SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( ७९ ) Acharya Shri Kailassagarsuri Gyanmandir - साधारण द्रव्य से क्या फायदा | किं तया क्रियते लक्ष्म्या, या वधूरिव केवला । या च वेश्येव सामान्या, पथिकैरुपभुज्यते ॥ ४८३ ॥ युवावस्था सब से श्रेष्ठ है । यौवनं सफलं भोगैः, भोगाः स्युः सफला धनैः । तद्विना मानुषं जन्म, जायते वनपुष्पवत् हांसी से कर्मबन्ध होता है । इसन्तो हेलया जीवा, कर्मबन्धं प्रकुर्वते । द्विपाको हि कार्येषु, रटद्भिरपि भुज्यते गुणहीन शोभास्पद नहीं होता है । ॥ ४८४ ॥ ।। ४८५ ।। विभूतिस्त्यागशून्येव, सत्यशून्येव भारती । विद्या विनयशून्येव, न भाति स्त्री पति विना ॥ ४८६ ॥ पञ्चमो लोकपालस्त्वं, कृपालुः पृथिवीपतिः । ॥। ४८७ ।। 1 दैवेनाई पराभूतः आगतः शरणं तत्र दरिद्राधिगमे जीव - देहस्थाः पञ्च देवताः । सद्यो निर्गत्य गच्छन्ति, श्री-ही-धी- कान्ति - कीर्त्तयः || ४८८ ॥ धनाढ्यता राजकुले च मानं प्रियानुकूला तनयो विनीतः । धर्मे मतिस्सजन संगतिश्च षट् स्वर्गलोका जगतीतलेऽपि ॥ ४८९ ॥ स्वार्थ नहीं छोडना चाहीए । For Private And Personal Use Only अपमानं पुरस्कृत्य मानं कृत्वा च पृष्ठतः । स्वार्थमालम्बयेत्प्राज्ञः, स्वार्थभ्रंशों हि मूर्खता ॥ ४९०॥
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy