SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७८ ) सज्जनों के संसर्ग का फल । महानुभावसंसर्गः, कस्य नोन्नतिकारकः । रथ्याम्बु जाह्नवीसङ्गात्रिदशैरपि वन्द्यते ॥४७६ ।। दुर्जनोंकी संगति नहीं करना । वरं पर्वतदुर्गेषु, भ्रान्तं वनचरैः सह । न मुर्खजन संपर्कः, सुरेन्द्र भवनेष्वपि ॥४७७ ॥ रात्रिभोजन नरक का द्वार है। चत्वारो नरकद्वारा, प्रथमं रात्रिभोजनम् । परस्त्रीसेवनं चैव, संधानानन्तकायकम् ॥४७८ ॥ पात्र देखके उपदेश चाहीए । यो यथा येन बुध्येत तं तथा बोधयेद् बुधः दग्धकाकादिजटिनो यथा विज्ञेन बोधिताः ॥ ४७९ ॥ वेश्या अग्नि की ज्वाला है। वेश्यासौ मदनज्वाला, रूपेन्धनसमधिता। कामिभिर्यत्र हूयन्ते, यौवनानि धनानि च ॥ ४८०॥ भाग्य की परीक्षा दुसरे स्थानमें जाके करनी चाहीए । गन्तव्यं नगरशते विज्ञानशतानि वीक्षितव्यानि । नरपतिशतं च सेव्यं स्थानान्तरितानि भाग्यानि ॥४१॥ यह पांच पिता समान है। जनकचोपनेता च, यश्च विद्यां प्रयच्छति । अभयदाता भयत्राता, पञ्चैते पितरः स्मृताः॥४८२॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy