SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org निगुणी से क्या प्रयोजन ? ( ६९ ) गुणेषु यत्नः क्रियतां किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभि-र्गावः क्षीरविवर्जिताः ॥४२० || निन्दासे दूर रहना चाहीए । शिवभक्तिः । लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्गर्हिते नेति, प्राणैः कण्ठगतैरपि Acharya Shri Kailassagarsuri Gyanmandir मोक्षको सब कोई चाहता है । यत्र जीवः शिवस्तत्र न भेदः शिवजीवयोः । न हिंस्यात् सर्वभृतानि शिवभक्तिचिकीर्षकः ॥ ४२२ ॥ यथामृतरसास्वादी, नान्यत्र रमते जनः । तथा मुक्तिसुखाभिज्ञो रज्यते न सुखान्तरे ॥ ४२३ ॥ कम निद्रावालेका धन्य है । मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे, कान्तापयोधरयुगे रतिखेदखिन्नः । वक्षो निधाय भुजपञ्जर मध्यवर्ती, धन्यः क्षपां चपयति चणलब्धनिद्रः उद्यमके विना सब नक्कमा है । ४२१॥ For Private And Personal Use Only ।। ४२३ ॥ उद्यमेन विना राजन्, सिद्ध्यन्ति न मनोरथाः । कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ ४२५ ॥
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy