SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९) विधुकरपरिरम्भादात्मनिष्यन्दपूर्णैः, शशिदृषदुपक्कृप्तरालवालस्तरूणाम् । विफलितजलसेकप्रक्रियागौरवेण, व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥ ॥२९४ ॥ शूरेषु विप्नैकपरेषु को नरः, करस्थमप्यर्थमवाप्तुश्विरः ।२९॥ न काकुवाक्यैरतिवाममङ्गजं द्विषत्स याचे पवनं तु दक्षिणम् दिशापि मद्भास्मकिरत्वयं तया प्रियो यया वैरविधि वधावधिः ॥ २९६ ॥ जंचिय विहिणा लिहियं तंचिय परिणमई सयललोयस्स । इइ जाणिऊण धीरा विहुरे वि न कायरा हुंति ॥ २९७ ।। अच्छेको बुरा समझनेवाले कोण है ? । अज्ञानी निन्दति ज्ञानं चौरा निन्दति चन्द्रमाः । अधमा धर्म निन्दन्ति मूर्खा निन्दन्ति पण्डितान् ।।२९८॥ धर्मबुद्धि । भत्ती जिणेसु मेत्ती जियेसु तत्ती गुरूवदेसेसु । पीइ सीलगुणड्डेसु तह मति धम्मसवणम्मि ॥ २९९ ॥ बोधके पात्रको बोध देना चाहीए । किलात्र यो यथा जन्तुः, शक्यते बोधभाजनम् । कर्तुं तथैव तद्बोधो विधेयो हितकारिभिः ॥ ३०० ॥ . उपदेश वयके प्रमाण अच्छा होता है । न चादौ मुग्धबुद्धिनां, धर्मों मनसि भासते । कामार्थकथनात्तेन, तेषामाक्षिप्यते मनः ॥ ३०१ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy