SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२ ) वक्ता का लक्षण । शतेषु जायते शूरः, सहस्रेषु च पण्डितः। वक्ता शतसहस्रेषु, दाता भवति वा न वा ॥ १२४ ॥ भागम लिखने का फल । न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभाव । नैवान्धतां बुद्धिविहीनतां च, ये लेखयन्त्यागमपुस्तकानि ।। ॥ १२५ ॥ धर्म का फल । न कयं दीणुद्धरणं, न कयं साहम्मियाणवच्छल्लं । हिययंमि वीयराओ, न धारिश्रो हारिो जम्मो ।।१२६॥ उत्तम पात्र कोण है ?। उत्तमपत्तं साहू, मज्झं पत्तं सुसावगा भणिया । अविरयसम्मदिही, जहन्नपत्तं मुणेयव्वं ॥ १२७ ॥ पूजा का महिमा । संसाराम्भोधिबेडा शिवपुरपदवी दुर्गदारियभूभृ दंगे दम्भोलिभूता सुरनरविभवप्राप्तिकल्पद्रुकल्पा । दुश्खाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यकर्वी, पूजा तीर्थेश्वराणां भवतु भवभृतां सर्वकन्याणकर्ती॥१२८ । सयं पमञ्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिया माला, अणंतं गीयवाइए ॥ १२६ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy