________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७४ ) महासती कैसी होती है । पहुं मूकं च कुब्जं च, कुष्ठाङ्गं व्याधिपीडितम् । श्रापत्सु च गतं नाथं, न त्यजेत् सा महासती ॥४५॥ सज्जन और दुर्जन का फरक । तुष्यन्ति भोजनैर्विप्रा, मयूरा घनगर्जितैः । साधवः परकल्याणे, खलाः परविपत्तिभिः ॥ ४५२ ॥ तप से क्या होता है ? सुखस्य दुःखस्य न कोऽपि दाता, परो ददातीति कुबुद्धिरेषा । पुराकृतं कर्म तदेव भुज्यते, दुष्कर्म नूनं तपसा च हीयते। वुद्धिशाली इतनी वस्तु गोपाता है ।
अर्थनाशं मनस्तापं, गृहे दुश्चरितानि च । वञ्चनं चापमानं च, मतिमान्न प्रकाशयेत् ॥ ४५४ ॥ सच्चा पाण्डित्य क्या है। स्वकार्यपरकार्येषु, यस्य बुद्धिः स्थिरा भवेत् । तस्य चेवेह पाण्डित्यं, शेषाः पुस्तकवाचकाः ॥ ४५५ ।। गुरु की अवज्ञा करनेवाले की क्या दशा होती है । एकाक्षरप्रदातारं, यो गुरुं नैव मन्यते । श्वानयोनिशतं गत्वा, याति चाण्डालयोनिषु ॥ ४५६ ॥ नीच पुरुष की उपर सज्जनो का उपकार ।
अनर्थाय भवेन्नीचेषूपकारः सतामपि । पक्षान्तरक्षितौ हंसमाखुः शीघ्रममारयत् ॥४५७ ।।
For Private And Personal Use Only