________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०३) जम्मंतीए सोगो, वईतीए य बड्डए चिंता । परिणीयाए दंडो, जुवइपिया दुकिवो निचम् ॥६४४॥ छटुं छटेण तवं कुणमाणो पढमगणहरो भय । अक्खीणमहाणसीओ सिरिगोयमसामित्रो जाओ ॥६४।। कूटसाक्षी मृषाभाषी कृतघ्नो दीर्घरोषणः । मद्यपापर्द्धिकुन्नीरैर्न शुद्ध्यति कदाचन ॥६४६ ॥ चित्तमन्तर्गतं दुष्टं तीर्थस्नानन शुद्ध्यति । शतशोऽपि जलैधौंतं सुराभाण्डमिवाऽशुचि ॥६४७ ॥ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतम्, तस्यार्द्धस्य कदाचिदधमधिकं वृद्धत्ववाल्यत्वगम् । शेष व्याधिवियोगशोकमदनासेवादिभिनीयते देहे वारितरगचंचलतरे धर्मः कुतः प्राणिनाम् ॥६४८॥ दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवेद्गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिश्रम् ॥ तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारेरे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ६४९ दारिद्याकुलचेतसां सुतसुताभार्यादिचिंताजुषां, नित्यं दुर्भरदेहपोषणकृते रात्रिंदिवं खिद्यताम् । राजाज्ञा प्रतिपालनोद्यतधियां विश्राममुक्तात्मनां, सर्वोपद्रवशंकिनामघभृतां धिग् देहिनां जीवितम् !!॥६५०॥
For Private And Personal Use Only