SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २० ) अपकारिष्वपि कृपा, सुधीः कुर्याद्विशेषतः । दंदशकं दशंतं श्री-वीरः प्राबोधयद्यथा ॥ ११२ ॥ प्रमचारी पवित्र है ? शुचि भूमिगतं तोयं, शुचिर्नारी पतिव्रता । शुचिर्धर्मपरो राजा, ब्रह्मचारी सदा शुचिः ॥११३॥ प्रतभंग से क्या होता है ? प्राणान्तेऽपि न भक्तव्यं, गुरुसाक्षिकृतं व्रतं । व्रतमंगोऽतिदुःखाय, प्राणा जन्मनि जन्मनि ॥११४॥ स्त्री-चरित्र की विचित्रता ! रविचरियं गहचरियं, ताराचरियं च राहुचरियं च । जाणंति बुद्धिमंता, महिलाचरियं न जाणंति ॥ ११५ ॥ तप का प्रभाव । चक्रे तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वरैः, श्रीहेतुर्भवहारि दारितरुजं सन्निर्जराकारणं । सद्यो विघ्नहरं हृषीकदमनं मांगल्यमिष्टार्थकृत, देवाकर्षणमारदर्पदलनं तस्माद्विधेयं तपः ॥ ११६॥ कोप वर्जनीय है। एकेन दिनेन तनो-स्तेजः षण्मासिकं ज्वरो हति । कोपःक्षणेन सुकृतं, यद-र्जितं पूर्वकोट्यापि ॥११७॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy