________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( ८६ )
Acharya Shri Kailassagarsuri Gyanmandir
भावी की पहचाण ।
शिरसः स्फुरणे राज्यं, बाहोश्च प्रियमेलकः । चक्षुषः स्फुरणे प्रीति - रधरस्य प्रियागमः सत्तर प्रकार का संयम ।
।। ५२६ ।।
पश्चाश्रवाद्विरमणं, पश्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः लक्ष्मी का त्याग करनेवाला कैसा होता है ? |
11430 11
उत्पादिता स्वयमियं यदि तत्तनूजा, तातेन वा यदि तदा भगिनी खलु श्रीः । यद्यन्य संगमवती च तदा परस्त्री, तयागबद्धमनसः सुधियो भवन्ति ॥ ५३१ ॥ राग और द्वेष से युक्त को कोण बुद्धिमान नमेगा ? शक्रं वज्रधरं (बलं) हरं हलधरं विष्णुं च चक्रायुधं, स्कन्दं शक्तिधरं श्मशाननिलयं रुद्रं त्रिशूलायुधम् । एतान्दोषभयार्दितान् गतघृणान् बालान् विचित्रायुधान्, नानाप्राणिषु चोद्यतप्रहरणान् कस्तान्नमस्येद् बुधः ॥ ५३२॥ पश्चाद्दत्तं परैर्दत्तं, लभ्यते वा न लभ्यते स्वहस्तेन च यद् दत्तं लभ्यते तन्न संशयः ॥ ५३३ ॥ रत्न उपद्रवरहित नहीं होते है ।
1
For Private And Personal Use Only
चन्द्रे लाञ्छनता हिमं हिमगिरौ चारं जलं सागरे, रुद्धावन्दनपादपा विषधरैरम्भोरुहं कण्टकैः ।