________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(९०) इयं सुस्तनी मस्तकन्यस्तहस्ता,
लवङ्गी-कुरङ्गी-दृगङ्गी-करोतु ॥५५१ ।। गुण-दुर्गुण होता है, दुर्गुण गुण बनता है । असंतुष्टा द्विजा नष्टाः, संतुष्टाश्च महाभुजः । सलजा गणिका नष्टा, निर्लजाश्च कुलाङ्गनाः ॥ ५५२ ॥ पुरुषार्थहीन से भाग्य भी चीडता है। त्रिषु श्यामां त्रिषु श्वेता, त्रिषु ताम्रां त्रिनताम् । त्रिगंभीरां त्रिविस्तीर्णा, व्यायतां त्रिक्रशीयसीम् ॥५५३।। स्वर्गीय सुख । वापी कापि स्फुरति गगने तत्परं सूक्ष्मपमा, सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली । भग्रे शैलौ सुकृतिसुगमौ चन्दनाच्छनदेशौ, तत्रत्यानां सुलभममृतं सविधानात् सुधांशोः ॥५५४॥ उत्सङ्गे सिन्धुभर्तुर्भवति मधुरिपुर्गाढमाश्लिष्य लक्ष्मीमध्यास्ते वित्तनाथो निधिनिवहमुपादाय कैलासशैलम् । शक्रः कन्पद्रुमादीन् कनकशिखरिणोऽधित्यकासु न्यधासीत्, धूर्तेभ्यस्त्रासमित्थं दधति दिविषदो मानवाः के वराकाः ।। इक्ष्वाकुवंश का व्रत । अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे, नृपतिककुदं दवा यूने सिताऽऽतपवारणम् ।
For Private And Personal Use Only