SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २१ ) कपाय से हानि । कषाया देहकारायां, चत्वारो यामिका इव । यावजाग्रति ते पापा-स्तावन्मोक्षः कुतो नृणां ॥११८॥ मुक्ति का मंत्र । माशाम्बरत्वे न सिताम्बरत्वे, न तत्त्ववादे न च तर्कवादे । न पक्षसेवाश्रयणेन मुक्तिः, कषायमुक्तिः किल मुक्तिरेव ।। दानादि से रहित का जीवन निष्फल है । दानं तपस्तथा शीलं, नृणां भावेन वर्जितं । अर्थहानिस्तथा पीडा, कायक्लेशश्च केवलं ॥ १२० ॥ सद्भाव से क्या फल होता है ? दुग्धं देयानुमानेन, कृषिर्मेघानुसारतः । लाभो व्ययानुसारेण, पुण्यं भावानुसारतः ॥१२॥ भाव का महिमा । भावेषु विद्यते देवो, न पाषाणे न मृन्मये । नरत्नेन च सौवर्णे, तस्माद्भावो हि कारणम् ।।१२२।। सात क्षेत्र। जिनभवनविम्बपुस्तक-चतुर्विधश्रमणसंघरूपाणि । सप्त क्षेत्राणि सदा, जयन्ति जिनशासनोक्तानि ॥१२॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy