SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७ ) कालिदास का भोज से प्रश्न । खादन गच्छामि हसन्न भाषे, गतं न शोचामि कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् ! अस्मादृशाः केन गुणेन मुखाः। तृष्णा निरुपद्रव है। यौवनं जरया ग्रस्त, शरीरं व्याधिपीडितम् । मृत्युराकासति प्राणा-स्तृष्णका निरुपद्रवा ॥१५४॥ दरिद्रता सर्वशून्य है। अपुत्रस्य गृहं शून्यं, दिशः शून्या ह्यबान्धवाः । मूर्खस्य हृदयं शून्यं, सर्वशून्या दरिद्रता ॥ १५५ ॥ समय व्यर्थ नहीं करना । धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुधातेऽग्निरोगे च, कालक्षेपं न कारयेत् ॥ १५६ ॥ ब्रह्मचारी की गति । एकरात्र्युषितस्यापि, या गतिब्रह्मचारिणः । न सा क्रतुसहस्रेण, वक्तुं शक्या युधिष्ठिर ! ॥१५७।। राजा सब का आश्रय है। दुर्बलानामनाथानां, बाल वृद्धतपस्विनाम् । अनार्यैः परिभूतानां, सर्वेषां पार्थिवो गतिः॥१५८।। भय कहाँ नहीं जाता ?। उद्यमे नास्ति दारिद्रय, जपतो नास्ति पातकम् । मौनेन कलहो नास्ति, नास्ति जागरतो भयम् ॥ १५९ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy