SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ११२ ) ॥ ७१० ॥ पचांगं दाडिमीपिष्टो, श्वेतगुञ्जासमन्वितः । एभिस्तु तिलकं कृत्वा, मोहनं सर्वतो जगत् ॥ ७०९ ।। कटुतुम्बीरबीजतैलं, ज्वालयेत् पतवर्त्तिका । कज्जलेन जयेनेत्रे, मोहनं भवति ध्रुवम् किं ब्रूमो जलधेः श्रियं स हि खलु, श्रीजन्मभूमिः स्वयं, वाच्यः किं महिमाऽपि यस्य हि किल, द्वीपं महीति श्रुतिः । त्यागः कोऽपि स तस्य विभ्रति जगद्यस्यार्थिनोऽप्यम्बुदाः । शक्तेः कैव कथाsपि यस्य भवति चोभेण कल्पान्तरम् ७११ पार्वती और शंकर का प्रश्नोत्तर | कस्त्वं शूली मृगय भिषजं, नीलकण्ठः प्रियेऽहं, कामेकां कुरु पशुपतिर्लाङ्गुलं ते कथं न १ । स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवाया, गच्छाटव्यामिति हतवचाः पातु चश्चन्द्रचूडः ॥ ७१२ ॥ निरर्थक दूसरों का हित नष्ट करनेवाले कैसा जानना ? | एके सत्पुरुषाः परार्थरचकाः स्वार्थं परित्यज्य ये, सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ॥ ते मी मानुषराक्षसाः परहितं, स्वार्थाय निघ्नन्ति ये, ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीम हे ॥७१३ ॥ ॥ जिनेश्वर भगवान का तत्त्वः । जीवोsनादिरनैधनः स गुणवान् कर्त्ता च भोक्ता विदन्, सूक्ष्मो देहमितश्च याति नरकं तिर्यग्गतिं चाघतः | For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy