SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५१) नरक प्राप्तिका साधन । तैलस्त्रीमांससंभोगी पर्वस्वतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥३०९॥ मूर्खताकी निशानी । शाठ्यन धर्म कपटेन मित्रं परोपतापेन समृद्धिभावम् । सुखेन विद्यां परुषेण नारी वाञ्छन्ति ये व्यक्तमप ण्डितास्ते ॥ ३१० ॥ शूर कोण है ?। न रणे निर्जिते शूरो, विद्यया न च पण्डितः । न वक्ता वाक्पटुत्वेन, न दाता धनदायकः ।। ३११ ।। असत्य कहां फलदायी होता है ? । न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन विवाहकाले । प्राणात्यये सर्वधनापहारे पश्चानृतान्याहुरपातकानि ॥ रक्षक शत्रु कैसे होते है ?। ऋणकर्ता पिता शत्रुः माता च व्यभिचारिणी। भायो रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ।। ३१३ ।। क्लेशभाजन कोण है । पूर्वेषां यः कुलं कीर्ति पुण्यं नाधिकतां नयेत् । जातेनाप्यथ किं तेन जननीक्लेशकारिणा ? ॥३१४ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy