SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४५) कोशन्तः शिशवः सवारि सदनं पङ्कावृतं चांगणं, शय्या दंशवती च रुक्षमशनं धूपेन पूर्ण गृहम् । भार्या निष्ठुरभाषिणी प्रभुरपि क्रोधेन पूर्णः सदा स्नानं शीतलवारिणा हि सततं धिर धिग् गृहस्थाश्रमम् ।। ॥६५२ ॥ न विप्रपादोदकपकिलानि, ___ न वेदशास्त्रध्वनिगर्जितानि । स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ॥६५३ ।। न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ॥६५४॥ भार्यावियोगः स्वजनापवाद, ऋणस्य शेष कृपणस्य सेवा । दारिद्यकाले प्रियदर्शनं च विनाग्निना पञ्च दहन्ति कायम् ॥९५५ ॥ चिता चिन्ता समा ढुक्ता, बिन्दुमात्रं विशेषतः । सजीवं दहते चिन्ता, निर्जीवं दहते चिता ॥६५६ ॥ दिव्यं चूतरसं पीत्वा, गर्व नायाति कोकिलः । पीत्वा कर्दमपानीयं, भेको रटरटायते ॥६५७॥ भद्रं कृतं कृतं मौनं, कोकिलैजेलदागमे ।। दर्दुरा यत्र वक्तारः, तत्र मौनं हि शोभनम् ॥ ६५८ ॥ रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम् , मम्मोदा बहवो हि सन्ति गगने सर्वे तु नैतादृशाः । १० For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy