________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७३ )
वृक्षो वारकम्पितोऽथ मधुनो बिन्दुर्नितो लेढि सः, लुब्धश्चामरशब्दितोऽपि न ययौ संसारसक्तो यथा ४४५ प्रशंसा कीसकी करनी चाहीये ।
॥४४६॥
लोकेभ्यो नृपतिस्ततोऽपि च वरश्चक्री ततो वासवः । सर्वेभ्योऽपि जिनेश्वरः समधिको विश्वत्रयीनायकः ॥ सोsपि ज्ञानमहोदधिं प्रतिदिनं सङ्घ नमस्यत्यहो । वीरस्वामिवदुन्नतिपदं यः स प्रशस्यः क्षितौ विधि की बलिहारी । शशिनि खलु कलङ्कः कण्टकाः पद्मनाले, युवतिकुचनिपातः पक्कता केशजाले । जलधिजलमपेयं पण्डिते निर्धनत्वं, वयसि धनविवेको निर्विवेको विधाता कवि कालिदास प्रत्ति उनकी स्त्रीका प्रश्न | अनिलस्यागमो नास्ति द्विपदं नैव दृश्यते । वारिमध्ये स्थितं पद्मं कम्पितं केन हेतुना कवि कालिदास का प्रत्युत्तर |
।। ४४८ ।।
॥। ४४७ ॥
पावकोच्छिष्टवर्णोऽयं, शर्वरीकृतबन्धनः । मोक्षं न लभते कान्ते, ! कम्पितं तेन हेतुना ॥ ४४९ ॥ सामान्य हास्य भी उपयोगी है ।
,
गुरुणापि समं हास्यं कर्त्तव्यं कुटिलं विना । परिहासविहीनस्य, जन्तोर्जन्म निरर्थकम्
For Private And Personal Use Only
॥। ४५० ।।