________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४४ )
॥ ६४३ ॥
॥ ६४५ ।।
सोपानमासाद्य करोति शब्द ਂ ਂ ਂ ਨਕਂ ਂ ਨ जम्बूफलानि पकानि पतन्ति विमले जले | कपिकम्पितशाखाभ्यो गुलुगुग् गुलुगुग् गुलुः ॥ ६४४ ॥ नवनीतमयं लिंगं पूजार्थे केनचित् कृतम् । हन्त तस्य प्रमादेन श्रोतुना भक्षितः शिवः पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे । इतरेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु ॥ ६४६ ॥ यदि रामा यदि च रमा, यदि तनयो विनयधीगुणोपेतः । तनये तनयोत्पत्तिः, सुरवरनगरे किमाधिक्यम् ॥ ६४७ ॥ लोभमूलानि पापानि व्याधयो रसमूलकाः । स्नेहमूलानि दुःखानि त्रयं त्यक्त्वा सुखी भवेत् ॥ ९४८ ॥ यत्र नास्ति दधिमन्थनघोषो यत्र नो लघुलघूनि शिशूनि । यत्र नास्ति गुरुगौरवपूजा
तानि किं बत गृहाणि वनानि अर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरी च विद्या
षड् जीवलोकस्य सुखानि राजन् ॥ ६५० ॥
॥ ९४६ ॥
सदा वक्रः सदा क्रूरः सदा पूजामपेक्षते । कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ।। ९५१ ।।
For Private And Personal Use Only