SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( ७० ) कुलीन पुरुष नीतिको नहिं छोडते । Acharya Shri Kailassagarsuri Gyanmandir वनेऽपि सिंहा मृगमांसभच्या, बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभृता, न नीतिमार्ग परिलङ्घयन्ति ॥ कालवशात् बडा छोटा और छोटा बढा होता है । रामस्य व्रजनं बलेर्नियमनं पाण्डोः सुतानां वनं, वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् | नाट्याचार्यकमर्जुनस्य पतनं संचिन्त्य लङ्केश्वरे, सर्व कालवशाजनोऽत्र सहते कः कं परित्रायते ||४२७|| पुरुषका पतन कब होता है । सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां तावद्विधत्ते नियमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ ४२८ ॥ दान से अच्छा सुख मीलता । न्यस्तो हन्त यदेन्द्रजालविदुषा मोहेन बन्धो दृशां, दृष्टाः काश्चन चन्द्रचम्पकनिभाकारास्तदा योषितः । सम्प्रत्यत्र विवेकमन्त्रपयसा ध्वस्ते यथावस्थितं, तत्कार्येषु वसात्वगस्थिपिशितस्तामादि संलच्यते ॥ ४२९ ॥ वस्त्रं पात्रं भक्तपानं पवित्रं स्थानं ज्ञानं भेषजं पुण्यहेतुः । ये यच्छन्ति स्वात्मभावकसारं ते सर्वाङ्गं सौख्यमासादयन्ति 1 For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy