SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७ ) स्त्रीरत्नेषु जरा कुचेषु पतनं विद्वत्सु दारिद्रता, सर्व रत्नमुपद्रवेण सहितं दुर्वेधसा निर्मितम् ॥ ५३४ ॥ कर्णान्तायतलोचना शशिमुखी मत्तेभकुम्भस्तनी, बिम्बोष्ठी मृगराजपेशलकटी गाङ्गेय गौरद्युतिः । श्रोणीभारघना मरालगमना कुन्दावदातद्विजा, तन्वी पेशलपाणिपादयुगला कन्या न केषां मता ॥ ५३५॥ लोकः पृच्छति मे वार्ता, शरीरे कुशलं तव । कुतः कुशलमस्माकं, गलत्यायुर्दिने दिने पुण्यं कीर्त्तिर्यशो लक्ष्मीः, स्वर्थाः साम्राज्यमद्भुतम् । प्रयांति मानतो इन्त, भवेद् दुर्गतिसंगतिः ॥ ५३७ ॥ श्री शत्रुंजय शक्रवारण भवो मुक्तामणिः सच्छ्रियः, श्रेणिः पुण्यनभोमणिः शुभयशोवेणित्रिलोकी गुरुः || श्रीमन्नाभिनरेन्द्रवंशजमणिः श्रीमान् युगादिः प्रभुर्देयात्सौख्यमखण्डितं कुत्रलयोद्बोधकदेषामणिः || ५३८ || ॥ ५३६ ॥ भव तरने में दान हि साधन है । दानं सिद्धिनिदानं हि देयमत्र महाधिया | " न तरन्ति विना दानं, प्राणिनो भवसागरम् ।। ५३९ ।। धर्मलाभ प्रशंसा | वश्यौषधं सर्वलक्ष्म्या, विपत्पन्नगगारुडम् | धर्मलाभं ददौ तस्मै, गुरुः संसारतारकम् For Private And Personal Use Only ॥ ५४० ॥
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy