________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( ७० )
कुलीन पुरुष नीतिको नहिं छोडते ।
Acharya Shri Kailassagarsuri Gyanmandir
वनेऽपि सिंहा मृगमांसभच्या, बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभृता, न नीतिमार्ग परिलङ्घयन्ति ॥ कालवशात् बडा छोटा और छोटा बढा होता है ।
रामस्य व्रजनं बलेर्नियमनं पाण्डोः सुतानां वनं,
वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् | नाट्याचार्यकमर्जुनस्य पतनं संचिन्त्य लङ्केश्वरे,
सर्व कालवशाजनोऽत्र सहते कः कं परित्रायते ||४२७|| पुरुषका पतन कब होता है ।
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां तावद्विधत्ते नियमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ ४२८ ॥ दान से अच्छा सुख मीलता ।
न्यस्तो हन्त यदेन्द्रजालविदुषा मोहेन बन्धो दृशां, दृष्टाः काश्चन चन्द्रचम्पकनिभाकारास्तदा योषितः । सम्प्रत्यत्र विवेकमन्त्रपयसा ध्वस्ते यथावस्थितं,
तत्कार्येषु वसात्वगस्थिपिशितस्तामादि संलच्यते ॥ ४२९ ॥ वस्त्रं पात्रं भक्तपानं पवित्रं स्थानं ज्ञानं भेषजं पुण्यहेतुः । ये यच्छन्ति स्वात्मभावकसारं ते सर्वाङ्गं सौख्यमासादयन्ति
1
For Private And Personal Use Only