________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २० ) अपकारिष्वपि कृपा, सुधीः कुर्याद्विशेषतः ।
दंदशकं दशंतं श्री-वीरः प्राबोधयद्यथा ॥ ११२ ॥ प्रमचारी पवित्र है ?
शुचि भूमिगतं तोयं, शुचिर्नारी पतिव्रता ।
शुचिर्धर्मपरो राजा, ब्रह्मचारी सदा शुचिः ॥११३॥ प्रतभंग से क्या होता है ?
प्राणान्तेऽपि न भक्तव्यं, गुरुसाक्षिकृतं व्रतं ।
व्रतमंगोऽतिदुःखाय, प्राणा जन्मनि जन्मनि ॥११४॥ स्त्री-चरित्र की विचित्रता ! रविचरियं गहचरियं, ताराचरियं च राहुचरियं च । जाणंति बुद्धिमंता, महिलाचरियं न जाणंति ॥ ११५ ॥ तप का प्रभाव ।
चक्रे तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वरैः, श्रीहेतुर्भवहारि दारितरुजं सन्निर्जराकारणं । सद्यो विघ्नहरं हृषीकदमनं मांगल्यमिष्टार्थकृत,
देवाकर्षणमारदर्पदलनं तस्माद्विधेयं तपः ॥ ११६॥ कोप वर्जनीय है।
एकेन दिनेन तनो-स्तेजः षण्मासिकं ज्वरो हति । कोपःक्षणेन सुकृतं, यद-र्जितं पूर्वकोट्यापि ॥११७॥
For Private And Personal Use Only