SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( ८६ ) Acharya Shri Kailassagarsuri Gyanmandir भावी की पहचाण । शिरसः स्फुरणे राज्यं, बाहोश्च प्रियमेलकः । चक्षुषः स्फुरणे प्रीति - रधरस्य प्रियागमः सत्तर प्रकार का संयम । ।। ५२६ ।। पश्चाश्रवाद्विरमणं, पश्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः लक्ष्मी का त्याग करनेवाला कैसा होता है ? | 11430 11 उत्पादिता स्वयमियं यदि तत्तनूजा, तातेन वा यदि तदा भगिनी खलु श्रीः । यद्यन्य संगमवती च तदा परस्त्री, तयागबद्धमनसः सुधियो भवन्ति ॥ ५३१ ॥ राग और द्वेष से युक्त को कोण बुद्धिमान नमेगा ? शक्रं वज्रधरं (बलं) हरं हलधरं विष्णुं च चक्रायुधं, स्कन्दं शक्तिधरं श्मशाननिलयं रुद्रं त्रिशूलायुधम् । एतान्दोषभयार्दितान् गतघृणान् बालान् विचित्रायुधान्, नानाप्राणिषु चोद्यतप्रहरणान् कस्तान्नमस्येद् बुधः ॥ ५३२॥ पश्चाद्दत्तं परैर्दत्तं, लभ्यते वा न लभ्यते स्वहस्तेन च यद् दत्तं लभ्यते तन्न संशयः ॥ ५३३ ॥ रत्न उपद्रवरहित नहीं होते है । 1 For Private And Personal Use Only चन्द्रे लाञ्छनता हिमं हिमगिरौ चारं जलं सागरे, रुद्धावन्दनपादपा विषधरैरम्भोरुहं कण्टकैः ।
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy