________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६८) मातरं पितरं पुत्रं भ्रातरं बान्धवानपि । लोभाविष्टो नरो हन्ति स्वामिनं वा सुहृत्तमम् ॥ ११५० ॥ निर्विषेणापि सर्पण कर्तव्या महती फटा । विषं भवतु वा मा वा फटाटोपो भयङ्करः ॥११५१ ॥ नष्टं नैव मृतं चैव नानुशोचन्ति पण्डिताः । पण्डितानां जडानां च विशेषोऽयमतः स्मृतः ॥ ११५२ ॥ धनिकः श्रोत्रियो राजा नदी वैद्यस्तथैव च ।। पञ्च यत्र न विद्यन्ते मा तत्र दिवसं वस ॥११५३॥ ऋणशेषोऽग्निशषश्च शत्रुशेषस्तथैव च । पुनः पुनः प्रवर्तन्ते तस्माछेषं विनाशय ॥११५४ ॥ सर्वनाशे समुत्पन्ने ह्यध त्यजति पण्डितः।। अर्धेन कुरुते कार्य सर्वनाशः सुदुःसहः ॥ ११५५ ॥ षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध बालस्यं दीर्घसूत्रता ॥ ११५६ ॥ विद्या विनयोपेता, हरति न चेतांसि कस्य मनुजस्य । काश्चनमणिसंयोगो, नो जनयति कस्यलोचनानन्दम् ।।११५७ इच्छति शती सहस्रं, ससहस्रः कोटिमीहते कर्तुम् । कोटियुतोऽपि नृपत्वं, नृपोऽपि बत चक्रवर्तित्वम् ।। ११५८ ॥ अङ्ग गलितं पलितं मुण्ड
दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्ड
तदपि न मुञ्चत्याशापिण्डम् ॥११५६ ॥
For Private And Personal Use Only