________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९७ ) स्व:श्रीस्तं परिरन्धुमिच्छति मुहुर्मुक्तिस्तमालोकते, यः संघ गुणराशिकेलिसदनं श्रेयोरुचिः सेवते ।। ५९५॥ आतुरे व्यसने प्राप्ते, दुर्भिक्षे शत्रुनिग्रहे । राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः ॥ ५९६ ॥ कीटिकासंचितं धान्यं, मक्षिकासंचितं मधु । कृपणेन संचिता लक्ष्मी-स्परैः परिभुज्यते ॥ ५९७॥ पा जे धन मेलियु, ते धन किं थिर थाय । मेलणहारो मरी गयो, ते धन कोक ज खाय ॥ ५९८ ॥ पिबंति नद्यः स्वयमेव नाम्भः, खादन्ति न स्वादुफलानि वृक्षाः पयोमुचः किं विलसति सस्यं, परोपकाराय सतां विभूतयः५९९ कैवर्तकर्कशकरग्रहणाच्च्युतोऽपि,
जाले पुनर्निपतितः शफरोऽविवेकी। जालात् पुनर्विगलितो गलितो बकेन, ___ वामे विधौ बत कुतो व्यसनानिवृत्तिः ॥ ६०० ॥ एकेनाऽपि सुपुत्रेण सिंही स्वपिति निर्भयम् ।
सहैव दशभिः पुत्रीरं वहति गर्दभी ॥६०१ ॥ आदाय मांसमखिलं स्तनवर्जमङ्गाद् ,
मां मुञ्च वागुरिक ! यामि कुरु प्रसादम् । अद्यापि सस्यकवलग्रहणानभिज्ञा,
मन्मार्गेवीक्षणपरा:शिशवों मदीयाः ॥६०२।।
..
."
For Private And Personal Use Only