________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७ ) ब्रह्मचर्य सब से श्रेष्ठ है। पौदार्येण विना पुंसां, सर्वेऽन्ये (सर्वान्या) निष्फलाः कलाः। अमचर्य विना याद्, यतीनां निष्फला गुणाः ॥१३॥ पुरुषोत्तम कोण है ? स्त्रीणां श्रीणां च ये वश्या-स्तेऽवश्यं पुरुषाधमाः । स्त्रियः श्रियश्च यद्वश्या-स्तेऽवश्यं पुरुषोत्तमाः ॥ ९४ ॥ धर्मलाभ का माहमा । दीर्घायुः स्वस्ति धनवान् , पुत्रवान् प्रमुखाः परे । पाशीवादा अमी सर्वे, धर्मलाभस्य किंकराः ॥६५॥ प्रारंभे नस्थि दया, महिलासंगेण नासए बंभं । .. संकाए सम्मत्तं, पव्वजा दव्यग्ग(ग)हणेणं ॥ ९६ ॥ विनय का माहात्म्य ।
विणो सासणे मूलं, विणो संजो भवे ।
विणयाओ विप्पमुक्कस्स, को धम्मो को तवो ॥९७॥ जिनपूजा का महिमा । महाव्याधिग्रस्तः शटितवसनो दीनवदनो,
बुभुक्षाक्षामात्मा परगृहशतप्रेक्षणपरः । सुदुःखातों लोके भ्रमति हि भवे येन कुधिया, न सद्भक्त्या ध्यातो ननु जिनपतिश्चिंतितफलः॥९८॥
For Private And Personal Use Only