________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४ ) अवगमयति कृत्याकृत्यभेदं गुरुयो,
भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥७४।। हितशिक्षा बालक से भी लेनी चाहिए।
बालादपि हितं ग्राह्य-ममेध्यादपि काश्चनं ।
निचादप्युत्तमा विद्या, स्त्रीरत्नं दुष्कुलादपि ॥ ७५ ।। धूतासक्तता ।
स वटः पंच ते यक्षा, ददति च हरन्ति च ।
अक्षान् पातय कन्याणि, यद्भाव्यं तद्भविष्यति ॥७६॥ भावना फलदायी होती है।
भावना मोक्षदा स्वस्य, स्वान्ययोस्तु प्रभावना ।
प्रकारेणाधिकं मन्ये, भावनातः प्रभावनाम् ।। ७७ ॥ पुण्यानुबन्धी पुण्य ।
दया दानेषु (नं च) वैराग्यं, विधिवजिनपूजनं । विशुद्धा न्यायवृतिश्च, पुण्यं पुण्यानुबन्ध्यदः ॥७॥ देवद्रव्य नहीं खाना चाहिए।
देवद्रव्येण या वृद्धि,-गुरुद्रव्येण यद्धनं ।
तद्धनं कुलनाशाय, मृतोऽपि नरकं व्रजेत् ॥ ६ ॥ स्वर्ग से पात कब होता है ? प्रभास्वं (साधारणद्रव्यं) ब्रह्महत्या च, दरिद्रस्य च यद्धनं । गुरुपत्नी देवद्रव्यं, स्वर्गस्थमपि पातयेत् ।। ८०॥
For Private And Personal Use Only