________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७४) मर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वचनं चापमानं च मतिमान् न प्रकाशयेत् ॥१२११ ॥ सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् । सद्भिर्विवादं मैत्री च नासद्भिः किञ्चिदाचरेत् ॥ १२१२ ।। जानन्ति पशवो गन्धाद् वेदाजानन्ति पण्डिताः। चरैर्जानन्ति राजानो नेत्राभ्यामितरे जनाः ॥ १२१३ ॥ सा भार्या या प्रियं ब्रूते स पुत्रो निवृतिर्यतः । तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥१२१४ ॥ द्वाविमौ पुरुषौ लोके न भूतो न भविष्यतः । प्रार्थितं यश्च कुरुते यश्च नार्थयते परम् ॥ १२१५ ॥ वेपथुमलिनं वक्त्रं दीना वाग् गद्गदस्वरः। मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ १२१६ ।। न कश्चिदपि जानाति किं कस्य श्वो भविष्यति । अतः श्वःकरणीयानि कुर्यादद्यैव बुद्धिमान् ॥१२१७ ॥ निःसारस्य पदार्थस्य प्रायेणाडम्बरो महान् । न सुवर्णाद् ध्वनिस्तादृग् यादृक् कांस्यात् प्रजायते ॥१२१८।। सा श्रीर्या न मदं कुर्यात् तन्मित्रं यत् सदा समम् । स सुखी यो वितृष्णश्च स नरो यो जितेन्द्रियः ॥ १२१६ ॥ गुरुशुश्रूषया विद्या प्राप्यते द्रविणेन वा । अथवा विद्यया विद्या न दृष्टं साधनान्तरम् ॥१२२० ॥ यावत् स्वस्थो ह्यसौ देहो यावन्मृत्युश्च दूरतः । तावदात्महितं कुर्याः प्राणान्ते किं करिष्यसि ॥ १२२१ ॥
For Private And Personal Use Only