SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६८) दरिद्रको मान नहीं मीलता । आदरं लभते लोके, न कापि धनवर्जितः । कान्तिहीनो यथा चन्द्रो, वासरे न लभते प्रथाम् ॥४१४॥ दुर्जनका संग नहीं करना । दुर्जनः परिहर्तव्यो, विद्यया भूषितोऽपि सन् । मणिना भूषितः सर्पः, किमसौ न भयङ्करः ।। ४१५ ॥ प्राण और धनको कोण हरण करता है ? वैद्यराज ! नमस्तुभ्यं, यमराजसहोदर । यमस्तु हरते प्राणान् , त्वं च (वैद्य:) प्राणान् धनानि च ।। ४१६॥ मांसाहारी क्रूर होता है। कामलुब्धे कुतो लज्जा, धर्महीने कुतः क्रिया । मद्यपाने कुतः शौचं, मांसाहारे कुतो दया ॥ ४१७ ॥ कामावस्था । मुण्डं शिरो वदनमेतदनिष्टगन्धं, भिक्षाशनेन भरणं च हतोदरस्य । गात्रं मलेन मलिनं गतसर्वशोभ, चित्रं तथापि मनसो मदनेऽस्ति वाञ्छा ।। ४१८ ।। वचन से बदलना न चाईए। राज्यं यातु श्रियो यान्तु, यान्तु प्राणा विनश्वराः । या मया स्वयमेवोक्ता, वाचा मा यातु शाश्वती ॥४१९॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy