SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( ७२ ) Acharya Shri Kailassagarsuri Gyanmandir सर्वदेव नमस्कार | भवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ ४४० ॥ जुगुप्साभयाज्ञाननिद्राविरत्यंगभूहास्यसुखैः द्वेषमिथ्यात्वरागैर्नयोऽस्त्यरत्यरत्यरायैः । सिषेवे स एव परात्मगतिः मे जिनेन्द्रः । ईश्वर सब के लीये समान है, मान्यता भिन्न २ है । ॥। ४४१ ॥ यं शैवाः समुपासते शिव इति ब्रह्मेति वेदांतिनो, बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः, सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ४४२ काम क्या नहीं करता ? ये रामरावणादीनां संग्रामाग्रस्त मानवाः । श्रूयन्ते स्त्रीनिमित्तेन, तेषु कामो निबन्धनम् ॥ ४४३ ॥ af का विश्वास कोण कर सकता | दुर्ग्राह्यं हृदयं यथैव वदनं यदर्पणान्तर्गतं, भावः पर्वत मार्गदुर्गविमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयतरलं, नैकत्र संतिष्ठते, नार्यो नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिताः ॥ २४४ ॥ कश्चित् काननकुञ्जरस्य भयतो नष्टः कुबेरालयः, शाखासु ग्रहणं चकार फणिनः कूपे त्वधो दृष्टवान् । For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy