________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०६ )
॥ ६६६ ॥
।। ६६७ ॥
कर्तुः स्वयं कारयितुः परेण, तुष्टेन भावेन तथाऽनुमन्तुः । साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्रविदो वदन्ति ॥ हरिहरचउरायण चंद-मूर - खंदाइयो वि जे देवा । नारीण किंकरत्तं कुणंति धि द्धी विसयतण्हा ॥ ६६४ ॥ श्रणिमिसनया मणकजसाहणा पुष्पदामामिलाणा । चउरंगुलेण भूमिं न द्विवंति सुरा जिला चिंति ॥ ६६५ ।। श्वेताम्बरधरा नारी श्वेतगन्धावलेपना । अवगूहेत यं स्वप्रे तस्य श्रीः सर्वतोमुखी क्षमा खड़गं करे यस्य दुर्जनः किं करिष्यति १ । तृणे पतितो वह्निः स्वयमेवोपशाम्यति ॐ नमो विश्वनाथाय विश्वस्थितिविधायिने । अर्हते व्यक्तरूपाय युगादीशाय योगिने श्री श्रियः स्वामी चामीकरसमप्रभः । स्तुत्यः सत्कृत्य लाभाय श्रीशांतिः शुभतांतिकृत् ॥ ६६९ ॥ हेलांदोलितदैत्यारिर्जरासंधप्रतापहृत् । स्मरणीयं स्मरं कुर्वन् श्रीमान्नेमिः पुनातु वः यस्य दृष्टिसुधावृष्टिदानादहिरहश्विरः । जातस्तापत्रयान्मुक्तः स श्रीपार्श्वो मुदेऽस्तु वः सुराद्रिं सुरनाथस्य संशयापनयाय यः । अकंपयत्रिधा वीरः श्रीवीरः श्रेयसेऽस्तु वः धर्मार्थकाममोक्षेषु वैलक्षण्यं कलासु च । करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ॥ ६७३ ॥
॥ ६६८ ॥
1189011
॥ ६७२ ॥
For Private And Personal Use Only
॥६७१ ॥