SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूर्ख पुत्र से कुलका नाश होता है। कुपुत्रेण कुलं नष्टं, जन्म नष्टं कुभार्यया । कुभोजनेन दिनं नष्टं, पुण्यं नष्टं कुकर्मतः ॥४९१ ॥ धर्म के विना सुख नहीं मीलता । ग्रामो नास्ति कुतः सीमा, धर्मों नास्ति कुतः सुखम् । दानं नास्ति कुतः कीर्तिर्भार्या नास्ति कुतः सुतः ॥४९२।। शास्त्र बुद्धिमानों का जीवन है। जीवन्ति सुधियः शास्त्रैः, व्यापारैर्वणिजां बजाः। करैर्विश्वंभराधीशाः, कपटैः कमलेक्षणाः ॥४९३ ॥ शक्ति का उपयोग करना चाहीए । द्वौ हस्तौ द्वौ च पादौ च, दृश्यते मनुजाकृतिः । अहो ! कपीन्द्र ! राजेन्द्र ! गृहं किन्न करिष्यति ।।४९४॥ सूचिमुखे दुराचारे रण्डे पण्डितमानिनि । असमर्थो गृहकरण, समर्थो गृहभञ्जने ॥ ४९५ ॥ मन चलायमान कैसे हो। पुष्पं दृष्ट्वा फलं दृष्ट्वा, दृष्ट्वा नारी सुशोभिताम् । एतानि त्रीणि वने दृष्ट्वा, कस्य न चलते मनः ॥४९६॥ कामदेव क्या चीज है। सतीव्रतेऽग्नौ तृण यामि जीवितम् । स्मरस्तु किं वस्तु तदस्तु भस्म यः ॥ ४६७॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy