________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८९) विभेमि चिन्तामपि कर्तुमीशी, चिराय चित्तार्पितनैषधेश्वरा । मृणालतन्तुच्छिदुरा सतीस्थितिर्लवादपि त्रुट्यति चापलादपि।। उचित और अनुचित को कोण जानता है ? । किमु कुवलयनेत्राः सन्ति नो नाकनार्यः, त्रिदशपतिरहल्यां तापसी यत् सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मरानावुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ? ॥५४७ ।। प्राकृत एव प्राप्ते द्रव्ये देदीप्यते न सत्पुरुषः । वारिणि तैलं विकसति, निर्मुक्तं स्त्यायते सपिः ॥५४८।। धूमः पयोधरपदं कथमप्यवाप्य, वर्षाम्बुभिः शमयति ज्वलनस्य तेजः । देवादवाप्य कलुषप्रकृतिमहवं, प्रायः स्वबन्धुजनमेव तिरस्करोति
॥ ४९॥ पुरुष-स्त्री संवाद । पाकं किं न करोषि पापिनि ! कथं ?, पापी त्वदीयः पिता, रण्डे ! जन्पसि किं ? त्वदीयजननी, रण्डा त्वदीया स्वसा । निर्गच्छ स्वगृहाद् बहिर्मम गृहं, नेदं त्वदीयं गृहं, हा! हा! नाथ !ममापि देहि मरणं, शष्पं मदीयं गतम् ५५०। जगन्नाथ कवि का कथन ।
न यांचे गजालिं न वा वाजिराजिम् , न वित्तेषु चित्तं मदीयं कदापि ।
For Private And Personal Use Only