SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६७ ) व्रणैः पूयक्लिभैः कृमिकुलशतैरावृततनुः, शुनीमन्वेति वा हतमपि च हन्त्येव मदनः ॥४.८॥ साधुकी निन्दा नहीं करना । देवनिन्दा च दारिद्री, गुरुनिन्दा च पातकी। धर्मनिन्दा भवेत् कुष्ठी, साधुनिन्दा कुलक्षयः ॥४०९।। यह सब नरकमें जाते है। स्वामिद्रोही कृतघ्नश्च, येन (यो हि) विश्वासघातकः । ते नरा नरकं यान्ति, यावच्चन्द्रदिवाकरौ ॥ ४१० ॥ मूर्ख हित करनेवाला होनेपर मित्रके लायक नहीं है। पण्डितोऽपि वरं शत्रुन मृो हितकारकः । वानरेण हतो राजा, विप्रचौरेण रक्षितः ॥४११ ॥ धर्मकथा से मूर्ख को लाभ नहीं होता । कि मौक्तिहारं न च मर्कटस्य, मिष्टान्नपानं न च गर्दभस्य । अन्धस्य दीपं बधिरस्य गीतं । मूर्खस्य किं धर्मकथाप्रसंगः ॥४१२॥ कोनसा द्रव्य उत्तम है। उत्तमं स्वार्जितं द्रव्यं, मध्यमं पितुरार्जितम् । अधमं मातृवित्तं च, स्त्रीवित्तं (स्वसुरवित्तं) चाधमाधमम् ।। ४१३॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy