SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७१ ) शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो, नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ । व्याधिर्भेषज संग्रहैश्च विविधैमंत्र प्रयोगैर्विषं, सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ ४३१ ॥ तीर्थयात्रा कीस को फलदायी होती है ? ।। ४३२ ।। ॥ ४३५ ॥ मद्यमांसाशनं रात्रौ भोजनं कन्दभक्षणम् | ये कुर्वन्ति वृथा तेषां तीर्थयात्रा जपस्तपः वृथा चैकादशी प्रोक्ता वृथा जागरणं हरेः । वृथा च पौष्करी यात्रा वृथा चान्द्रायणं तपः ॥ ४३३ ॥ देवानन्दोदरे श्रीमान्, श्वेतषष्ठ्यां सदा शुचिः । 'अवतीर्णोऽसि मासस्याषाढस्य शुचिता ततः ॥ ४३४ ॥ त्रिशला सर्वसिद्धेच्छा त्रयोदश्यामभूद्यतः । तवावतारस्तेनैषा सर्वसिद्धा त्रयोदशी शुक्लत्रयोदश्यां यश्चापलं मेरुं प्रचालयन् । चित्रं कृतवस्तद्योगाच्चैत्रमासोऽपि कथ्यते यस्याद्यदशम्यां दुर्ग - मोक्षमार्गस्य शीर्षकम् । चारित्रमादतं युक्ता, मासोऽस्य मार्गशीर्षता ॥ ४३७ ॥ दशम्यां यस्य शुक्लायां, केवल श्रीरहो त्वया । व्याहृता तेन मासोऽस्य, युक्ता माधवता प्रभो ! ।।४३८ || तब निर्वाणकल्याणं, यद्दिनमागमिष्यति । ततो न वेद्मि नाथोsहं, मादृशोऽध्यक्ष वेदिनः ॥ ४३६ ॥ ॥ ४३६ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy