________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०७) नरत्वं दुर्लभं लोके विद्या तत्र च दुर्लभा । कवित्वं दुर्लभं तत्र शक्तिस्तत्र च दुर्लभा ॥६७४।। काव्यालापाश्च ये केचित् गीतकान्यखिलानि च ।। शब्दमूर्तिधरस्यैते विष्णोरंशा महात्मनः ।। ६७५ ॥ न्यकारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः । सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग् धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा। स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः? ॥६७६।। यः कौमारहरः स एव हि वरस्ता एव चैव क्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः। सा चैवाऽस्मि तथाऽपि तत्र सुरतव्यापारलीलाविधौ। रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥६७७ ॥ शून्यं वासगृहं विलोक्य शयनादुत्थाय किश्चिच्छनैनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्यपत्युर्मुखम् । विश्रब्धं परिचुंब्य जातपुलकामालोक्य गण्डस्थली ।। लजानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥६७८॥ यस्यालीयत शल्कसीम्नि जलधिः पृष्ठे जगन्मण्डलं, दंष्ट्रायां धरणी नखे दितिसुताधीशः पदे रोदसी । क्रोधे चत्रगणः शरे दशमुखः पाणौ प्रलम्बासुरो, ध्याने विश्वमसावधामिककुलं कस्मैचिदस्मै नमः ॥६८९॥ वाली जोइउ नहु वलई हीइडइ धरई कसाय । मेन्ही उटारस सींदरो जहीं भावइ तहि जाइ ॥६८०॥
For Private And Personal Use Only