SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१००) वाक्यं नैव करोति बांधवजनः पत्नी न शुश्रूषते । धिकष्टं जरयाभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥६२० ॥ दिव्यज्ञानयुता जगत्रयनुताः शौर्यान्विताः सत्कृताः। देवेंद्रासुरवृंदवंद्यचरणाः सद्विक्रमाश्चक्रिणः॥ वैकुण्ठा बलशालिनो हलधरा ये रावणाद्याः परे । ते कीनाशमुखं विशंत्यशरणा यद्वा न लंध्यो विधिः ॥६२१॥ ये पातालनिवासिनोऽसुरगणा ये स्वैरिणो व्यंतरा । ये ज्योतिष्कविमानवासिविबुधास्तारांतचंद्रादयः ।। सौधर्मादिसुरालये सुरगणा ये चापि वैमानिकास्ते सर्वेऽपि कृतांतवासमवशा गच्छंति किं शुच्यते? १६२२॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा । यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।। श्रात्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महानादीप्ते भवने च कूपखननं प्रत्युद्यमः कादशः ॥६२३॥ जिणसासणस्स सारो, चउद्दसपुव्वाण जो समुद्धारो। जस्स मणे नमुकारो, संसारो तस्स किं कुणइ ? ॥ ६२४ ॥ नात्यन्तसरलैीव्यं गत्वा पश्य वनस्पतिम् । सरलास्तत्र छिद्यते कुब्जास्तिष्टंति पादपाः ॥६२५ ॥ शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं । . . शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावहं ।। शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं । शीलं निवृतिहेत्वनंतसुखदं शीलं तु कल्पद्रुमः ॥२६॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy