SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधि की बलिहारी । पुरा गादिन्द्रो मुकुलितकरः किङ्कर इव, स्वयं स्रष्टा सृष्टेः पतिरथ निधीनां निजसुतः । क्षुधित्वा षण्मासान् स किल पुरुरव्याट जगती, अहो ! केनाप्यस्मिन् विलसित मलवयं हतविधेः ॥५६३॥ भङ्गोऽभूत् भरतेश्वरस्य सगरस्यापत्यशोको वने, विभ्रान्तिः गृहिणी गृहाद्रघुपतेः पण्डोस्तु जामापदः । स्थानाद् विच्युतिरच्युतस्य महतामीदग्विधा दुःस्थिति:, को वाऽन्यः कुशली कृतीह बलवान् नान्यो बलीयान् विधेः ।। अच्छी भावना । सवेषु मैत्री गुणिषु प्रमोदं. क्लिष्टषु जीवेषु कृपापरत्वम् । माध्यस्थ्यभावं विपरीतवृत्तौ. सदा ममात्मा विदधातु देव ! ।। ज्ञानावरणीयकर्म कैसे उत्पन्न होते है ? । ज्ञानस्य ज्ञानिनो वाऽपि, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विनैश्च, ज्ञानघ्नं कर्म बध्यते ॥५६६ ॥ वुद्धिगम्य क्या है ?। तन्नेत्रस्त्रिभिरीक्षते न गिरिशो नो पद्मजन्मा अष्टभिः, स्कन्दो द्वादशभिर्न वा न मघवा चतुःसहस्रेण च । संभूयापि जगत्त्रयस्य नयनस्तद्वस्तु नो वीक्ष्यते, प्रत्याहृत्य दृशः समाहितधियः पश्यन्ति य पण्डिताः For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy