________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५१) नरक प्राप्तिका साधन ।
तैलस्त्रीमांससंभोगी पर्वस्वतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥३०९॥ मूर्खताकी निशानी ।
शाठ्यन धर्म कपटेन मित्रं परोपतापेन समृद्धिभावम् । सुखेन विद्यां परुषेण नारी वाञ्छन्ति ये व्यक्तमप
ण्डितास्ते ॥ ३१० ॥ शूर कोण है ?। न रणे निर्जिते शूरो, विद्यया न च पण्डितः ।
न वक्ता वाक्पटुत्वेन, न दाता धनदायकः ।। ३११ ।। असत्य कहां फलदायी होता है ? ।
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन विवाहकाले । प्राणात्यये सर्वधनापहारे पश्चानृतान्याहुरपातकानि ॥ रक्षक शत्रु कैसे होते है ?।
ऋणकर्ता पिता शत्रुः माता च व्यभिचारिणी।
भायो रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ।। ३१३ ।। क्लेशभाजन कोण है ।
पूर्वेषां यः कुलं कीर्ति पुण्यं नाधिकतां नयेत् । जातेनाप्यथ किं तेन जननीक्लेशकारिणा ? ॥३१४ ॥
For Private And Personal Use Only