SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९ ) देवांशी कोण होता है ? देवपूजा दया दानं, दाक्षिण्यं दक्षता दमः । यस्यैते षट् दकाराः स्युः, स देवांशो नरः स्मृतः॥१०६॥ चार प्रकार का धर्म । दानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुभभावना च । भवाणेवोत्तारणसत्तरंडं, धर्म चतुर्धा मुनयो वदन्ति ॥१०७॥ अभयदान प्रशंसा । यो दद्यात्कांचनं मेरु, कृत्स्नां चैव वसुंधरां । एकस्य जीवितं दद्या-न च तुल्यं युधिष्ठिर! ॥१०८ ॥ अहिंसाव्रत श्रेष्ठ है। ___ अपि वंशक्रमायाता, यस्तु हिंसां परित्यजेत् । स श्रेष्टः सुलस इव, कालसूकरिकात्मजः ॥ १०९ ॥ पात्र की प्रशंसा । भौमे मंगलनाम विष्टिविषये भद्रा कणानां आये, वृद्धिः शीतलिकेऽतितीव्रपिटके राजा रजःपर्वणि । मिष्टत्वं लवणे विषे च मधुरं राः कंटकान्या यथा, पात्रत्वं च पणांगनासु रुचिरं नाम्ना तथा नार्थतः ॥११०॥ दया सर्वत्र करना चाहिये। दानक्षणे महेच्छानां, किं पात्रापात्रचिंतया । दीनाय देवदृष्याध, यथादात्कृपया प्रभुः ॥ १११ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy