________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७ )
स्त्रीरत्नेषु जरा कुचेषु पतनं विद्वत्सु दारिद्रता, सर्व रत्नमुपद्रवेण सहितं दुर्वेधसा निर्मितम् ॥ ५३४ ॥ कर्णान्तायतलोचना शशिमुखी मत्तेभकुम्भस्तनी, बिम्बोष्ठी मृगराजपेशलकटी गाङ्गेय गौरद्युतिः । श्रोणीभारघना मरालगमना कुन्दावदातद्विजा, तन्वी पेशलपाणिपादयुगला कन्या न केषां मता ॥ ५३५॥ लोकः पृच्छति मे वार्ता, शरीरे कुशलं तव । कुतः कुशलमस्माकं, गलत्यायुर्दिने दिने पुण्यं कीर्त्तिर्यशो लक्ष्मीः, स्वर्थाः साम्राज्यमद्भुतम् । प्रयांति मानतो इन्त, भवेद् दुर्गतिसंगतिः ॥ ५३७ ॥ श्री शत्रुंजय शक्रवारण भवो मुक्तामणिः सच्छ्रियः, श्रेणिः पुण्यनभोमणिः शुभयशोवेणित्रिलोकी गुरुः || श्रीमन्नाभिनरेन्द्रवंशजमणिः श्रीमान् युगादिः प्रभुर्देयात्सौख्यमखण्डितं कुत्रलयोद्बोधकदेषामणिः || ५३८ ||
॥ ५३६ ॥
भव तरने में दान हि साधन है ।
दानं सिद्धिनिदानं हि देयमत्र महाधिया |
"
न तरन्ति विना दानं, प्राणिनो भवसागरम् ।। ५३९ ।।
धर्मलाभ प्रशंसा |
वश्यौषधं सर्वलक्ष्म्या, विपत्पन्नगगारुडम् | धर्मलाभं ददौ तस्मै, गुरुः संसारतारकम्
For Private And Personal Use Only
॥ ५४० ॥