SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लुषा की पहेचाण । प्राक् पादयोः पतति खादति पृष्ठमांस, कर्णे कलं किमपि रौति शनैर्विचित्रम् । छिद्रं निरूप्य सहसा प्रविशत्यशङ्क, सर्व खलस्य चरितं मशकः करोति ॥५६८ ॥ पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः । शनैः शनैः पदं धत्ते जीवानां वधशङ्कया ।। ५६९ ।। सहवासी हि विजानाति सहवासिविचेष्टितम् । बकः किं वयेते राम ! येनासो निष्कुलीकृतः॥५०॥ पश्यनपि न मन्येत यस्तस्मै स्वस्ति धीमते ॥५७१॥ विषय कैसा है ?। आपातमात्रमधुरा, परिणामेऽतिदारुणाः । शठवाच इवात्यन्तं, विषया विश्ववञ्चकाः ।। ५७२ ।। आयुष्यादि विनश्वर है। आयुर्धनं यौवनं च, स्पर्द्धयेव परस्परम् । सत्वरं गत्वराण्येव, संसारेऽस्मिन् शरीरिणाम् ।।५७३।। समय समय का काम करता है। उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद् बलवानपि । तपसि मन्दगभस्तिरभीषुमानहि महाहिमहानिकरोऽभवत् ।। को निर्दग्धीत्रपुरजयिना ? कश्च कर्णस्य हन्ता ? नद्या; कूलं विघटयति कः कः परस्त्रीरतश्च ? ॥ ५७४ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy