SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६ ) विद्याप्रशंसा। गतेऽपि वयसि ग्राह्या, विद्या सर्वात्मना बुधैः । यद्यपि स्यान सुलभा, सुलभा सान्यजन्मनि ॥१४६॥ न चौरहार्य न च राजहार्य, न भ्रातृभाज्यं न च भारकारि। व्यये कृते वर्धत एव नित्यं, विद्याधनं सर्वधनं प्रधानम् ॥ धर्महीन पशु है। भाहारनिद्राभयमैथुनं च, सामान्यमेतत्पशुभिर्नराणाम् । धर्मो हि तेषामधिको विशेषो, धर्मेण हीनाः पशुभिः समानाः॥ काम की उपशान्ति । न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥ १४९ ॥ द्वारिध निन्दा । हे ! दारिद्र ! नमस्तुभ्यं, सिद्धोऽहं त्वत्प्रसादतः । अहं सर्वत्र पश्यामि, मां च कोऽपि न पश्यति ॥१५०॥ वीर कोण है ? संपदि यस्य न हों, विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं, जनयति जननी सुतं विरलम् ॥१५॥ कर्तव्य नहि भूलना चाहीए । कर्त्तव्यमेव कर्तव्यं, प्राणैः कण्ठगतैरपि । अकर्तव्यं न कर्त्तव्यं, प्राणैः कण्ठगतैरपि ॥ १५२॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy