________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९५ ) राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तत् किं यमकरोति किंच कुरुते स्वर्गापवर्गाद्यपि ॥२८॥ पत्नी प्रेमवती सुतः सुविनयो भ्राता गुणालंकृतः, स्निग्धो बंधुजनः सखापि चतुरो नित्यं प्रसन्नः प्रभुः। निर्लोभानुचराः स्वबंधुसुमनःप्रायोऽत्र भोग्यं धनं, पुण्यानामुदयेन संततमिदं कस्यापि संपद्यते ॥५८२ ॥ वापी वप्रविहारवर्णवनिता वाग्मी वनं वाटिका, विद्वद् (वैद्य)ब्राह्मणवादिवारिविबुधा वेश्या वणिग् वाहिनी। विद्या वीरविवेकवित्तविनयो वाचंयमो वल्लिका, वस्त्रं वारणवाजिवेसरवरं राज्यं च वै शोभते ॥५८३ ।। राज्यं निःसचिवं गतप्रहरणं सैन्यं विनेत्रं मुखं, वर्षा निर्जलदा धनी च कृपणो भोज्यं तथाज्यं विना । दुःशीला दयिता सुहृनिकृतिमान् राजा प्रतापोज्झितः शिष्यो भक्तिविवर्जितो नहि विना धर्म नरः शस्यते ॥५८४॥ कुग्रामवासः कुनरेन्द्रसेवा कुभोजनं क्रोधमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च षड् जीवलोके नरका भवंति । राजा कुलवधूवित्रा नियोगिमंत्रिणस्तथा । स्थानभ्रष्टा न शोभन्ते दंता केशा नखा नराः ॥ ५८६ ॥ पूगीफलानि पत्राणि राजहंसतुरंगमाः। स्थानभ्रष्टा सुशोभते सिंहाः सत्पुरुषा गजाः ॥ ५८७ ।। निर्दतः करटी हयो गतजयश्चंद्रं विना शर्वरी, निर्गन्धं कुसुमं सरोगतजलं छायाविहीनस्तरुः ।
For Private And Personal Use Only