SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८८) गीत का महत्त्व । त्रैलोक्यवशकृद्गीतं, गीतं स्वर्गादिसौख्यकृत् । गीतं सर्वजनानन्दि, गीतं सर्वार्थसाधकम् ॥ ५४१ ॥ हिंसा निषेध । न कार्या सर्वथा हिंसा, नरकस्येव दुतिका । परपीडाकृतः पुंसः, प्रत्यासन्नो न धर्मराट् । ५४२ ।। गत समय फीर नहिं आता है । नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या विनीतोचिता, खद्गाप्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः । कान्ताकोमलपल्लवाधररसः, पीतो न चन्द्रोदये, तारुण्यं गतमेव निःफल महो, शून्यालये दीपवत् ।।५४३।। मूर्ख लडके से लडका नहिं होना ही अच्छा है । वरं गर्भस्रावो वरमपि च नैवाभिगमनं, वरं जातप्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमपि च गर्नेषु वसतिने चाविद्वान्रूपद्रविण गुणयुक्तोऽपि तनयः ॥ ५४४ ।। वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं, ते ग्रस्ताः पुनरभ्रतोयकणिका तीव्रव्रतैर्हिभिः । तेऽपि क्रूरचमूरुचर्मवसनैनीताः क्षयं लुब्धकैदम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥५४॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy