________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४९) वार्ता च कौतुकवती विमला च विद्या
लोकोत्तरः परिमलश्च कुरंगनाभेः। तैलस्य बिन्दुरिव वारिणि दुर्निवार
मेतत् त्रयं प्रसरति स्वयमेव लोके ॥९८४ ॥ केचिनिद्रागताः केचित् कथयन्ति बहिर्गताः।। केचिदन्तर्गताः केचित्रो जाने क्व गता इति ? ॥९८५ ॥ बंधनानि खलु सन्ति बहूनि प्रेमरज्जुदृढबंधनमाहुः । दारुभेदनिपुणोऽपि षडंघ्रि-निष्क्रियो भवति पंकजकोषे ।।८६। अर्थातुराणां न पिता न बंधुः, कामातुराणां न भयं न लजा। नुधातुराणां न बलं न तेजः,चिंतातुराणां न सुखं न निद्रा ६८७ विशाखांतं गता मेघाः प्रसवांतं हि यौवनम् । प्रणामांतः सतां कोपो याचनांतं हि गौरवम् । ९८८ ॥ संग्रामे सुभद्राणां कवीनां कविमंडले । दीप्तिर्वा दीप्तिहानिर्वा मुहूर्तादेव जायते ॥९८९ ॥ मौनं कालविलंबश्व प्रयाणं भूमिदर्शनम् । भृकुख्यन्यमुखी वार्ता नकारः षड्विधः स्मृतः ॥ ९६० ॥ यत्रात्मीयो जनो नास्ति भेदस्तत्र न विद्यते । कुठारैर्दण्डनिमुक्तर्भिद्यते तरवः कथम् ? ॥8॥१॥ यथा खरश्चंदनभारवाही, भारस्य वेत्ता न तु चंदनस्य । तथा हि विप्रःश्रुतिशास्त्रपूर्णो, ज्ञानेन हीनः पशुभिः समानः६६२ अन्तर्विशति मार्जारी शुनी वा राजवेश्मनि । बहिष्ठस्य गजेन्द्रस्य किमर्थः परिहीयते
॥९९३ ॥
For Private And Personal Use Only