________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
( ७९ )
Acharya Shri Kailassagarsuri Gyanmandir
- साधारण द्रव्य से क्या फायदा |
किं तया क्रियते लक्ष्म्या, या वधूरिव केवला । या च वेश्येव सामान्या, पथिकैरुपभुज्यते ॥ ४८३ ॥ युवावस्था सब से श्रेष्ठ है ।
यौवनं सफलं भोगैः, भोगाः स्युः सफला धनैः । तद्विना मानुषं जन्म, जायते वनपुष्पवत् हांसी से कर्मबन्ध होता है ।
इसन्तो हेलया जीवा, कर्मबन्धं प्रकुर्वते । द्विपाको हि कार्येषु, रटद्भिरपि भुज्यते गुणहीन शोभास्पद नहीं होता है ।
॥ ४८४ ॥
।। ४८५ ।।
विभूतिस्त्यागशून्येव, सत्यशून्येव भारती । विद्या विनयशून्येव, न भाति स्त्री पति विना ॥ ४८६ ॥ पञ्चमो लोकपालस्त्वं, कृपालुः पृथिवीपतिः ।
॥। ४८७ ।।
1
दैवेनाई पराभूतः आगतः शरणं तत्र दरिद्राधिगमे जीव - देहस्थाः पञ्च देवताः । सद्यो निर्गत्य गच्छन्ति, श्री-ही-धी- कान्ति - कीर्त्तयः || ४८८ ॥ धनाढ्यता राजकुले च मानं प्रियानुकूला तनयो विनीतः । धर्मे मतिस्सजन संगतिश्च षट् स्वर्गलोका जगतीतलेऽपि ॥ ४८९ ॥ स्वार्थ नहीं छोडना चाहीए ।
For Private And Personal Use Only
अपमानं पुरस्कृत्य मानं कृत्वा च पृष्ठतः । स्वार्थमालम्बयेत्प्राज्ञः, स्वार्थभ्रंशों हि मूर्खता ॥ ४९०॥