradhvanim // 1255 / / For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 179) durjanena samaM sakhyaM mA kuruSva kadAcana / / / 1258 / / uSNo dahati cAGgAraH zItaH kRSNAyate karam / / 1256 / / yasyArthAstasya mitrANi yasyArthAstasya bAndhavAH / yasyArthAH sa pumAMlloke yasyArthAH sa ca paNDitaH || 1257|| kRpaNena samo dAtA na bhUto na bhaviSyati / aspRzanneva vittAni yaH parebhyaH prayacchati paropakArazUnyasya dhiG manuSyasya jIvitam / jIvantu pazavo yeSAM carmA'pyupakariSyati vihAya pauruSaM yo hi daivamevAvalambate / prAsAdasiMhavat tasya mUni tiSThanti vAyasAH // 1260 / / candanaM zItalaM loke candanAdapi candramAH / sAdhusaGgatiretAbhyAM nUnaM zItatarA smRtA / / 1259 / / // 1261 // yasya mitreNa sambhASA yasya mitreNa saMsthitiH / mitreNa saha yo bhuGkte sa mataH puNyavAn budhaiH // 1262 // vANI rasavatI yasya bhAryA premavatI satI / lakSmIrdAnavatI yasya saphalaM tasya jIvitam // 1263 // // / 1264 // suhRdo jJAtayaH putrA bhrAtaraH pitarAvapi / pratikUleSu bhAgyeSu tyajanti svajanaM khalu kSamAparaM tapo nAsti na santoSAt paraM sukham / na ca lobhAt paro vyAdhirna ca dharmo dayAparaH / / 1265 // For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 180 ) tyajedekaM kulasyArthe grAmasyArthe kulaM tyajet / grAmaM janapadasyArthe hyAtmArthe ca mahIM tyajet // 1266 // // 1267 // / / 1268 / / / / 1269 / / spRzamapi gajo hanti jighrannapi bhujaGgamaH / isa mapi nRpo inti mAnayannapi durjana: calatyekena pAdena tiSThatyanyena paNDitaH / nAmIcya paraM sthAnaM pUrvamAyatanaM tyajet dvAvimau puruSau loke sukhinau na kadAcana / yazcAdhanaH kAmayate yazca kupyatyanIzvaraH vanAni daddato vahneH sakhA bhavati mArutaH / sa eva dIpanAzAya kRze kasyAsti sauhRdam // 1270 // paro'pi hitavAn bandhurbandhurapyahitaH paraH / hito dehajo vyAdhirhitamAraNyamauSadham ekasya karma saMvIkSya karotyanyo'pi garhitam / gatAnugatikA lokA na lokAstaccadarzinaH kusumAnAM yathA hRdyaM sAraM gRhNAti SaTpadaH / sAraM tathaiva gRhNAti zAstrANAM khalu paNDitaH // 1273 // manasA cintitaM kAryaM vacasA na prakAzayet / anyalakSita kAryasya yataH siddhirna jAyate pustakasthA hi yA vidyA dhanaM yad vA'nyahastagam / nopakuryAjanasyeha kAryakAle samutthite // 1271 // / / 1272 // // 1274 // / / 1275 / / For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (181 ) bhaye mahati harSe vA samprApte yo vicintayet / kRtyaM na kurute vegAnna sa santApamApnuyAt // 1276 / pApanAzAya vibudhaiH kartavyAH suhRdo'malAH / na taratyApadaM kazcid yo'tra mitravivarjitaH // 1277 // yaH pRSTvA kurute kArya praSTavyAn svAn hitAn gurun / na tasya jAyate vinaH kasmiMzcidapi karmaNi // 1278 / / durjano jIyate yuktyA vigraheNa na dhImatA / nipAtyate mahAvRkSastatsamIpakSitikSayAt // 1279 // kiM kulena vizAlena vidyAhInasya dehinaH / akulIno'pi vidyAvAn vibudhairapi pUjyate // 1280 // yathA cittaM tathA vAco yathA vAcastathA kriyaaH| citte vAci kriyAyAM ca sAdhUnAmekarUpatA // 1281 // svabhAvaM naiva muzcanti santaH saMsargato'satAm / na tyajanti rutaM maJju kAkasamparkataH pikAH // 1282 // yathA paropakAreSu nityaM jAgarti sajanaH / tathA parA'pakAreSu nityaM jAgarti durjanaH // 1283 // lobhAviSTo naro vittaM vIkSate na sa Apadam / / dugdhaM pazyati mArjAro yathA na laguDAhatim // 1284 // jAnIyAt sAre bhRtyAn bAndhavAn vyasanAgame / ApatkAleSu mitrANi bhAryA ca vibhavakSaye // 1285 // For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 182) dehIti vacanaM zrutvA dehasthAH paJca devatAH / mukhAnirgatya gacchanti zrIhIdhIdhRtikIrtayaH // 1286 / / yasya nAsti viveko vai kevalaM yo bahuzrutaH / na sa jAnAti zAstrArthAn darvI pAkarasAniva // 1287 // citAM prajvalitAM dRSTvA vaidyo' vismayamAgataH / nAhaM gato na me bhrAtA kasyedaM hastalAghavam // 1288 // nAlikerasamAnA hi dRzyante khalu snyjnaaH|| bhanye badarikAtulyA bahireva manoharAH // 1289 // tyAga eko guNaH zlAdhyaH kimanyairguNarAzimiH / tyAgAjagati pUjyante nUnaM vAridapAdapAH // 1290 / / dAnopabhogarahitA divasA yasya yAnti vai / sa lohakArabhanava zvasanapi na jIvati // 1261 // kusumastabakasyeva dve gatIha manasvinaH / / mUni vA sarvalokasya zIryate vana eva vA // 1262 // guNena spRhaNIyaH syAna rUpeNa punarjanaH / gandhahInaM na gRhNAti puSpaM kAntamapIha no // 1263 // yojanAnAM sahasraM vai zanairgacchet pipIlikA / agacchan vainateyo'pi padamekaM na gacchati // 126 // nA'satyavAdinaH sakhyaM na puNyaM na yazo bhuvi / dRzyate nApi kanyANaM kAlakUTamivAznataH // 1265 // 1 'kuvaidyaH' ityarthaH / 2 manuSyaH / For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (183) yaH svabhAvo hi yasyAsti sa nityaM durtikrmH| zvA yadi kriyate rAjA sa kiM nAznAtyupAnaham / / 1266 // na mAtari na dAreSu na sodarye na cAtmani / vizvAsastAdRzo nRNAM yAdRG mitre hitaiSiNi // 1267 // zirasA dhAryate somo nIlakaNThena sarvadA / tathApi kRzatAM yAti kaSTaH khalu parAzrayaH // 1268 // vaikamyaM dharaNIpAtamayathocitajalpanam / sannipAtasya cihnAni madyaM sarvANi darzayet // 1269 // kimatra citraM yat santaH praanugrhttpraaH| na hi svadehazaityAya jAyante candanadrumAH // 1300 // raktatvaM kamalAnAM, satpuruSANAM paropakAritvam / asatAM ca nirdayatvaM, svabhAvasiddhaM triSu tritayam // 1301 // amRtaM kirati himAMzu-viSaseva phaNI samudriti / guNameva vakti sAdhu-rdoSamasAdhuH prakAzayati // 1302 // arthI karoti dainyaM, labdhArtho garvamaparitoSaM ca / naSTadhano'sti sazokaH sukhamAste ni:spRhaH purussH||1303|| guNavantaH krizyante, prAyeNa bhavanti nirguNAH sukhinaH / bandhanamAyAnti zukA, yatheSTasaJcAriNaH kAkAH // 1304 / / na paNDitAH sAhasikA bhavanti, zrutvA'pi te santulayanti tattvam / mavAnta, For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 184 ) tattvaM samAdhAya samAcaranti, svArtha prakurvanti parasya cArtham muktAphalaiH kiM mRgapakSiNAM ca, miSTAnnapAnena ca kiM kharANAm / andhasya dIpena ca ko'sti hetu - afda aisa badhirasya cApi dAnAya lakSmIH sukRtAya vidyA cintA parabrahmavinizcayAya / paropakArAya vacAMsi yasya vandyakhilokItilakaH sa eva Acharya Shri Kailassagarsuri Gyanmandir / / 1305 / / For Private And Personal Use Only // 1306 // / / 1307 / / bhavanti namrAstaravaH phalodgamai-rnavAmbavo bhUrivilambino ghanAH / anuddhatAH satpuruSAH samRddhibhiH, svabhAva evaiSa paropakAriNAm kalpadrumaH kalpitameva sUte, gauH kAmadhuk kAmitameva dogdhi / cintAmaNizcintitameva datte, satAM tu saGgaH sakalaM prasUte jADyaM dhiyo rAta siJcati vAci satyaM mAnonnatiM dizati pApamapAkaroti / cetaH prasAdayati dikSu tanoti kIrti satsaGgatiH kathaya kiM na karoti puMsAm // 1310 // / / 1308 // / / 1306 // Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (185) citte bhrAntirjAyata madyapAnAd bhrAnte citte pApacaryAmupaiti / pApaM kRtvA durgatiM yAti mUDha__ stasmAnmadyaM naiva peyaM na peyam // 1311 // aizvaryasya vibhUSaNaM sujanatA zauryasya vAksaMyamo / jJAnasyopazamaH kulasya vinayo vittasya pAtre vyyH|| akrodhastapasaH kSamA balavatAM dharmasya nirvyAjatA / sarveSAmapi sarvakAraNamidaM zIlaM paraM bhUSaNam // 1312 // santi svAduphalA vaneSu taravaH svacchaM payo naijharaM / vAso valkalamAzrayo giriguhA zayyA latAvallarI // mAlokAya nizAsu candrakiraNAH sakhyaM kuraGgaiH saha / svAdhIne vibhave'pyaho dhanapati sevanta ityadbhutam // 1313 / / keyUrA na vibhUSayanti puruSaM hArA na candrojjvalA / na snAnaM na vilepanaM na kusumaM nAlaGkatA mUrdhajAH // vAeyekA samalaGkaroti puruSa yA saMskRtA dhAryate / kSIyante khalu bhUSaNAni satataM vAgbhUSaNaM bhUSaNam / / 1314 // brahmacArI kA kAmadeva ko upAlambhakAma ! jAnAmi te rUpaM, saGkalpAt kila jAyase / na tvAM saMkalpayiSyAmi, tato me na bhaviSyasi // 1315 // nArakIyoM ko kaisA duHkha hai ? zravaNalavanaM netroddhAraM karakramapATanaM, hRdayadahanaM nAsAcchedaM pratikSaNadAruNam / For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 186 ) // 1317 // kavidahanaM tIkSNApAta trizUla vibhedanaM, dahanavadanaiH kaGkurgheIraiH samantavibhakSaNam tIkSNairasibhirdIptaiH kuntairviSamaiH parazvadhaizvaH / parazu- trizUla - mudgara- tomara- vAsI- muSaNdIbhiH saMbhinnatAluzirasa - vinnabhujAnna karNanAsauSThAH / bhinnahRdayodarAntrA, bhinnAkSipuTAH suduHkhArttAH // 1318 // nipatanta utpatanto, viceSTamAnA mahItale dInAH / nekSante trAtAraM, nairayikAH karmapaTalAndhAH // 1319 // vidyante kRpaNAH kRtAntaparazostIkSNena dhArAsinA, krandanto viSavRzcikaiH parivRtAH saMbhacaNavyApRtaiH / pAThyante krakacena dAruvadasinA pracchinnabAhudvayAH, kumbhISu trapupAnadagdhatanavo mUSAsu cAntargatAH // 1320 // bhRjjyante jvaladambarISahutabhugjvAlAbhirArAviNo, dIptAGgAranibheSu vajrabhavaneSvaGgAra ke pUtthitAH / dahyante vikRtordhvabAhuvadanAH krandanta ArtasvanAH, pazyantaH kRpaNA dizo vizaraNAstrANAya ko no bhavet / / 1321 // pItanIrasya kiM nAma maMdirAdikapRcchayA / kRtacaurasya vA puMsaH kiM nakSatraparIkSayA // 1316 // For Private And Personal Use Only // 1322 // kaulamatAvalambiyoM kI kapaTapaTutA - antaH zAktA bahiH zaivAH, sabhAmadhye ca vaiSNavAH / nAnArUpadharAH kaulA, vicaranti mahItale // 1323 // Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (187) paJcAzatpazcavarSANi, paJca mAsA dinatrayam / bhojarAjena bhoktavyaM, sagauDaM dakSiNApatham // 1324 // ubhe mUtrapurISe ca divA kuryAd udaGmukhaH / rAtrau dakSiNatazcaiva tathA cAyurna hIyate // 132 // vIrieNaM tu jIvassa samucchalieNa goyamA / jammaMtarakae pAve, pANI muhutteNa niddahe // 1326 // jIbhImeM amRta vase, viSa bhI usake pAsa / eka bole koDI guNa, eka bole koDI vinAsa // 1327 // titthabharA gaNahArI, suravaiNo cakkI kesavA rAmA / saMhariyA kAleNaM, avaramaNutrANa kA vattA // 1328 // tiNNi sallA mahArAya ! assi dehe paiTThiyA / vAyamuttapurIsANaM pattavegaM na dhArae // 1329 / / kAryeSu kA vacaneSu kuttI, bhojeSu DaMkA sadA hi krodhii| dayA rahitA ca kalahakArI,SadguNa bhAryA kula naashyNti|1330 egA hiraNNakoDI, aTTeva ya nuNagA syshssaa| sUrodayamAi, dijjai jA pAurAsAo // 1331 // tineva ya koDisayA, aTThAsIaM ca huMti koDImo / prasidhe ca sayasahassA, eyaM saMvacchare dinaM / // 1332 / / nimbo vAtaharaH kalau surataruH zAkhAprazAkhAkulaH, pittaghnaH kRminAzanaH kaphaharo durgandhanirnAzanaH / kuSThavyAdhiviSApaho vraNaharo drAk pAcanaH zodhanA, bAlAnAM hitakArako vijayate jimbAya tasmai nmH|1333|| For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 188) yaccintitaM tadiha dUrataraM prayAti, yaccetasA'pi na kRtaM tadihA'bhyupaiti / prAtarbhavAmi bhuvanezvaracakravartI so'haM vrajAmi vipine jaTile tapasvI // 1334 // ghara ghara bAjA na baje, kahata pukAra pukAra / prabhu visAre pasu bhaye, paData cAma para mAra // 133 / / kRpaNa kothalI zvAna bhaga, donoM eka samAna / ghAlata hI sukha upaje, nIkalata nikase prANa // 1336 // vasIkaraNa yaha maMtra hai, taja de vacana kaThora / / tulasI mIThe bolase, sukha upaje cau bhora // 1337 // ye gAyana meM baDe, tuM gAyanameM paravINa / ye grAhaka kaDavINake, tu le beThA kara vINa // 1338 // jabarAIkA peMDA nyArA, koi mata mAno rIsa / saba devatA sIsa pUjAve, liMga pUjAve Iza // 1339 / / bhaMga vecI thI jA dInA, bhUrakhA vecA thA tA dinA / khabara paDegI tA dInA, raMgaroTa kaTego jA dinA // 1340 // jisakA kAma tisako chAje, ora kare to lAThI vAje / kukara ThoDe gaddhA pokAre, lAThI lei karI dhobI maare||1341| mATho dhorI ThoTha guru, kUve to khAro nIra / gAmako ThAkura gharakI gharanI, pAMco dahe sarIra // 1342 / / For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (189) avaguNa DhaMke guNa lahe, na vade niThura vAna / mAnasa rUpe devatA, nirmala guNanI khAna // 1343 // ghara nahi to maTha banAyA, dhaMdhA nahi to pherI / beTA nahi to celA muMDA, aisI mAyA gerI // 1344 // oche narake udarameM, na rahe moTI baat| Adha sera ke pAtrameM, kaise sera samAta // 1345 // samakita zraddhA aMka he, aura aMka saba zUnya / aMka jatana kara rAkhiye, zUnya zUnya dasa guNa // 1346 // hitakara mUDha rIjhAiye, ati hita paMDita loka / ardha dagadha jaDa jIvako, vidhava rijhAvata joga / / 1347 // nayana zravaNa aru nAsikA, kara nahi karata kro| suta vanitA parivAra ko, acaraja kIso rahyo // 1348 // jaba taka tere punyakA, aura patA nahi karAra / taba laga guNA mApha he, avaguNa karo hajAra // 1349 // pApI dRSTi jIvane, dharma vacana na suhAya / ke UMce ke laDapaDe ke uThake ghara jAya // 1350 // nArI kapaTakI kothalI nArI kapaTakI khAna / je nArIke vasa paDyA, te na tayoM saMsAra // 1351 // dharma karata saMsAra sukha, dharma karata nava nidh| dharma paMtha sAdhana vinA, nara tiryaca samAna // 1352 // For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 190 ) phUTa nAzakA mUla he, phuTa mata karo koya | phUTa paDI nRpa hiMdameM dIyo dezako khoya damayaMtI nala naravare, rANI tajI niradhAra | pAMDava pAMcAlI tajI, e jUvArI AcAra jUvArI ghara RghaDI, mAkaDa kaMThe hAra / ghelI mAthe beDalo, rahe keTalI bAra rAjA ke ghara rAtijo, bhAbhaja vinA na hoya / jo suve sAce kahe, to menAkI gata hoya paMDita bhaye masAlacI, bAtAM kare banAI / aurana ko ujalo kare, Apa aMdhere jAI rAMDa guru paisA paramezvara, chorA chorI sAdha / tIratha hamAre kona kare, gharameM hI vairAga sAsu tIratha sasarA tIratha, AdhA tIratha sAlI / mAbApa ko lAta mAru, saba tIratha gharavAlI je mANasa jeNI pare, samaje dharmano sAra / paMDita jana tenI pare, samajAve niradhAra / / 1353 / / For Private And Personal Use Only / / 1354 / / // 1355 // // 1356 / / / / 1357 / / / / 1358 // / / 1359 / / / / 1360 / / jina pratimA pUjI nAhI, dharmo jo manameM dveSa | so nara mara kara kutA bhayA, jhAlara verA dekha // 1361 // kara maroDe cuDIyA tiDe, re mUrkha maNiyAra / apane piyuke kara vinA, kabhI na karUM sIsakAra / / 1362 / / Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 191) subhASitasaMgrahAntargatazlokAnAm akArAdyanukramaNikA. 44 5 adya dhArA asakRdakaraNAanyAyopArjitaM 11 anAgataM yaH aNimisanayaNA 12-106 aMhimeko arhato dakSiNe ajJAnI nindati ayaM nijaH anyasthAne kRtaM api vaMzakramA anyakSetre kRtaM apakAriSvapi arthalubdhakRtaaGgIkRtaM koTi aSTAdazaajarAmaravat anena tava aputrasya gRhaM ___ atra droNazataMatiparicayA aMtha dharma ca aMbassa ya antako jantuanyathA cintitaM alaso mandaastaM gate divA atilobho na bhajJaH sukhamA atyantakopaH aSTAdazaprakAraM atibhuktaavazyabhavye 43 aditiH suraasaMbhavaM hema- 43 zahaM ca pRthivI CC Ww 42 Guru For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anilasyAgamo arthanAzaM anarthAya bhave asmAn sAdhu zrahiMsA satya anityAni apamAnaM pura alasasya anRtaM sAhasaM adhvA jarA aparAdhazataM asaMtuSTa dvijA atha sa viSaya amedhyapUrNe adyApi nojjha amantramakSaraM ayaM nijaH paro bhaI cakrI akkhANa saNI anAgataM yaH apaThAH paNDitAH aho khala anantajJAna www. kobatirth.org ( 192 ) 73 74 74 75 76 77 76 81 82 84 84 90 96 98 99 69 106 108 108 116 117 119 Acharya Shri Kailassagarsuri Gyanmandir aSTAGgAni anucitakarmA aparIkSitaM abhracchAyA apasetva arthAnAmarjane anabhyAse viSaM ardhAGge giri abhakSyabhakSaNAd alIlA khalu asAsayaM jIviya agnirvipro antarviSamA aGgaM galitaM asitagirisamaM 119 120 121 122 122 124 125 127 129 130 130 131 131 132-168 132 133 134 134 135 136 137 137 138 asadbhi: zapathe-- anyA jagaddhita ho kimapi anukuruta: khala ajAtamRta avazyaM bhAvi azvaM naiva adhaH pazyasi For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anantaratna ahaM tvaM ca apado dUragAmI aNoraNIyAn kuberapurI arthAgamo nitya azvaH zastraM arthAturANAM na antarvizati bhajAyuddhamRSi anarghamapi anukUle vidhau avyAkaraNamadhItaM anyaiH sAkaM arAvapyu alAvaM tinduka asmAkaM badarI zratiparicayA asAre khalu agasti tulyA adyApi durnivAraM 13 www. kobatirth.org ( 193 ) 138 141 142 amitaguNo'pi 143 143 144 148 149 149 150 Acharya Shri Kailassagarsuri Gyanmandir 191 152 152 153 153 154 154 155 155 155 156 ayazcaNaka alaMkaroti hi abhUt prAcI zrasya mUrkhasya akhileSu viha apratazcaturo arthasya puruSo akarNamakaro atidAnAd aho durjana annadAnaM mahA atisamaya arthanAzaM mana azvamedhasahasraM adrohaH sarva amRtaM kirati arthI karoti antaH zAktA avaguNa DhaMke zrAyurvRddhiryazo For Private And Personal Use Only 158 158 198 160 161 161 162 162 163 165 166 166 171 174 176 176 183 183 186 189 Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 194) 111 111 118 120 126 129 133 136 140 151 AyuSkaM yadi AraMbhe natthi AzAmbaratve thAhAranidrAmAdicaurabhAghrAtaM pariAlassa mohaAdau dharmadhurAAsanne vyasane aAmasUtravyUtazrAyuH karma ca Adau namraH prAsaMsAraM pAsIdidaM zrAdaraM labhate ApAtamAtrabhAyurdhana Ature vyasane AdAya mAMsabhAstanyapAnAbhAdo majjanaAyurvarSaAsannameva 16 AvazyakadhyAna 17 zAtmAyanarake 21 zrAdyena hInaM AdyastvaM 29 zrAgrahI bata 32 AvartaH saMzayA34 Abhiggahiya39 Apado mahatA ApadgataM hasasi AdimadhyAnta47 AzA nAma zrAdau rAma zAnandatANDava65 Atmano mukha68 bhArogyaM vidvattA 93 mAtmArthaM jIva93 pannAzAya indro'pi kITatAM 97 iha kila 98 itarapApa101 iha turagazataiH 103 iyaM sundarI 108 icchati zatI 64 159 161 ~ ~ ~ 172 173 181 154 197 168 For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 195) 166 & 167 169 169 172 w w 173 167 157 uttamapattaM udyame nAsti upto yaH unmattaprema upAyena prakauttamaM svArjita udyamena vinA ulUkakAkautpAditA svayautsaGge sindhuupaciteSu upAdhyAyAdazAudyamaH sAhasaM uttamAH svaudayati yadi uccAvayANi upakAriSu yaH udyoginaM puruSaupakAro'pi utkandharo vitatauSTrANAM ca uttamA AtmanA uccairadhyayana 22 udyogaH khalu 27 udyamena hi 41 upadezo hi upakAraH paro udArasya tRNaM udyamaH sAhasaM upakartuM yathA udaye savitA ubhe mUtrapurISe UrjA naiSa 93 RNakartA pitA 105 RNazeSo'gni115 ekena dinena 120 ekarAvyuSita123 ekaM dRSTvA zataM 124 eko dhyAna125 ekataTAke 128 ekAkSara135 ekaH zloka147 ekenApi 147 ekA bhAryA 150 ekaM dhyAna160 eke satpuruSAH w rammsg a s o o ar For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 196 ) 170 112 125 106 eko hi doSo ekena rAjaekastapo dviekena tiSThatA eko'pi guNavAn ekena zukaekacakro ratho ekasya karma egA hiraNaaizvaryasya OM namo vizvamoche narake maudAryeNa vinA auSadhaM zakunaM kanyAgopUrNakallolacapalA kastUrI pRSatAM kaSAyA dehakartavyameva kathaM vidhAtarmayi karmaNo hi kadraH sarIsRpANAM kazcit kAnana 138 kaNTako dAru148 karNAntAyata153 kastUrIkRSNa 158 kartuH svayaM 166 karmaNo hi kapilAdugdha 176 kaTutumbI 180 kastvaM zUlI 187 kandaH kalyANa185 kalAratnaM kanyAvinAye189 ___ kastvaM lohisa17 kanyAprasUtasya kanyA varayate kamalA kamale 6 kavayaH pari kaH ko ke 21 kavayaH kiM na kalpadrumaH kalpitakara maroDe kAke zaucaM 66 kAvyaM sudhArasa72 kAko'pyAhUya 128 129 139 141 131 r 154 158 163 26 184 For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kAntaM vakti kAryeSu mantrI kAmo'yaM kArya sapauruSe kAmalubdhe kutto kAvyeSu nATakaM kAkaH padmame kAvyAlApAca kAzyetpra kAntAviyoga: kAlena pacyate kAvA haMsa kAlasya kati kAcid bAlA kAlo vA kAraNaM kAka Ahvayate kAca! kAcanakAma ! jAnAmi kAryeSu RkSa kiyadatra kiM citraM kilAtra yo kiM tadvarNa www. kobatirth.org ( 197 ) 43 55 57 61 68 75 85 107 110 120 122 128 136 142 151 116 173 185 Acharya Shri Kailassagarsuri Gyanmandir kiM ca pratyakSa kiM tayA kriyate kiM gItaM kiM mautihAraM kiM tayA kriyate kimu kuvalaya kiM kavastasya kiM kiM na kiM mo kiM punaH smarA kiM janmanA kiM kekIva kiM kulena kiM kulenopa ki kulena kimatra citraM kITikA saMcitaM kuGkumakajjala kuraGgamAtaGga 187 41 kusaMsargAt 48 49 56 kucelinaM kuputreNa kulaM kumAmavAsaH For Private And Personal Use Only 58 64 64 67 79 89 61 108 112 126 133 146 1.66 176 181 183 97 13 58 77 80 95 Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kulaM ca zIlaM kuTilagatiH kuTilA lakSmIkumudavanakusthAnasya kusumAnAM yathA 102 129 130 kusumastabaka 140 175 178 kUtacchAyAkUhena kUTa kUpeSu hyadharma kUTasAkSI kRto hi saMgraho kRSNamukhI na kRzaH kANa: kRtakarmakRpaNena samo kRSaNa kothaLI kevalaM gaharI kenAdiSTau kecinidrAkecidajJAnato keyUrA na kaivartIgarbha (198) 108 kaivartakarkaza131 ko'yaM nAtha 148 kokilAnAM 161 ko nirdagdha169 koho pII 180 koTaM ca bUTa 182 kohAbhibhUyA 59 ko'yaM dvAri 82 ko'tibhAraH 83 ko na yAti 103 kSIrAbdheramRtaM kSatrANAM haya47 kSaNaM tuSTaH 66 krodhaH kRpA108 krodho mUla179 kSauraM majjana188 kSamA khaDgaM 66 kSAntaM na kSamayA 134 javAI buddhi146 cIriNyaH santu 108 kSaNe tuSTAH kSaNe 185 krozantaH zizavaH 28 kSaNazaH karamaza 106 moo w w o wo wo w or in 192 For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kvacid vINA kvacid bhUmau kSate prahArA kSamA bala kSAraM jalaM vAri kSamAparaM tapo khalvATo khalaH satkriya- -- khala: sarSapa khalAnAM dhanuSAM khadyoto dyotate khala: karoti khAdanna gacchAmi gavAzanAnAM gate'pi vayasi gate zoko na gantavyaM nagara gaterbhaGgaH gatAnugatiko gargo hi pAda gaccha sUkara gavIzapatro gaganaM gaganA www. kobatirth.org ( 199 ) 156 156 160 Acharya Shri Kailassagarsuri Gyanmandir 60 99 gatAste divasA gAtraM saMkucitaM gAtraM kaNTaka 169 girigahvareSu 177 gItazAstra 179 guNairumattatAM guruM vinA guNAguNajJeSu guNeSu yatnaH guruNApi samaM guruvo yatra gurutyAge 134 141 164 167 27 gurvekavAkyA 5 guNagrAmA guroryatra parI guNo bhUSayate 26 47 78 gunnvjjn62 guNAH sarvatra 121 guNI guNaM vetti 136 guruzuzrUSayA guNAnAmantaraM guNairgaurava 138 140 151 guNena spRhaNIyaH For Private And Personal Use Only 162 99 147 147 171 31 33 53 66 73 83 128 132 133 152 165 171 171 172 174 175 176 182 Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (200) 172 29 124 145 162 173 182 185 guNavantaH klizyante 183 cAzcalyamuccaiHgRhItvA tulasI- 111 cANDAlazca daridra- gRhNAtyeSa ripoH 139 cittaM rAgAdimiH gauravaM prApyate 171 cintAturANAM grAmo nAsti cittamantargataM grAsodgalita-- cintayA nazyate ghaTaM bhivA 114 citA cintA samA ghaTaM bhindyAt 152 cikIrSite karmaNi ghara ghara bAjA 188 cintanIyA hi ghara nahi to 189 citAM prajvalitAM ghRSTaM ghRSTaM 133 citte bhrAntighore kaliyuge caurANAM vaJcakA cakre tIrthakaraiH caurazcaurAcaturdazyaSTamI 50 cyutA dantAH cakravartyapya 58 chaTeNaM bhatteNaM catvAro naraka- 78 cha8 chaTeNaM candre lAnchana- 86 chinno'pi rohati caturaH sakhi me 138 chidyante kRpaNAH cakrI trizUlI 143 janmanA brAhmaNo candanaM zItalaM 179 janmanA jAyate calatyekena 180 jaM ciya vihiNA cAdyapi yadi 44 jale viSNuH cAtakasya mukha- 146 janakazvopa 20 cAracAra 103 ***** 49 . For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 181 184 100 152 188 190 112 jaNaNI jammajale tailaM jammaMlIe janminAM prakRtijaganmAtajanasthAne bhrAntaM jambUphalAni jaTA neyaM janitA copanetA jananI janmajabarAIkA peMDA jaba taka tere jAtiryAtu jAnanti yadyapi jApyaM zataguNaM jAtA latA hi jAtApatyA jAteti zoko jAmAtA kRSNajAtA zuddhakulaM jAnAmi nAgendra jAyate naskA jAnanti pazavo ( 201 ) 98 jAnIyAt saGgare 102 jADyaM dhiyo jinabhavanabimba129 jiNasAsaNassa jinabhakti jihe pramANaM 144 jisakA kAma jinapratimA javinto'pi jIvanti sudhiyaH jIvo'nAdi188 jIbhImeM amRta 189 jumupsAmayAjUe pasattajUvArI ghara je mANasa jainAgArasahana jaino dharmaH 109 jo guNai 122 jvaroSNadAha142 jJAnasya jJAni150 jJAtibhirbhajyate 16. jhaTiti parAzaya174 tavaniyameNa m 31 s 170 m 23 For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra tamAkhu --bhaMga taM taM namati tat zrutaM yAtu tatra vAricarAH tatra dAyaka tasminnekA tatra tasya tasmin padme tava nirvANa tannetraistribhi taruNaM sarSapa tava preSyo'smi tathApi citra tarumUlAdiSu tanuprAse sa tavaM kimapi tadvai dhanusta tamAkhupatraM tAkcandra tAvad gajaH vAruNyaM druma tilasitena titthacarA gaNahArI www. kobatirth.org ( 202 ) 39 . 134 141 159 Acharya Shri Kailassagarsuri Gyanmandir 163 163 94 109 123 63 187 tiNNi sallA tinneva ya 56 58 60 66 tuSyanti bhojanai 66 66 71 92 99 119 127 tIrthasnAnai tIkSNadhAreNa tIkSNairasimi tuSTo hi rAjA tRNaM brahmavidaH tRSNAM vindhi tRtIyaM locanaM tRNAdapi laghu tejomayo'pi te kecida tailamAMsa tailAdrakSed tridazA api tyajantyasU trizalA sarva trailokyavaza triSu zyAmAM tyajanti mitrANi tvayA hatA trayaH sthAnaM For Private And Personal Use Only 187 187 123 173 186 74 137 35 65 85 159 37 91 51 152 34 60 71 88 60 115 119 120 Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra tyajanti zUrpa - tvayi varSAta tyajedekaM tyAga eko dayA dAnaM ca darzane harate dazamyAM yasya daridrAdhigame dattastena dayaiva dharmeSu dagdhaM khANDava daMsaNavaya daza dharma na dazazUnA daza vyAghrA afraisi damayaMtI nala dAyAdAH spRha dAnena pANi dAnaM vittAd dAnaM bhogo dAtavyaM bhokta dAridryanAzanaM www. kobatirth.org ( 203 ) 135 147 180 182 14 56 71 79 101 104 11 111 121 122 138 167 160 3 5 6 11 11 15 Acharya Shri Kailassagarsuri Gyanmandir dAnaM supAtre dAnakSaNe dAnaM tapastathA dAnena bhUtAni dAnaM siddhi dAridryAkula dAnaM pUjA dAnena lakSmI dAnena prApyate dAne tapasi dAnaM darissa dAnArthino madhu dAreSu kiMcit dAridrAn bhara dAnopabhoga dAnAya lakSmIH divA kAkaravA didhakSanmArute divA nirIkSya divyajJAnayutA divA pazyati divyaM cUtarasaM dIrghAyuH svasti For Private And Personal Use Only 16 19 21 25 87 103 115 115 120 128 130 146 153 167 182 184 29. 30 46 100 102 145 17 Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 105 durbhikSodayadugdhaM deyAdurbalAnAdurjana: paridurgAcaM hRdayaM durjayo'yamadu:khaM strI duSTasya daNDaH duSTAnAM durjanadUSitaduSTA bhAryA durbalasya balaM durmantrI rAjyadurjanena samaM durjano jIyate dUSaNebhyo vini-- dUrasthAH parvatA dRzyaM vastu 123 ( 204) 5 devapUjA gurU21 devapUjA dayA 27 devaguruprasA devanindA ca 72 devAnandodare 77 dezATanaM 103 deyaM bhojadevA devI dehIti vacanaM 155 daityena dAnave dvau hastA 166 dyUtakArastalA169 dyUtaM sarvApadAM 179 dyUtaM ca mAMsaM 181 dyUtAd rAjya dyUtAsaktasya 158 dvandvo dvigu44 dvAvimau puruSo 84 dvAvimau puruSo 151 dvAvimau puruSo 9 dharmaH parvagataH 10 dharmArambhe 14 dharmoM yasya or 114 114 124 or or 141 or dRSTAnapi dRSTvA yatiryati devA visayadehe dravye devadravyeNa For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 205) dharmabhraSTA hi dharmArthakAmadharmahIno dvijadharmahInAH kRmayaH dharmopadezena dhanAlyatA dharmo'yaM dhanadhanyAnAM giridharmArthakAmadhanAni bhUmau dhanuSi dhanudhanikaH zrotriyo dharma karata dhigastu dhIrANAM bhUSaNaM dhUmrapAnarataM dhUmaH payodharadhyeyastvaM dhyAnaM duHkhana sA dIkSA namaskArasamo navakAra ikkanarayagai 39 na vidyayA 45 ma devapUjA 58 na te narA na kayaM dINu63 na caurahArya 79 na jAtu kAmaH 64 na veSAM brAhmaNI 105 namastubhyaM na sA jAI 157 namasyAmo devAn 165 na cAdau mugdha168 na raNe nirjite 186 na narmayuktaM 116 na mAMsabhakSaNe natthi yasi koi 4. narANAM nApito na nirmitaM 118 na kAryA 129 na yAce gajA 2 na pazyati 12 na svardhanI 13 naratvaM durlabha 15 na snehena AACGM mmD Moc WAmm 24 vis . 0 0 For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 206) 183 v on or o nov o a 119 er na vAsayogyA na dharmazAstraM namastubhyaM na vizvaset na dAtuM na svAdu na seviyavvA nayAstava nalikAgatamapi na devAya na na tajjalaM navanItamayaM na vipramAdona viSaM viSanakraH svasthAnanamaskArasahasrana sthAtavyaM na tena sthaviro na sandhyAM narasyAbharaNaM naSTaM naiva mRtaM na kazcidapi na yasya ceSTitaM 116 na mAtari na 117 na paNDitAH 117 nayana zravaNa 121 nANaM niyama122 nArI-nadI129 nAhaM svargaphalo130 nAnAzAstra130 nAbhyastA bhuvi 135 nAtyantasaralai135 nAnudyoga14. nAbhyarthaye 144 nANAvihAI 145 nAhaM jAnAmi 145 nAsti kSudhAsamaM 148 nAsti vidyAsamaM nAlikerasamAnA 154 nA'satyavAdinaH nArI kapaTakI 164 nirvIryA pRthivI 166 nirmamo nagara nirantaraM yathA 174 nirvivekA maru175 nindantu nIti 124 161 170 9 V 182 - 182 189 For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra nirdanta: karaTI nirdravyo dhananiSiddhamapyA nirarthakaM janma nijadoSAvRta nirvano badhyate -- nirvANadIpe nidrApriyo nirviSeNApi niSNAto'pi hi niHsArasya nipatanta utpa nimbo vAtaharaH nIrAgo'pi nUnaM hi te necchanti prAkRtaM naikapuruSaM naivAkRtiH phalati naivAhutirna no satyena nyasto hanta nyakkAro hAya pazya saMgasya www. kobatirth.org (2019) 65 104 126 139 150 154 157 164 168 173 174 186 187 37. 24 40 15 48 82 24 70 107 5 Acharya Shri Kailassagarsuri Gyanmandir pade pade paJcendriyANi pakSapAto na me patyau pravrajite paJcaviMzati paNDito'pi varaM paGga mUkaM ca paJcamo loka paJcaitAni paJcAzravAd pazcAddattaM pazya lakSmaNa pazyannapi patnI prema paJcaite pANDu paJcAGgaM dADi pade pade parAnnaM prApya paropakAraH paJcApi mama patraM naiva yadA pavizvazuratA paricaritavyAH For Private And Personal Use Only 10 29 33 37 44 67 74 79 85 86 86 93 93 95 110 112 116 117 123 123 138 144 192 Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (208) 148 171 177. or phThato nAti 153 pipAsutA paGgo bandha 159 pibanti nadyaH parikhate hi piNDe piNDe paNDite caiva mUrkha 17. pipIlikArjitaM paropakArAya phalanti 172 pibanti madhu paJcame'hani vA 176 pIto'gastyena parokSe hanti 177 pItanIrasya paropakAraMzUnya- 179 puruSasya darzaparo'pi hitavAn 180 puruSasya jarA paJcAzatpazca- 187 putrazca mUryo paMDita bhaye 190 puSpaM dRSTvA pAtre dharma 6 putramAMsaM pAvakocchiSTa puNyaM kIrtipAtuM na prathama 75 purA garbhAdipAkaM kiM na puSpeSu mAtA pA je dhana purISasya ca pAsA vezyA 102 puNyasya phalapAnIyasya rasaH . 105 puSpeSu campA pAdAhataH pustakaM yena pAnIyaM pAtu- 142 pustakasthA hi pAdapAnAM bhayaM 166 pUrva na mantro pApAbhivArayati 178 pUmA paJcapApI dRSTi 189 pUrvopArjita lililililililik ord. 2 2 151 162 172 180 3 For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (209) 137 154 165 173 176 20 190 149 pUjyate yadapUjyopUrveSAM yaH pUgIphalAni pUrvajanmani pRthukArtaprabhAsvaM prANAnte'pi prazamarasapriyavAkyaprathamaM DambaraM prakRtermahAMprastAvasadRzaM prANA dvi-trigrArabhyate na pravardhamAnaH prAkRta eva prAk pAdayoH prANasandehapradAnaM pracchannaM prAzaH prAptaprAptuM pAramapAprAtaHrvata 14 26 prAptavyamartha 51 prathame nArjitA 95 pradoSe dIpaka - 117 priyavAkya 117 pratyahaM pratya14 prabhubhiH pUjyate phUTa nAzakA 31 baddhA yena 34 bandhanAni khalu 34 bahUnAmalpa bAlANa ravo 45 bAlAdapi bAlo'pi cauraH biDAlavyAlabibhebhi cintA bIjenaiva 93 buddheH phalaM 102 buddhipUrvaka 113 bodhito'pi 124 brahmakule ca 126 brAhmaNAH kSatriyA 127 bravate hi For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 210) 18 33 120 61 bhAraM sa vahate 127 bhikSAzanaM bhikSurvilAsI bhikSo kanthA bhImaM vanaM bhUribhArabharA bhRjjyante jvalabhedAnAM pari 92 139 186 44 101 113 bhoge rAga139 bho bhAdrapakSa or brAhmaNAnAM dhanaM brahmacAriyatIbhavaNaM jiNasta bhattI jiNesu bhavabIjAGkurabhaGgo'bhUd bhaktiM tIrthabhakkhaNe devabhaggo NaTTho bhavitrI rambhorubhakadvaSo jaDabhadraM kRtaM kRtaM bhakAro kumbhabhaye mahati bhavanti namrAbhaMga vecI thI bhAgyAdhika bhAvanA mokSadA bhAvaNa bhAve bhAveSu vidyate bhAvikAryAnubhAgyaM phalati bhAryAviyogaH 145 or bhaume maGgalanAma mana eva 156 maNamaraNeMdiya 181 mantre deve 184 mattaMgA bhiMgaMgA majjaM visayamahAvyAdhimahAtmagurumarmavAg dAsa mahato'pi kusaM42 mamaiva zAkena 57 manuSyANAM pazUnAM 145 mayA parijana 21 For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 211) 158 : 188 118 135 madyatUryamahAkulamatsyaH karmoM mattebhakumbhamadyamAMsAmahAnubhAvamahAjanAcAramayyeva jIrNatA mattastu markaTasya surAmajanti munayaH madyapasya kutaH mahAjanasya manasA cintita mAtApitamAtA yadi viSaM mAtaGgI prathame mA matiH paradAreSu mAtR-svasamAtaH zailamAlave paJca ratnAni mAMsAmRgamAMsAsvAdana 50 mAndhAtA sa 58 mArge mArge mAtaraM pitaraM 69 mAtRvat para mAteva rakSati 78 mATho dhorI 91 mitradrohI muNDaM ziro 122 muktisaukhyaM 161 muktvA ni:zrIka165 mukhaM padmadalA170 muktAphalaiH ki 173 mUrkhastapasvI 180 mUtrayanti mUrkhANAmapra mUrmasya paJca 40 mRgA mRgaiH 46 mRcyAlanI maune maunI maunaM kAla maukharya lAghava76 medhAM pipIlikA 121 maune maunI 184 an o n 136 XX 124 134 149 L ur v 134 For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 212) 108 111 my 30 maunaM kAlamaukharya lAghavayatkalyANakaro yasyAsti vittaM yatnAnusAriNI yadetatpUrNe yastamAkhu yad bhagnaM yadi nAmA'sya yatrAkRtistatra yad durgAmaTavIyatra nAsti manaH yatra jIvaH zivayathAmRtarasAyasyAdyayaM zaivAH yasya buddhiyadi svabhAvAyaH saMsArayamya nAsti yasya dRSTiyaH kaumArayasyAlIyata 149 yaH prApya 164 yaH sarvamUlottara yatvannetrayasyAsti yaH sundara24 yasya SaSThI 40 yadi rAmA 41 yatra nAsti 41 yastu saMcarate 43 yaH paThati 48 yathA dezastathA 54 yatra vidvajjano yatrAtmIyo yathA kharazcandanayayoreva samaM yadi nAma devayadi vA yAti yathA''miSaM yasmin deze na 102 yathA gajapatiH 106 yazca saMcarate 107 yasyAstasya 107 yasya mitreNa ococococc c ccc Na - 153 a ~ 164 167 91 171 179 179 For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yaH pRSTvA kurute yathA cittaM tathA yathA paropakAre yasya nAsti yaH svabhAvo yacintitaM yAnapAtrasamaM yAvanti roma yAsyAmyAyatanaM yAtyekato yAsyatyadya yA deve devatA yAvatsvastha By yAM cintayAmi yA matirjAyate yAsyati jaladhara yAvajjIvaM sukhaM yAvat svastho yAcanA hi yuddhaM ca prAta yudhyante pakSi ye rAtrau sadA ye pibanti www. kobatirth.org ( 213 ) 181 181 181 182 183 188 12 15 23 30 75 77 Acharya Shri Kailassagarsuri Gyanmandir yeSAM na vidyA ye rAmarAvaNA ye pAtAla ye gAyanameM yo lakSaM yo dadyAtkAJcanaM yogena yogI yo yathA yena yo rAtricara yo na saMcara yo varta yo nAtmaje yojanAnAM sahasraM yauvanaM jarayA yauvanaM saphalaM yauvanaM dhana ravicariyaM rajojuSe janmani rathasyaikaM ratyAptapriya 100 104 129 146 154 174 177 152 176 16 raktaH zabdena 40 rasAtalaM yAtu ratnena kAcana For Private And Personal Use Only 63 72 100 188 12 19 53 78 141 148 164 178 182 27 79 101 20 44 98 114 119 125 125 Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (214) 126 rurur 137 118 130 ravirapi na ratnAkaraH kiM raktatvaM kamalArAgo dveSarAjaMstvaM rAjA rAjAnarAjyaM yAtu rAmasya brajanaM rAjAnaH khecarendrAzca rAjyaM niHsacirAjA kulavadhUrAtrirgamiSyati rAgAdyai ripu-- rAjJi dharmiNi rAjAbhiSeke rAmo rAjamaNiH rAjaMstvatkIrtirAjapatnI guroH rAjAke ghara rAMDa guru paisA riktapANina rudhiramAMsare re cAtaka 135 re re rAsama 177 lakSmIstaM 183 lajjA dayA 29 lajjAyauvana lakezo'pi lakSmIH kaustubha68 laine ye guNAH lAlane bahavo likhitA citra lubdho na 65 luddhA narA 113 loke kalaGka119 lobhazvedaguNena 121 lokAcArAnu143 lokebhyo nRpati163 lokaH pRcchati 164 lobhamUlAni lobhAt krodhaH 190 lobhAviSTo naro 190 varabAlAmuha98 vanakusumaM 132 varSa megha 145 vasudhAbharaNaM 144 169 181 cc For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 215) 131 156 165 178 179 vahnijvAlAvazcakatvaM varaM prANaparivaraM na rAjyaM varaM vRndAvane vayovRddhAbane'pi siMhA vastraM pAtraM varaM parvatavaraM mauna varaM bhikSAzivaraM vanaM vazyauSadhaM varaM garbhasrAvo vastrahInamalabane raNe varaM reNuvane'pi doSAH vaNikapaNyAjanA varameko guNI banAni dahato vasIkaraNa yaha vAtAhAratayA 25 vApI kApi 36 vApI vapra vAlI joiDa vAmasvarA zivA vAridastRptivArtA ca kautukavAGamAdhuryA vAhane ye guNAH 78 vAso valkala83 vANI rasavatI vinA gurubhyo 83 vizvAmitraparAzara vidvattA vasudhA 8 vidalayati viNo sAsaNe vihAya jambUko viralA jAnanti 108 vizvasennahi 132 vidhukarapari159 vivekaH saMyamaH vizvAsaprativinA kAryeNa vidyA nAma . 94 104 188 For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 216) 179 9 . - 30 V o vijAmUlaM ca vibhUtistyAgavilagnazca vidyullatA vijetavyA vidyA nAma vilambo naiva vijayApatravidyAdambhaH virodho naiva vinayena vidyA viSayavyAkulaviveko na viSasya viSayAviprA'smin vinA gorasa vizAkhAntaM gatA vidyA mitraM vitte tyAgaH vidyA vinayovidezeSu dhanaM vivekaH saha viduSAM vadanAd 64 vihAya pauruSaM 79 vItarAgaM smaran 82 vIrieNaM tu vRkSacchAyA vRthA caikAdazI 101 vRkSaM kSINaM109 vRkSApravAsI 111 vRthA vRSTiH 116 vezyA rAgavatI 120 vezyAsau madana124 vezyAkA vezyAsaktasya vepathumalinaM vaidyA vadanti 139 vaidyarAja namavaidyo guruzca vairavaizvAnara165 vaikalyaM dharaNI167 vyAdIrpaNa 168 vyarthaM dAnaM 169 vyApAre vAG171 vyAje syAda 175 vyAghra ca 115 125 125 129 174 AM M For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra teSu jAyate zazakI garbhasaMbhUtaH zaThaM prati zakyo vArayituM zazini khalu zakraM vajra zatrUNAM tapanaH zaraNyastvaM zatruMjayaziro zakaTAt paJca zambhusvayaMbhUzatruMjaya: ziva zaradi na zazidivAkara zamIgarbhasya zataM vihAya zanaiH panthAH zayyA vastraM zAstre niSpratibha zAThyena dharmaM zAstraM bodhAya zAstre sunizcita ziSTa saMgaH www. kobatirth.org ( 217 ) 22 28 54 71 73 86 104 117 119 121 123 126 135 Acharya Shri Kailassagarsuri Gyanmandir zizUnAM jananI zirasaH sphura 5. zilA bAlA jAtA zirasA dhAryate zIlaM nAma zuci bhUmigataM zuklatrayodazyAM zuzrUSastra gurUn zuddhAntasaMbhoga zucitvaM tyAgitA zUdro'pi zIla zUreSu vighnaika zUnyaM vAsagRhaM zUlI jAta: 137 142 zRgAlo'pi 152 zobhate vidyayA zramaNasturago 153 159 zrIzAMtinAthAdaparo 6 zrI tIrthapAntha 51 zrImannemi - 99 zvAnacarmagatA 121 zvapAkIgarbha zraddhAlutAM For Private And Personal Use Only 53 86 159 183 100 20 71 76 127 170 28 49 107. 141 151 165 2 3 1096 16 18 28 17 Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 3 savAmita zrotraM zrutenaiva zrIzatrujayabhUSaNaMzrIzatrujayazakavAraNa zvetAmbaradharA zrutivibhinnA zloko bai zravaNalavanaM SaTpadaH puSpaSaSTiminake SaTkarNo midyate SaD doSAH saMtI kuMthUtha satrAgArazatAni satyapUtaM saMgrAmasAgarasa vaTA satyaM zaucaM saMsArAmbhodhisayaM pamajaNe sa kiM sakhA sampadi yasya saMsAmmi asAre satyaM brahma 60 sarvajJamIzvara62 saMsArapAzo satI surUpA sapatnIdarzanaM 153 satkArayanti sahajAndhadRzaH 185 sanmArge tAva sarvAbhirapi satIvrate'gnau 126 sattveSu maitrI sahavAsI hi saddharmabIjasaMpadi yasya satyenAgni12 santaH saccarito14 sadyaH prItikaro satikA DhekarA saMvatsareNa yat satyena dhAryate 24 saMpIlyAhi26 sameSu zaurya 34 sacchidro 38 sadA vakraH sadA 0 To so oa w 9 9 vo s o o or an or 0 114 114 18 22 22 131 131 For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saMgrAme subhaTesadyaH phalati sahate zarazata satsaGgAd satyaM brUyAt samatvAkAGkSiNI saraso viparIta sahasA vidadhIta sarpadurjana sarvanAze satyena dhAryate sarpANAM ca sarpaH krUraH satyaM tapo sa jIvati w sadbhireva sadbhiH saMbodhya sadvidyA yadi sajjanA eva santi svAduphalA saMbhinnatAlu samakita zraddhA sAkArosi www. kobatirth.org ( 219 ) 149 150 150 150 154 157 163 164 167 168 Acharya Shri Kailassagarsuri Gyanmandir 175 175 175 185 186 189 11 sAyarajalassa sAraGgI siMha sAvadyayoga sAdhutrIbAla sAdhAraNataru sAdhUnAM darzanaM sA bhAryA yA sA zrIryAna sAsu tIratha siMho balI siddhArtharAjA sIdanti santo sIha sauNa na sItAcintAkule 169 170 171 172 172 suguNaM viguNaM 174 sujano na yAti sukhasya duHkhasya surAdriM sura sutaM patataM sulabhAH puruSA subhASitena gItena sukhaM hi sukhArthI ca For Private And Personal Use Only 13 15 41 56 147 170 174 174 190 mis 33 8 105 163 39 46 74 106 143 150 151 164 173 Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra suhRdo jJAtayaH sUrya bhartAra sUcimukhe durAcAre setuM gatvA sevayA dhana saumitrirvadati sauvarNAni saro strINAM zrINAM svargastasya svazlAghA strINAM caritraM zrINAM dviguNa svAmidroDI svakAryapara svapatiM yA khIjAto dAmbhi strINAM guhyaM sraSTA yanna strIcaritraM prema sthitiM no re svagRhe pUjyate sthAnabhraSTA svastyastu www. kobatirth.org ( 220 ) 179 15 80 59 177 160 165 17 23 30 4 67 74 102 120 122 124 131 148 152 161 Acharya Shri Kailassagarsuri Gyanmandir strINAM sparzAta sthAna eva spRzannapi gajo svabhAvaM naiva hantA palasya haMsA dUranivAsin hasanto helayA hariharacaurANaNa hasantI pRthivI hastAdapi na hareH padAhati: istamutkSipya hastI sthUlatanu: hastasya bhUSaNaM harturna gocaraM hAsyAdiSaTkaM hAvo mukha hitakara mUDha madhenudharA he dAhi he sadratna helAndolita helayA rAja For Private And Personal Use Only 163 175 180 181 32 55 79 106 128 150 153 156 156 166 178 38 121 189 15 26 32 106 147 Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only