________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
निगुणी से क्या प्रयोजन ?
( ६९ )
गुणेषु यत्नः क्रियतां किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभि-र्गावः क्षीरविवर्जिताः ॥४२० ||
निन्दासे दूर रहना चाहीए ।
शिवभक्तिः ।
लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्गर्हिते नेति, प्राणैः कण्ठगतैरपि
Acharya Shri Kailassagarsuri Gyanmandir
मोक्षको सब कोई चाहता है ।
यत्र जीवः शिवस्तत्र न भेदः शिवजीवयोः । न हिंस्यात् सर्वभृतानि शिवभक्तिचिकीर्षकः ॥ ४२२ ॥
यथामृतरसास्वादी, नान्यत्र रमते जनः ।
तथा मुक्तिसुखाभिज्ञो रज्यते न सुखान्तरे ॥ ४२३ ॥ कम निद्रावालेका धन्य है ।
मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे, कान्तापयोधरयुगे रतिखेदखिन्नः । वक्षो निधाय भुजपञ्जर मध्यवर्ती, धन्यः क्षपां चपयति चणलब्धनिद्रः
उद्यमके विना सब नक्कमा है ।
४२१॥
For Private And Personal Use Only
।। ४२३ ॥
उद्यमेन विना राजन्, सिद्ध्यन्ति न मनोरथाः । कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ ४२५ ॥