________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८) पांच प्रकार के शौच ।
सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः ।
सर्वभूतदया शौचं, जलशौचं च पंचमं ॥९९॥ पात्रपरीक्षा।
मूर्खस्तपस्वी राजेन्द्र, विद्वांश्च वृषलीपतिः । उभौ तौ तिष्ठतो द्वारे, कस्य दानं प्रदीयते ॥१०॥ श्वानचर्मगता गंगा, चीरं मद्यघटस्थितं । कुपात्रे पतिता विद्या, किं करोति युधिष्ठिर ? ॥१०१॥ न विद्यया केवलया, तपसापि च पात्रता ।
यत्र विद्या चरित्रे(त्र) च, तद्धि पात्रं प्रचक्ष्यते ॥१०२॥ जीवन का फल । भवणं जिणस्स न कयं, न य बिवं न य पहना साहू । दुद्धरवयं न धरियं, जम्मो परिहारिओ तेहिं ।। १०३ ॥ न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्मः । लब्ध्वापि मानुष्यमिदं समस्तं, कृतं मयारएपविलापतुल्यं ॥
॥१०४॥ उदारभावना ।
अयं निजः परो वेति, गणना लघुचेतसां । उदारचरितानां तु, वसुधैव कुटुम्बकम् ॥ १०५ ॥
For Private And Personal Use Only