SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५०) मद्य-तूर्य-ग्रह-ज्योतिर्भूषा-भोजनविग्रहाः । स्रग्दीपवस्त्रपात्री गा दशधा परिकल्पिताः ॥३०२ ॥ मासी की लडकी से विवाह नहिं करना चाहीए । मातृस्वस्सुतां भोक्तुं मोहितो येन कांक्षति । न मद्यतस्ततो निन्धं दुःखदं विद्यते परम् ॥ ३०३ ॥ मद्यपानकी स्थिति । मूत्रयन्ति मुखे श्वानो वस्त्रं मुष्णन्ति तस्कराः । मधमूढस्य रथ्यायां पतितस्य विचेतसः ॥ ३०४ ।। विवेकः संयमः क्षान्तिः सत्यं शौचं दया दमः । सर्वे मधेन सूद्यन्ते पावकेनेव पादपाः ॥३०५॥ निर्लजकी स्थिति । तं तं नमति निर्लज्जो यं यम विलोकते ।। रोदिति भ्रमति स्तौति रौति गायति नृत्यति ॥३०६॥ ताडनके गुण । लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन तु लालयेत् ॥३०७॥ पर्व-प्रशंसा । चतुर्दश्यष्टमी च अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च ॥३०८॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy