________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५०) मद्य-तूर्य-ग्रह-ज्योतिर्भूषा-भोजनविग्रहाः ।
स्रग्दीपवस्त्रपात्री गा दशधा परिकल्पिताः ॥३०२ ॥ मासी की लडकी से विवाह नहिं करना चाहीए ।
मातृस्वस्सुतां भोक्तुं मोहितो येन कांक्षति ।
न मद्यतस्ततो निन्धं दुःखदं विद्यते परम् ॥ ३०३ ॥ मद्यपानकी स्थिति ।
मूत्रयन्ति मुखे श्वानो वस्त्रं मुष्णन्ति तस्कराः । मधमूढस्य रथ्यायां पतितस्य विचेतसः ॥ ३०४ ।। विवेकः संयमः क्षान्तिः सत्यं शौचं दया दमः ।
सर्वे मधेन सूद्यन्ते पावकेनेव पादपाः ॥३०५॥ निर्लजकी स्थिति ।
तं तं नमति निर्लज्जो यं यम विलोकते ।।
रोदिति भ्रमति स्तौति रौति गायति नृत्यति ॥३०६॥ ताडनके गुण ।
लालने बहवो दोषास्ताडने बहवो गुणाः ।
तस्मात्पुत्रं च शिष्यं च ताडयेन तु लालयेत् ॥३०७॥ पर्व-प्रशंसा ।
चतुर्दश्यष्टमी च अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च ॥३०८॥
For Private And Personal Use Only