________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०२ )
६३४ ॥
यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किं ? । लोचनाभ्यां विहीनस्य, दर्पणः किं करिष्यति १ ।। कोहो पीई पणासेड़, माणो विणयनासणो । माया मिति पणासेह, लोहो सव्वविणासो || ६३५ ॥
॥ ६३६ ॥
वैरवैश्वानरव्याधि-वादव्यसनलक्षणाः । महानर्थाय जायन्ते वकाराः पंच वर्द्धिताः पासा वेश्या अग्नि जल ठग ठाकुर सोनार । ए दश न होये आपणा दुर्जन सर्प मंजार दिवा पश्यति नो घूकः, काको नक्तं न पश्यति । अपूर्वः कोऽपि कामांधो, दिवा नक्तं न पश्यति ॥ ६३८ ॥ न पश्यति हि जात्यंधः, कामांधो नैव पश्यति ।
॥ ६३७ ॥
॥ ६४० ॥
न पश्यति मदोन्मत्तो, अर्थी दोषं न पश्यति ॥ ६३९ ॥ न स्वर्धुनी न फणिनो न कपालदाम । नेन्दोः कला न गिरिजा न जटा न भस्म ॥ यत्रान्यदेव च न किश्चिदुपास्महे तद्, रूपं पुराणमुनिशीलितमीश्वरस्य || स्वपतिं या परित्यज्य निस्त्रपोपपतिं भजेत् । तस्यां क्षणिकचित्तायां विश्रम्भः कोऽन्ययोषिति ॥ ६४१ ॥ प्राणसन्देहजननं परमं वैरकारणम् । लोकद्वयविरुद्धं च परस्त्रीगमनं त्यजेत् जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥ ६४३ ॥
For Private And Personal Use Only
॥ ६४२ ॥