________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९६ )
भोज्यं निर्लवणं सुतो गतगुणश्चारित्रहीनो यतिनिर्द्रव्यं भुवनं न राजति तथा धर्म विना मानवः ॥ ५८८ || श्रमेध्यपूर्णे कृमिजालसंकुले स्वभावदुर्गंध अशौचनिन्हवे कलेवरे मूत्रपुरीषभाजने लपंति मूढा विरमन्ति पंडिता: । ५८९ | स्पृष्ट्वा शत्रुंजयं तीर्थं, नत्वा रैवतकाचलं । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते भक्ति तीर्थंकरे गुरौ जनमते संधे च हिंसाऽनृतस्तेयाब्रह्मपरिग्रहव्युपरमं क्रोधाद्यरीणां जयं । सौजन्यं गुणिसंगमिंद्रियदमं दानं तपो भावनां, वैराग्यं च कुरुष्व निर्वृतिपदे यद्यस्ति गंतुं मनः ॥ ५९१ ॥ श्री तीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु भ्रमणतो न भवे भ्रमन्ति । तीर्थव्ययादिह नराः स्थिरसंपदः स्युः, पूज्या भवंति जगदीश मथा त्रयंतः छट्टे भत्तेणं पाणएणं तु सत्तजताय जो कुइ सितुंजये सो तइए भवे लहइ सिद्धिं ॥ ५९३ ॥ | यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते,
यं तीर्थं कथयंति पावनतया येनाऽस्ति नान्यः समः । यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते, स्फूर्तिर्यस्य परा वसंति च गुणा यस्मिन् स संघोऽर्च्यताम् ५९४ लक्ष्मीस्तं स्वयमभ्युपैति रभसा कीर्तिस्तमालिंगति, प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया ।
For Private And Personal Use Only
।। ५९० ।।
।। ५९२ ।।