________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७ ) कालिदास का भोज से प्रश्न । खादन गच्छामि हसन्न भाषे, गतं न शोचामि कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् ! अस्मादृशाः केन गुणेन मुखाः। तृष्णा निरुपद्रव है।
यौवनं जरया ग्रस्त, शरीरं व्याधिपीडितम् ।
मृत्युराकासति प्राणा-स्तृष्णका निरुपद्रवा ॥१५४॥ दरिद्रता सर्वशून्य है।
अपुत्रस्य गृहं शून्यं, दिशः शून्या ह्यबान्धवाः ।
मूर्खस्य हृदयं शून्यं, सर्वशून्या दरिद्रता ॥ १५५ ॥ समय व्यर्थ नहीं करना ।
धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे ।
शत्रुधातेऽग्निरोगे च, कालक्षेपं न कारयेत् ॥ १५६ ॥ ब्रह्मचारी की गति ।
एकरात्र्युषितस्यापि, या गतिब्रह्मचारिणः ।
न सा क्रतुसहस्रेण, वक्तुं शक्या युधिष्ठिर ! ॥१५७।। राजा सब का आश्रय है।
दुर्बलानामनाथानां, बाल वृद्धतपस्विनाम् ।
अनार्यैः परिभूतानां, सर्वेषां पार्थिवो गतिः॥१५८।। भय कहाँ नहीं जाता ?। उद्यमे नास्ति दारिद्रय, जपतो नास्ति पातकम् । मौनेन कलहो नास्ति, नास्ति जागरतो भयम् ॥ १५९ ॥
For Private And Personal Use Only