________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९८ )
जगणी जम्मभूमी पच्छिमनिद्दा सुभासिश्रा गुट्ठी मग माणुस्सं पंच वि दुक्खेण मुच्चति ।। ६०३ ॥ रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा, निरालंबो मार्गश्वरणविकलः सारथिरपि । रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः,
क्रियासिद्धिः सच्चे वसति महतां नोपकरणे ॥ ६०४ | विजेतव्या लङ्का चरणतरणीयो जलनिधिः,
विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्याज रामः सकलमबधीद् राक्षसकुलम्, क्रियासिद्धिः सच्चे वसति महतां नोपकरणे ॥ ६०५ ॥ श्रद्यापि नोज्झति हरः किल कालकूटं, कूर्मो बिभर्ति धरणीमपि पृष्टकेन । अम्भोनिधिर्वहति दुर्वहवाडवाग्नि
मङ्गीकृतं सुकृतिनः परिपालयन्ति रिक्तपाणिर्न पश्येच्च राजानं देवतां गुरुम्
उपाध्यायं च वैद्यं च फलेन फलमादिशेत् || ६०७ ॥ स्तन्यपानाञ्जननी पशूनामादारलाभाच्च नराधमानाम् । गेहकम्मैव तु मध्यमानामाजीवितात् तीर्थमिवोचमानाम् ॥ ६०८ ॥
॥ ६०६ ॥
जातापत्या पतिं द्वेष्टि, कृतदारस्तु मातरम् । कृतार्थः स्वामिनं द्वेष्टि, जितरोगचिकित्सकम् ॥ ६०९ ॥
For Private And Personal Use Only