SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९१) मुनिवनतरुच्छायां देव्या तया सह शिश्रिये, गलितवयसामित्वाकूणामिदं हि कुलवतम् ॥ ५५६ ।। कवि-प्रशंसा। ते केचिदस्खलितबन्धनवप्रबन्धसन्धानबन्धुरगिरः कवयो जयन्ति । येषामचर्वितरसापि चमत्करोति, कर्णे कृतैव भणितिर्मधुरा सुधेव ॥ ५५७ ॥ एकः श्लोकवरो रसौषमधुरो हृयो वरं सत्कवेनैवेष्टः कुकवेः प्रलापबहुला कृत्स्नः प्रबन्धोऽपि वा । वक्रोक्त्या वलितः सहासरमसः पौराङ्गनाविभ्रमो, हर्षोत्कर्षकरो यथा नहि तथा ग्रामीणवध्वारतम् ॥५५८।। किं कवेस्तस्य काव्येन, किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं, न घूर्णयति यच्छिरः ॥ ५५९ ।। वचन कैसा बोलना चाहिये ।। पिपासुता शान्तिमुपति वारिजा, न जातु दुग्धान्मधुनोऽधिकादपि । गुरोगिरः पल्लवनाऽर्थलाघवे, मितं च सारं च वचो हि वाग्मिता ॥ ५६० ॥ यदि स्वभावान्मनोज्ज्वलं कुलं ततस्तदुद्भावनमौचिती कुतः। अथाऽवदातं तदहो विडम्बना तथा कथा प्रेष्यतयोपसेदुषः ।। महाजनाचारपरम्परेशी स्वनाम नामाददते न साधवः। अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति । For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy