________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५ ) विद्यादि यत्न से आते है। यत्नानुसारिणी विद्या, लक्ष्मीः पुण्यानुसारिणी। दानानुसारिणी कीर्ति-बुद्धिः कर्मानुसारिणी ॥ ८१ ॥ देवपूजा में कैसे पुष्प लेना ?
नैकपुष्पं द्विधा कुर्या-न्न छिन्द्यात् कलिकामपि ।
चंपकोत्पलभेदेन, भवेदोषो विशेषतः ।। ८२ ।। गुरु कैसा होना चाहिए।
नरयगइगमणपडिह-त्थए कए तहय पएसिणा रण्णा।
अमरविमाणं पत्तं, तं आयरिअप्पभावेण ॥ ३ ॥ अभयदान महिमा ।
हेमधेनुधरादीनां, दातारः सुलभा भुवि ।
दुर्लभः पुरुषो लोके, यः प्राणिध्वभयप्रदः ॥८४॥ पशुधात करनेवाले की दशा।
यावन्ति रोमकूपाणि, पशुगात्रेषु भारत ! ।
तावन्ति वर्षलक्षाणि, पच्यन्ते पशुघातकाः ॥ ८५ ॥ भावना से क्या होता है ?
दारिद्यनाशनं दानं, शीलं दुर्गतिनाशनं ।
अज्ञाननाशिनी प्रज्ञा, भावना भवनाशिनी ॥ ८६ ।। ऋषि का उपशमभाव । सारंगी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं, मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजंग ।
For Private And Personal Use Only