________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०५) दुष्टस्य दण्डः स्वजनस्य पूजा, न्यायेन कोशस्य सदैव वृद्धिः । अपक्षपातो रिपुराष्ट्ररक्षा, पश्चैव धर्माः कथिता नृपाणाम् ।।
॥६५७ ।। सीह सउण न चंदबल नवि जोइ धण रिद्धि । एकल्लो लक्खहि भिडइ जिहां साहस तिहां सिद्धि ॥६५८।। उपाध्यायाद्दशाचार्य, प्राचार्याणां शतं पिता। सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥६५९ ॥ बद्धा येन दिनाधिपप्रभृतयो मञ्चस्य पादे ग्रहाः । सर्वे येन कृताः कृताञ्जलिपुटाः शक्रादिदिक्पालकाः ॥ लङ्का यस्य पुरी समुद्रपरिखा सोऽप्यायुषः संक्षये। कष्टं विष्टपकण्टको दशमुखो दैवाद् गतः पञ्चताम् ॥६६०॥ धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायतामानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमकेशयाः ॥ अस्माकं तु मनोरथैः परिचितप्रासादवापीतटक्रीडाकाननकोलिकौतुकजुषामायुः परिक्षीयते ॥ ६६१ ॥ पानीयस्य रसः शान्तः परान्नस्यादरो रसः । प्रानुकूल्यं रसः स्त्रीणां मित्रस्यावंचनं रसः ॥६६२ ॥ एकं ध्याननिमीलितं मुकुलितं चक्षुर्द्वितीयं पुनः । पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् ।। अन्यत्क्रूरविकृष्टचापमदनक्रोधानलोद्दीपितम् ॥ शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः॥ ६६३ ॥
For Private And Personal Use Only